पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८४ चरकसंहिता। [चिकित्सितस्थानम् . शूनाक्षमित्यादिना साध्योक्तानामप्यसाध्यतामाह । कुटिलो-खिग्धं स्विन्नं विशुद्ध तुं कफोदरिणमातुरम् । पस्थमिति वक्रोपस्थः । उपक्लिन्ना तन्वी च वग्यस्य स तथा । संसर्जयेत्कटुक्षारयुक्तैरन्नैः कफापहैः ॥ ७१ ॥ अग्निक्षयचोदरे प्रथमत एव यद्यपि भवति तथापि असाध्य- | गोमूत्रारिष्टपानश्च चूर्णायस्कृतिभित्तथा । लक्षणेषु विशेषेणाग्निक्षयो लक्षणोत्तरमुक्तश्च भवतीति ज्ञेयम् । सक्षारैस्तैलपानैश्च शमयेत्तु कफोदम् ॥ ७२ ।। जन्मनैवेत्युत्पत्तिमात्रेण । अजाताम्बुलक्षणमाह अजातशो- सातला चर्मकषा 1 क्षीरवस्तिरिति क्षीरप्रधानो वस्तिः । स- थमिति । नातिभारिकमिति नातिगुरुणा भारेण युतं नाभि विष्ट- कफेति कफयुक्ते पित्ते समूत्रेणेयन पयसेत्यनुवर्तते 'सवाते भ्येति नाभि स्तम्भयित्वा कृला वेगमिति पुरीपवातवेगं कृत्वा पित्ते तिक्तसर्पिपा विरेचनं त्रिवृतादिद्रव्ययुक्तेन · विरेचनं वातपुरीपं विसृज्येति यावत् । प्रणश्यतीति लीनं भवति । कर्तव्यं । क्रमेणेति क्षीरप्रयोगादिक्रमेण पित्तोदरं जयतीति यो- कर्कशमिति वेगवन्तं सजतीति वातं सरता ॥ ५१.५७ ॥ जना । विशुद्धमित्यत्र वमनं विना विशुद्धो ज्ञेयः। वम- वातोदरे वलवतः पूर्व नेहरुपाचरेत् । नस्योदरे निषिद्धलात् । चूर्णयुक्तायस्कृतयः चूर्णायस्कृत्तयः स्निग्धाय स्वेदिताङ्गाय दद्यात्नेह विरेचनम् ॥५८॥ | नवायोरजसो भागं चूर्ण तु सधुसर्पिपा इत्याधुक्ताः । हृते दोपे परिम्लानं वेष्टयेद्वाससोदरम् । किंवा चूर्णान्यत्रैव वक्ष्यमाणानि । अयस्कृतयस्तु रसायनोक्त- तथास्यानवकाशत्वाद्वायुर्नामापयेत्पुनः ॥ ५९ ॥ लोहप्रयोगे ज्ञेयाः॥७१ ॥७२॥ दोषातिमात्रोपचयात्स्रोतसां सन्निरोधनात् । सन्निपातोरे सर्वा यथोक्ताः कारयेकिया। संभवन्त्युदराण्येवमतो नित्यं विशोधयेत् ॥ ६० ॥ सोपद्रवं तु निर्वृत्तं प्रत्याख्येयं विजानता ॥ ७३ ॥ शुद्धं संसृज्य च क्षीरं वलार्थ पाययेत्तु तम् । सर्वा यथोक्ता इति प्रत्येकं वातादिविहिताः सर्वा एव सन्नि- प्रागुल्लेशान्निवयं च बले लव्धे ऋसात्पयः ॥ ६१॥ पातोदरे कर्तव्याः । सोपद्रवं तु निर्वृत्तमिति सोपद्रवतयोत्प- यूपै रसैर्वा मन्दाम्ललवणै रोधितानलम् । नम् ॥७३॥ सोदावर्त पुनः स्निग्धं स्विन्नमास्थापयेन्नरम् ॥६२॥ स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठनिकार्तिषु । उदावर्तरुगानाहैहमोहतृपाज्वरैः । दीप्ताग्निं वद्ध विड्वातं सक्षमप्यनुवासयेत् ॥ ६३ ॥ गौरवारुचिकाटिन्यैश्चानिलादीन्यथाक्रमम् ॥ ७ ॥ तीक्ष्णाधोभागयुक्तः स्यानिल्हो दाशमूलिकः । लिङ्गैः प्लीहोदयन् दृष्ट्वा रक्तं वापि स्वलक्षणैः । वातनाम्लशुतैरण्डतिलतलानुवासनः ॥ ६ ॥ चिकित्सां संप्रकुर्वीत यथादोपं यथावलम् ||७५|| अविरेच्यं तु यं विद्यादुर्चलं स्थविरं शिशुम् । स्नेह स्वेदं विरेकं च निरूहमनुवासनम् । सुकुमारं प्रकृत्याल्पदोपं वातोल्वणानिलम् ॥ ६५॥ समीक्ष्य कारयेद्वाही वामे वा व्यधयेच्छिराम्॥७६ तं भिषक् शमनैः सर्पियूपमांलरसौदनैः। पट्पलं वा पिवेत्सर्पिः पिप्पलीर्वा प्रयोजयेत् । वस्त्यभ्यङ्गानुवासैश्च क्षीरैश्चोपाचरेद्बुधः ॥६६॥ | सगुडामभयां वापि क्षारारिष्टगणांस्तथा ॥ ७७.॥ वातोदकमिलादिना चिकित्सामाह परिम्लानमिति क्षीणं । पिप्पली नागरं दन्ती चित्रकं द्विगुणाभयम्। तथेति वस्त्रवेष्टनेन । उदरे पुनः शोधनोत्पत्तिमाह । दोपे. विडङ्गांशयुतं चूर्णमेतदुष्णाम्बुना पिवेत् ॥ ७८ ॥ त्यादि स्रोतोमार्गनिरोधनादिति बोतोमुखनिरोधनादित्यर्थः । विडङ्ग चित्रकं शुण्ठी सघृतां सैन्धवं वचाम् । . मार्गशब्दोऽत्र स्रोतोवाची । संसृज्येत्यत्र पेयादिकमेणोत्पाद्य । दग्ध्वा कपाले पयसा गुल्मप्लीहापहं भवेत् ॥७९॥ प्रागुल्लेशादिति उरलेशे दृश्यमाने । कार्य कर्तव्यमित्यनुवर्त- | रोहीतकलतानां तु काण्डका साभया जलें। नीयम् । उत्सर्गतन्तु वलजनककार्य कृला पयो निवर्तनीयम् । मूत्रे वा तमेतच सप्तरावस्थितं पिवेत् ॥ ८० ॥ वातनादिमिः शृतमैरण्डतैलं वानुवासनं यस्य वस्तेः स तथा। कामला गुल्ममेहाशालीहसर्वोदरक्रिसीन् । अनुवासरित्यनुवासनैः ॥ ५०-६६ ।। तद्धन्याजाङ्गलरसैमणे स्याचात्र भोजनम् ॥ ८१॥ पित्तोरे तु बलिनं पूर्वमेव विरेचयेत् । प्लीहोदरचिकित्सामाह् उदावतत्यादि । अनिलादीन्यथा- दुर्चलं त्वनुवास्यादौ शोधयेत् क्षीरवत्तिना ॥ ६७॥ क्रममिति उदावर्तरुजानाहैर्वातं दाहमोहतृपाज्वरैः पित्तं शेपैः संजातवलकायाग्निं पुनः लिग्धं विरेचयेत्। कर्फ दृष्ट्वा चिकित्सां कुर्वीत्त । किंतु चाधितं रक्त तल्लक्षणदृष्ट्वा पयसा सनिवृत्कल्केनोवूकतेन वा ॥ ६८ ॥ चिकित्सां कुर्वीत । तन्न रकस्य लक्षणानि विधिशोणितीयो- सातलानायमाणाभ्यां तेनारग्वधेन वा । तानि तन्त्रान्तरे विदाहस्तृष्णां वैरस्यं गात्रगौरवम् । मूर्छ साफे वा लसूत्रेण सवाते तिक्तसर्पिपा ॥ ६९ ॥ इत्यादीनि ज्ञेयानि । प्लीहीति सीहोरे । यथादोपमिति उल्व- पुनः क्षीरप्रयोगं च बस्तिकम विरेचनम् । णदोपप्रशमनी बामे बाहौ तिराव्यधः सामान्योकोऽपि क्रमेण ध्रुवमातिष्टन्युक्तः पित्तोदरं जयेत् ॥ ७० ॥ | मुश्रुतमलयात्कूपराख्यतिराव्यथो ज्ञेयः ! पिप्पठीर्वा प्रयो-