पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १३] चक्रदत्तव्याख्यासंवलिता ४८३ जनयति । तेन पक्ष्मादिगुदंनिरोधहेतुपंचकजन्यलात् वद्धनु- ! पणाश्वानकासहिकादौर्बल्यपाWशूलारुचिस्वरभे- दोदराणां पंचत्वं यथोह्यम् ॥ ३७---३६ ॥ दमूत्रसादयस्तथाविधमचिकित्यं विद्यादिति २८ शर्करातृणकाप्टास्थिकण्टकैरनसंयुतैः । नेहेत्यादिना उत्पत्तिविशिष्टं जलोदरमाह-लोम हृदयाव- भिद्यतान्नं यदा भुक्तर्जुम्भयत्यशनेन वा ॥ ४० ॥ यविशेषः । वर्धयेतामिति यथोकौ कफमारती । तयोधांबुवं- इयारपाकरसस्तेभ्यश्छिद्रेभ्यः प्रस्नयद्वहिः। धकत्वं पिपासाजननेनाम्बुपानादेरिति झेयम् । साभ्यासाध्य- पूरयन्गुदमन्त्रं च जनयत्युदरं ततः ॥ ४ ॥ विभागमाह तनेत्यादि । अनुदक्रप्राप्तमिति अजातोदकरूप- इति तदधो नाभ्याः प्रायोऽभिनिवर्तमानमुद- दोपावस्यं परिपाकेनात्र दोपाणां द्रवत्वं स्वभावादेव ज्ञेयम् । कोदर च यथावलं च दोपाणां रूपाणि दर्शय- वायेषु स्रोतःसु प्रतिहत्तगतिरिति बहिर्गन्तुमसमर्थम् । अत्र त्यपि चातुरः स लोहितनीलपीतपिच्छिलकुणपग- जलजन्मपूर्वरूपं पिच्छोत्पद्यते तेन पिच्छोत्पत्तिलक्षणमेव न्यामवर्च उपवेशते । हिवाश्वासकालतृष्णाप्रमे- | तावदेव । पिच्छासदृशो भागः पिच्छा । अन्ये तु भक्तमण्ड- हारोचकाविपाकदौर्बल्यपरीतश्च भवति । एत- पिच्छामाहुः । सर्पतीति चलति । उदकपूर्णइतिवत् संक्षोभः च्छिद्रोदरं विधात् ॥ ४२ ॥ मांसस्य कोदकरूपं प्राप्तस्य तमकः श्वासविशेपः । शर्करेत्यादिना क्षतोदरमाह-~अभ्याहत्तस्यान्तरं मित्येति अचिकिरस्यमिति विषप्रयोगशस्त्रप्रणिधानादिदारुणकर्मव्यतिरि- योजना । पार्क गच्छेदिति भिन्नमेवान्तःपाकं गच्छति । बहिरिति क्रियाऽचिकित्स्यम् विद्यात् ।। ४३-४८॥ अंत्रं गुदं च वहिर्भागे पूरयन् पाकं गच्छेत् स एव रसोऽन्न- भवति चात्र। पाफरूपो व्याधिरूपतया ज्ञेयः । तद्धो नाभः प्रायो निव- वातापित्तात्कफालीहः सन्निपातात्तथोदकात् । तमानमिति ऊर्ध्वं निवर्तते । यसोदरारंभकस्यायोगामिला- परम्परं कृच्छ्रतरसुदरं मिपगादिशेत् ॥ ४९ ॥ दुदकोदरं भवतीति । उदरान्तरापेक्षया शीघ्रगतिर्भवतीत्यर्थः। पक्षाहद्धगुदं तूर्ध्व सर्व जातोदकं यथा । उदकोदरमेवैतत्स्यात् उदकोदरस्यैवेति वा पाठः । उदकोदरस्य प्रायो भवत्यभावाय च्छिद्रानं चोदरं नृणाम् ॥५० रूपाणि दर्शयति । दोषाणां च यथावलं रूपाणि दर्शयतीति योजना । यथावलमिति वयोचलवान् दोपो भवति तस्य परंपर कृच्छ्रतमामेति यथा यथा परवनिर्देशे तथा तथा रूपाणि दर्शयति ॥ ४०-४२ ॥ कृच्छ्रसाध्यलम् । वछिद्रदकोदराणां विशेपमाह-पक्षादि- त्यादि । बदगुदमुदरपक्षादिनाशाय प्रायो भवति । कदाचित्प: स्नेहपीतस्य संन्दान्नेः क्षीणस्यातिकृशस्य वा। क्षामपि अभावाय भवतीति प्रायःशब्देनाह-जातोदक अत्यम्बुपानानप्टेऽनौ मारुतः क्लोरिन संस्थितः ४३ छिद्रं च प्रायो विनाशाय भवति । कदाचित् विपशस्त्राभिमत- स्त्रोतःसु रुद्धमार्गेपु कफश्वोदकमूञ्छितः। चिकित्सया जातोदकं छिद्रं वद्धगुदं च सिध्यतीति प्रायः- वर्धयेतां तदेवाम्बु स्वस्थानादुदायतौ ॥ १४ ॥ शब्देन दर्शयति । ४९ ॥५०॥ तस्य रूपाणि-अनन्नकालापिपासागुदनावशू- शूनाई कुटिलोपस्थमुपक्लिन्नतनुत्वचम् । लश्वासकासदौर्बल्यान्यपि चोदरं नानावर्णराजि- बलशोणितमांसाग्निपरिक्षीणं च संत्यजेत् ॥ ५१ ॥ शिरासन्ततमुदकपूर्णतिक्षोभसंस्पर्श भवति एत- दुदकोदरं विद्यात् ॥ ४५ ॥ श्वयथुः सर्वमात्थः श्वासो हिक्कारुचिः सतृट् । तन अचिरोत्पनमनुपद्रवमनुदकमप्राप्तमुदर जन्मनैवोदरं सर्व प्रायः कृच्छ्रतमं मतम् । मूळच्छतिसारश्च निहन्त्युदरिणं नरम् ॥ ५२ ॥ त्वरमाणश्चिकित्लेदुपेक्षितानां ह्येपां दोपाः स्व- स्थानादपावृत्ता अपरिपाकाह्नवीभूताः सन्धीन् बलिनस्तदजाताम्दु यत्नसाध्यं नवोत्थितम् ॥१५३॥ स्रोतांसि चोपल्लेदयन्ति स्वेदश्च वाद्येषु स्रोतासु अंजातजललक्षणमाह। प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याय- अशोथमरुणाभासं सशब्दं नातिभारिकम् । यति ॥ ४६॥ सदा गुडगुडायन्तं शिराजालगवाक्षितम् ॥ ५४॥ । तब पिच्छोत्पत्ती मण्डलमुदरं गुरुस्तिमितमा- नामि विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति । कोठितमशब्दं मृटुस्पर्शमपगतराजीकमाक्रांतं ना नाभिवतणकटीगुदप्रत्येकशूलिनः ॥ ५५ ॥ भ्यां सर्पतीति । ततोऽनन्तरं उदकप्रादुर्भावः। कर्कश सृजतो वातं नातिमन्दे च पावके । तस्य रूपाणि कुक्षेरतिमानवृद्धिः शिरान्तर्धानग- मूत्रेऽल्पे संहतविपि लालया विरंसे मुखे ॥ १६ ॥ मनमुदकपूर्णतिसंक्षोसस्पर्शत्वं च ॥४७॥ अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः । तदातुरमुपद्रवाः स्पृशन्ति छर्धतीसारतमकतृ-1 उपाक्रमेद्भिपग्दोपवलकालविशेपवित् ॥ ५७ ॥