पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः:१३]. चक्रदत्तव्याख्यासंवलिता। सैन्धवं काललवणं पिप्पली चेति चूर्णयेत् । या प्रतिभोजित इति अधिकानि वा दिनानि मात्रया भोजितः दाडिमत्रिफलामांसरसमूत्रसुखोदकैः ॥ १३१ ॥" सन् पुनःपुनः पिवेदिति योज्यम् ।। १३७-१४१॥ पेयोऽयं सर्वगुल्मेपु लीह्नि सर्वोदरेषु च। गुल्मधनीलिनीसर्पिच्नेहं चा मिश्रकं पिवेत् । कुष्ठे श्वित्रे सरुजके सवाते विपमाग्नियु ॥ १३२ ॥ क्रमान्निर्हतदोषाणां जाङ्गलप्रतिभोजिनाम् ॥१४२॥ शोथार्शःपाण्डुरोरोपु कामलालु हलीमके। | दोपशेपनिवृत्यर्थ योगान्वक्ष्याम्यतः परम् । वातं पित्तं कर्फ चाशु विरेकात्संप्रसाधयेत् ॥१३३ चित्रकासरदारुभ्यां कल्कं क्षीरेण ना पिवेत्॥१४३।। शति हवुपाचं चूर्णम् । मांसयुक्त तथा हस्तिपिप्पली विश्व मेपजम् । नीलिनी निचुलं व्योपं द्वौ क्षारौ लबणानि च । | विडङ्ग चित्रकं दन्ती चव्यं व्योपं च तैः समैः १४४ चित्रकं च पित्रेभूर्ण सर्पिपोदरगुल्मनुत् ॥ १३४ ॥ कल्कैः कोलसमैः पीत्वा प्रवृद्धसुदरं जयेत् । इति निलीन्याचं चूर्णम् । | पिवेत्कपायं त्रिफलाद्न्तीरोहितकैः शुतम् ॥१४५॥ हपुपेत्यादौ-काललवणं घिडलयणमेव अन्ये तु सौवर्च- व्योपक्षारयुतं जीणे रखरद्यात्सजाङ्गलः। लाकारं लवणमाहुः । दाडिमादिभिरिति शब्दः संवध्यते ॥ मांसं वा भोजनं भोज्यं सुधाक्षीरघृतान्वितम् १४६ १३०-१३४॥ गुल्मघ्नमिति गुल्महरत्येनोक्तं गुल्माध्याये । मिश्रकगुल्मो- क्षीरद्रोणं सुधाक्षीरप्रस्थाधसहितं दधि । का एव चित्रकेसादौ मांसयुक्तमितिच्छेदः । तथा हस्तिपि- जातं विमथ्य तयुक्त्या त्रिवृत्सिद्धं पिवेद्धृतम् १३५ प्पल्यादाविति क्षीरेण पिवेदिति संवध्यते । विनादिभिः तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिवेत् । क्षीरं अष्टपलं चतुर्गुणजलेन साधनीयम् । पित्रेकपायमित्यादी अक्क्षीरपलफल्केन त्रिवृता पट्पलेन च । व्योषक्षारयोः प्रक्षेप्यत्वं । मांस बेलादौ तु सुधाक्षीरसावित गुल्मानां गरदोपाणामुदराणां च शान्तये॥१३६॥ घृतं पूर्वोकं ज्ञेयम् ॥ १४२-१४६॥ इति स्नुहीक्षीरघृतम् । | क्षीरानुपानं गोमूत्रेणाभयां वा प्रयोजयेत् । क्षीरद्रोणमिसायुक्तानि घृतानि तुल्यकर्माणि तत्रच प्रथमे | सप्ताहं माहिपं भूत्र क्षीरं चाननभुक् पिवेत् १४७ घृते द्रवानुो जलेनैव माकः किंवा प्रस्तदधिमथितेन घृतेनैव | मासमौष्ट्र पयश्छागं त्रीन्मासान्व्योपसंयुतम् । तथेत्यादिना पदपलेन येत्यन्तेन द्वितीय धृतम् । तयेति पूर्व- हरीतकीसहस्रं वा क्षीराशी वा शिलाजतु ॥१४८॥ प्रकारोत्यितं घृतमेच । एवं उत्तरे धृते तत्तच्छब्दार्थ वर्ण- | शिलाजतुविधानेन गुग्गुलं चा प्रयोजयेत् । यन्ति ॥ १३५ ॥ १३६ ॥ शृङ्गवेराकरसः पाने क्षीरसमो मतः ॥ १४९ ॥ दधिमण्डाढके लिद्धात्स्नुक्क्षीरपलकल्कितात् । तैलं रसेन तेनैव सिद्धं दशगुणेन वा । घृतप्रस्थापिवेन्मात्रां तद्वजठरशान्त १३७॥ दन्तीद्रवन्तीफल तैलं दूप्योरे हितम् ॥ १५० ॥ एप चानुपिवेत्पेयां पयो वा स्वादु वा रसम् । शूलानाहविवन्धेषु सक्यूपरसादिभिः । घृते जीणे विरिक्तं तु कोणनागरकैः शतम् ॥१३८॥ सरलामरशिग्रूणां बीजेभ्यो मूलकस्य च ॥ १५१ ॥ शुण्ठ्याः पिवेत्ततः पेयां यूपं कौलत्थकं ततः। तेलान्यभ्यङ्गपानार्थ शूलनान्यनिलोदरे। . पिवेद्रूक्षस्यहं त्वेवं पयो वा प्रतिमोजितः ॥ १३९ ॥ स्तमित्यारुचिहल्लालेवल्पानिर्मद्यपस्तथा ॥ १५२ ॥ पुनःपुनः पिवैसर्पिरानुपूर्ध्या तथैव च । अरिष्टान्वा पिवेत्क्षारान्कफस्त्यानस्थिरोदरः । घृतान्येतानि सिद्धानि विदध्यात्कुशलो भिपक् ४० / पिप्पली तिल्वकं हिङ्गु नागरं हस्तिपिप्पलीम् १५३ गुल्मानां गरदोपाणामुदाणां च शान्तये। भल्लातकं शिग्रुफलं त्रिफलां कटुरोहिणीम् । पीलुकल्कोपलिई वा घृतमानाहमेदनम् ॥ १४१॥ | देवदारु हरिद्रे द्वे सरलातिविपे वचाम् ॥ १५४ ॥ पेयादीनां त्रयाणां अन्नानुपानत्वं कफपिते । किंवा प्र-कुष्ठं मुस्तं तथा पञ्च लवणानि प्रकल्प्य च । त्यन्यपेक्षयानुपानभेदः कल्पनीयः । नागरकैः शूतमित्यत्र दधिसर्विसातैलमजयुक्तानि दाहयेत् ॥ ५५ ॥ पडझविधिना जलसाधनम् । द्वितीये दिवसे' यूष कौलत्यिकं अन्नादूर्ध्वमतः क्षाराद्विडालकपदं पिबेत् । तत इति तृतीये दिवसे, उक्तं हि प्रथमे नागरयूपं परेऽहनि मदिरादधिमण्डोष्णजलारिट्रसुरासवैः ॥ १५६ ॥ पेया । तृतीये कुलत्योदन मिति । रूक्ष इति पुनःपुनः पिवेदि- हृद्रोगं श्वयर्थं गुल्मं प्लीहाशोजठराणि च । -त्यनेन संवध्यते । तेन रूक्षस्य एतत्लेहविरेचनं कर्तव्यम् । विपूचिकामुदावते वाताष्ठीलां च नाशयेत् ॥ १५७ 'यत्तु सेहविरेचनमित्वत्र स्निग्धो नाधिकारीति दर्शयति । इद-क्षारं चाजकरीपाणां चुतं मूर्विपाचयेत् । मेव नागरादिशृतपानीयादिनोपपादितं तथा वलापेक्षया भूयो | कार्पिकं पिप्पलीमूलं पञ्चैव लवणानि च ॥ १५८ ॥ ..