पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ [चिकित्सितस्थानम् चरकसंहिता। उत्पत्तिविशिष्टदकोदरचिकित्सामाह-अपां दोपहराणि इति कृत्वा चूर्णमतो मुष्टिं गवां सूत्रेण वा पिवेत् ११८ वदन्ति । उदकादिभ्य इति उदकप्रकारेभ्योऽवान्तरेभ्यः । विरिक्तो मृदु भुजीत भोजनं जाङ्गलैं रसैः। नियच्छेदिति निवर्तयेत् । अनुपूर्वश इति क्रमेण । निवर्तय- पिण्डपेयां च पीत्वा वा सव्योपं पडहं पयः ११९ नत्र सर्वोदरसाधारणी चिकित्सां वक्तुमाह-सर्वमित्यादिना । घृतं पिवेत्ततश्पूर्ण पिवेदेवं पुनः पुनः । भोज्यानि अन्नानि पुनर्भोज्यानीति भोकच्यानि । मन्दाग्नेरि- हन्ति सादराण्येतचूर्ण जातोदकान्यपि । त्यादौ मन्दशब्दोऽल्पवचनः। यानयानमित्यश्वादिना या- कामलां पाण्डुरोगं च श्वयथु चापकर्पति ॥ १२० ।। नम् । अपेलवमित्यत्र उद्धृतस्नेहं । स्वाद्विति सद्यो मथितं इति पटोलाचं चूर्णम् । मधुरं जातं । कवोष्णमिति ईषदुष्णं । उत्काथ्येति जले दोषाशय इति दोपः नेहेन विमुकवन्धनलावत इत्यर्थः । पक्ला अवसेचयेदित्यत्र उदरमित्यनुवर्तते । सेहनीयानीपत्र | पटोलेयादी पटाद्यान्कार्पिकानित्यनेन त्रिफलायाः समं प्रत्येकं केचिद्दीपनीयानीति पठन्ति ॥ ९१-११० ॥ कार्पिकत्वं कम्पिल्टकादीनां चूर्गानां यथाक्रमं द्विचतुर्गुणखम् । सक्षारैरर्धपलिकैद्धिप्रस्य सर्पिषः पवेत् । मुष्टिमिति पलम् । सव्योपं पडहं शृतं पयः पिवेदिति विरेच- कल्कैपिञ्चमूलस्य तुलार्धस्य रसेन च ॥ १११ ॥ नदिने मण्डपेयानामन्यतमं अन्न्यपेक्षया कर्तव्यम् । ऊर्ध्व दधिमण्डातकोपेतं तत्सर्पिर्जटरापहम् । यथोकपयोवृत्तिना भवितव्यम् । ततः पुनः सप्तमे पटोलादि- श्वयथु वातविष्टम्भं गुल्मा लि च नाशयेत्११२" चूर्ण पेयम् । ईदृशं पुनःपुनः कर्तव्यम् ॥ ११६–१२० ॥ इति पञ्चकोलघृतम्। गवाक्षी शशिनी दन्ती तिल्वकस्य त्वचं वचाम् । नागरत्रिफलांप्रस्थं घृततैलात्तथाढकम् । पिवेद्राक्षाम्चुगोमूत्रकोलकर्कन्धुशीधुभिः ॥ १२१ ॥ सस्तुनः साधयित्वैतत्पिनेत्सर्वोदापहम् । यमानी हचुषा धान्यं त्रिफला चोपकुञ्चिका । कफमारुतसंभूते गुल्से चैतत्प्रशस्यते ॥ ११३ ॥ कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥ १२२ ।। इति नागरघृतम् । शताहा जीरकं व्योपं स्वर्णक्षीरी सचित्रका। पिप्पलोत्यादौ सक्षीरैरपलिकैर्द्रिप्रस्थं सर्पिपः पचेदिति द्वौ क्षारौ पौष्करं मूलं कुठं लवणपञ्चकम् ॥१२३॥ पाठे। द्विशब्दः प्रस्थेन तथार्थपलिकैरित्यनेन च योज्यः । विडङ्गस्य समांशानि दन्त्या भागास्त्रयस्तथा । एतेन पिप्पल्यादीनां द्विरिति द्विगुणार्धपलैः पदपलानि भ- निवृद्धिशालयो! द्वौ शातला स्यान्चतुर्गुणा॥१२४॥ वन्ति । प्रस्थेन च द्विशब्दयोजनाद्धृतप्रस्थद्वयं भवति । एतन्नारायणं नाम चूर्ण रोगगणापहम् । काश्मीरे तु पलिकैः सपिप्पलीक्षारैः द्विप्रस्थं सपिपः पचेदि- नैतत्प्राप्यातिवर्तन्ते रोगा विष्णुसिवासुराः १२५ त्येव पठ्यते । जनुकर्णोऽप्याह "दशमूलतुलाधरसे सक्षारैः तक्रेणोदरिभिः पेयं गुल्मिभिर्वदाम्बुना । पञ्चकोलकैः । सार्धं घृतार्धप्रस्थं दविमस्तुकमुदरममिति” ॥ आनद्धचाते सुरया वातरोगे प्रसन्नया ॥ १२६ ॥ १११-११३॥ दधिमण्डेन विट्सङ्गे दाडिमाम्बुभिरर्शसैः । चतुर्गुणे जले भूत्रे द्विगुणे चित्रकात्पले। परिकर्ते सवृक्षाम्लमुष्याम्वुभिरजीर्णके ॥ १२७ ॥ कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ॥११॥ द्रोगे ग्रहणीदोपे कुष्ठे मन्देऽनले जवरे ॥ १२८ ॥ भगन्दरे पाण्डुरोगे श्वासे कासे गलग्रहे। इति चित्रकघृतम् । दंष्ट्राविषे सूलविपे सगरे कृत्रिम विषे। यवकोलकुलत्थानां पञ्चमूलरसेन च । यथार्थ स्निग्धकोष्ठेन पेयमेतद्विरेचनम् ॥ १२९ ।। सुरासौवीरकाभ्यां च सिद्धं वापि पिवेद्धृतम् ११५ इति नारायणचूर्णम् । इति यवाधघृतम् । शङ्खिनी श्वेतभल्लातको कोलकर्कधूनां रसेव ज्ञेया । यवानी.. चतुर्गुणेत्यादौ सक्षारमिलनेन यवक्षारस्यापि चित्रकवत्पलं त्यादाचुपकुञ्चिका । कृष्णजीरकाः । अजमोदोग्रगन्धा, का. देयम् । उक्त धन्यत्र- अग्निक्षारपलाभ्यां दि मूत्रं चतु- | रवी अल्पजीरकं जीरकशब्देन तु महाजीरकम् । दन्याभा- गुणं धृतप्रस्थ"मिति ॥ १४ ॥ ११५॥ गालयः गृहीतभागापेक्षया । एवं त्रिवृद्विशालयोरपि आद्य- एभिः स्निग्धाय संजाते वले शान्ते च मारते। भागापेक्षया द्वैगुण्यम् । नारायणसंज्ञानिमित्तमाह-नैतदि- सस्ते दोषाशये दद्यात्कल्पदृष्टं विरेचनम् ॥ ११६ ॥ त्यादि । एतेन नारायणसर्मित्वात् नारायणसंज्ञेत्युक्त पटोलमूलरजनी विडङ्गत्रिफलात्वचम् । भवति ॥ १२१-१२९ ।। काम्पिल्यको नीलिनी च त्रिवृता चेतिचूर्णयेत्११७ | हपुषा काञ्चना क्षीरी त्रिफला कटुरोहिणी । पड़ाद्यान्कार्षिकानन्त्यांस्त्रींश्च द्वित्रिचतुर्गुणान् । नीलिनी नायमाणा च शातला त्रिवृतां वचा १३०