पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १३] चक्रदत्तव्याख्यासंबलिता । ४८५ जयेदिति रसायनोक्तपिप्पलीवर्धमानं प्रयोजयेत् । दारारिष्ट- उदककारकतया निषेधं दर्शयति । तृष्णेत्यादिना प्रत्याख्येयं गणानिति ग्रहण्यशोवक्ष्यमाणक्षारारिष्टसमूहान् । इहापि च | छिद्रोदरमाह-अपामित्यादिना ॥ ८७-१०॥ विवामित्यादिना क्षारं तथा रोहितकलतेखादिनारिष्टं च वर्जयेच्यासिनं तच्छूलिनं दुबलेन्द्रियम् । वक्ष्यति । द्विगुणाभयमिति विभागाभयं रोहितकलता रोहितक अपां दोघहण्यादौ विदध्यादुदकोदरे ॥ ९१ ॥ इति ख्याता । काण्डका इति खल्प प्रमाणाः खण्डाः । असुनु । मूत्रयुक्तानि तीक्ष्णानि विविधक्षारयन्ति च । चादिति वे मन्नाः कृत्वा संधानार्थ स्थापयेत् ॥ ७४-८१॥ दीपनीयैः कफनैश्च तमाहारैरुपाचरेत् ॥ १२ ॥ रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतिम् । वेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्वशः। कोलहिप्रस्थसंयुक्तं कपायमुपकल्पयेत् ।। ८२ ।। सर्वमेवोदरं प्रायो दोपसङ्घातजं मतम् ॥ ९३॥ पालिकैः पञ्चकोलेस्तु तैः सर्वेश्चापि तुल्यया । तस्मानिदोपशमनी मियां सर्वेषु कारयेत् । रोहीतकत्वचा पिटैघृतप्रस्थं विपाचयेत् ॥ ८३ ॥ दोपैः कुक्षौ हि संपूर्ण चह्निर्मन्दत्वमृच्छति ॥९॥ प्लीहातिवृद्धिं शमयत्येतदाशु प्रयोजितम् । तस्सागोज्यानि योज्यानि दीपनानि लघूनि च । तथा गुल्मोदरश्वासक्रिमिपाण्डुत्वकामलाः १८el | रक्तशालीन्यवान्मुन्नान्जाङ्गलांश्च मृगद्विजान् ।।९५॥ रोहितकेलादी सप्तपंचाशत्पलक्कायोऽगुणमुदकं दला पयोमूत्रासवारिष्टान्मधुशीबूंस्तथा सुराम्। पादावशेषेण द्विपलोपेतचतुर्दशशरावावधिमानः कायो यवागूमोदनं वापि चुपैरद्याद्रसैरपि ॥ ९६ ॥ भवति । सर्वतश्चापि तुल्ययेति रोहितकवचा पंचपलानी- मन्दाम्लस्नेहकटुमियम्य मूलोपसाधितैः । त्यर्थः । पिटैरिति पंचकोलेः पिटैः तथा विभक्तिविपरिणामा- औदकानूपज मांसं शाकं पिष्टकृतंतिलान् ॥ ९७ ॥ द्रोहितकत्वचापिष्टयेति ज्ञेयम् ॥ ८२-८४ ॥ व्यायामाध्यदिवास्वमं यानयानं च वर्जयेत् । अग्निकर्म च कुर्वीत सिपग्वातकफोल्वणे। तथोपणलवणाम्लानि विदाहीनि गुरूणि च ॥९८॥ पैत्तिके जीवनीयानि सपि क्षीरवस्तयः॥८५॥ नाद्यान्नानि जठरी तोयपानं च वर्जयेत् । रक्तावलेकः संशुद्धिः क्षीरपानं च शस्यते । नातिसान्द्रं मतं पाने स्वादु तक्रमपेलवम् ।। ९९ ॥ यूपैर्मासरसैश्चापि दीपनीयसमायुतैः ॥ ८६ ॥ यूपणक्षारलवणैर्युक्तं तु निचयोदरी । अग्निकर्मेति गुल्मवदनाप्यग्निकर्म वदन्ति । यातकफोल्वणे चातोदरी पिवेतकं पिप्पलीलवणान्वितम् ॥ १०० ॥ सीहोदरे एव ज्ञेयम् । दीपनीयसमायुतैरिति पिप्पल्यादि-शर्करामधुकोपेतं स्वादु पित्तोदरी पियेत् । दीपनीयगणसंस्कृतरित्यर्थः ॥ ८५ ॥ ८६ ॥ यमानीसैन्धवाजाजीव्योपयुक्तं कफोदरी ॥ १०१ ॥ लघून्यन्नानि संसृज्य भजेन्लीहोदरी नरः । | पिमेन्मधुयुतं तनं व्यक्ताम्लं नातिपेलवम् । स्विनाय बद्धोदरिणे मूत्रतीक्ष्णौपधान्वितम् ॥८७॥ | मधुतैलवचाशुण्ठीशताहाकुटलैन्धवैः ॥ १०२ ॥ सतैललवणं यान्निरूह सानुवासनम् । युक्तं प्लीहोदी जातं सव्योपं तूकोद्री। परिसीनि चान्नानि तीक्ष्णं चैव विरेचनम् ॥ ८८॥ बद्धोदरी तु हवुपायमान्यजाजीसैन्धवैः ॥ १०३ ।। उदावर्तहरं कर्म कार्य चातघ्नमेव च। पिवेच्छिद्रोदरी तकं पिप्पलीक्षौद्रसंयुतम् । छिद्रोदरमृते स्वेदाच्छेप्मोदरपदाचरेत् ॥ ८९ ॥ | गौरवारोचकानांसमन्दाग्यतिसारिणाम्॥१०॥ जातं जातं जलं साव्यमेवं तत्पातयेद्भिपक् । तनं वातकफार्तानाममृतत्वाय कल्पते। तृष्णाकासज्वरात तु क्षीणमांसाग्निभोजनम् ॥१०॥ | शोफानाहार्तितृणमूच्छापीडिते कारमं पयः ॥१०५॥ निरुहस्योत्सर्गत एव सतैललवणत्वे सिद्धे सतैललवणमितिप- शुद्धानां क्षामदेहानां गव्यं छागं समाहिपम् । दंतैललवणयोरनाधिकदानोपदर्शनार्थम् । बद्धछिद्रकफोदराणां | देवदारुपलाशार्कहस्तिपिप्पलिशिनुकैः ॥ १०६॥ च यद्यप्यास्थापनं निषिद्धं तथापि तदेकसाध्यायामवस्थायां | साश्वगन्धैः संगोमूत्रैः प्रदिह्यादुदरं समैः। निलहानुवासनामह ज्ञेयम् । परिासीनीलनुलोमनानि छिद्रान्नं वृश्चिकाली वचों कुष्ठं पञ्चमूलां पुनर्नवाम् ॥१०७॥ चोदरं नृणामित्यत्र यद्यप्यसाध्यत्वमुक्कं तथापि तत्र प्रायः- | भूतीकां नागरं धान्यं जले पक्त्वावसेचयेत् । शब्दनिवेशात्साध्यताव्यभिचारोऽपि दर्शितः । तेनेह तचि-पलाशं कत्तृणं राना तद्वत्पक्त्वावलेचयेत् ॥१०८॥ कित्सोव्यते । उत्तरत्रापि च पिपीलिकादशादिना . छिद्रो- | सूत्राण्यप्टाबंदरिणां सेके पाने च योजयेत्। . दरसोच्यते । तथाहि-हन्ति सर्वोदराण्येतत् चूर्णमित्यनेन रूक्षाणां बहुचातानां तथा संशोधनार्थिनाम्॥१०९ सर्वोदरचिकित्सा वतव्या । अन्ये तु सर्वोदरहन्तृतक- दीपनीयानि सपीपि जठरनानि वक्ष्यते । थनं न पारमार्थिकम् । ऋते स्वेदादिलनेन स्वेदस्य छिद्रोदरे | पिप्पलीपिप्पलीमूलचन्यचित्रकनागरैः ॥ ११० ॥