पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ चरकसंहिता । [ चिकित्सितस्थानम् ॥ १४७-१६४ ॥ पिप्पली चित्रकं शुण्ठी त्रिफलां त्रिवृतां वचाम् । क्रियातीते त्रिदोपे च जठरे चापशाम्यति । द्वौ क्षारी शातला दन्तीं स्वर्णक्षीरी विपाणिकाम्॥ शातीन्समुहदो दारान्ब्राह्मणानृपतीन्गुरुन् ॥१७१५ कोलप्रमाणां वटिकां पिबेत्सौचीरसंयुताम् । अनुशाप्य मिपकर्म विध्यात्संशयं त्रुवन् । श्वयथावनिपाके च प्रवृद्ध चोदकोदरे ॥ १६० ॥ अक्रियायां धुबो नृत्युः क्रियायां संशयो भवेत् ॥ भावितानां गवां सूत्रे पष्टिकानां तु तण्डुलैः । एवमाख्याय तस्येदमनुज्ञातः प्रयोजयेत् । यवागू पयसा सिद्धां प्रकामं भोजयेन्नरम् ॥ १६१ ॥ पानभोजनसंयुक्तं विषमस्मै प्रदापयेत् ॥ १७३ ॥ पिबेदिक्षुरसं चानु जठराणां निवृत्तये । यसिन्या कुपितः सो विस्तृजेद्धि फले विपम् । स्वं स्वं स्थानं व्रजन्त्येपां तथा पित्तकफानिलाः तेनास्य दोपसवातः स्थिरो लीनो विसार्गगः १७४ शशिनीस्नुनिवृदन्तीचिरिविल्यादिपल्लवैः । शाकं गाढपुरीपाय प्रान्भक्तं दापयेद्भिपक ॥१६३॥ विपेण तदोपं तं शीताम्बुपरिचितम् ॥ १७५ ॥ विषेणाशु प्रमाथित्वादाशु भिन्नः प्रवर्तते । ततोऽमै शिथिलीभूतवोंदोपाय शास्त्रवित् । क्रिया निवृत्त इत्यादिना । जातोदकतां दर्शयति । तन हि दद्यान्सूत्रयुतं क्षीरं दोपशेषहरं शिवम् ॥ १६८ ॥ अननभुगिति गोमूनेयादि योगत्रये योज्यम् । क्षीराशीति क्रियानिषिद्धा । अजातोदकमित्यादिना निदोपजेलनेनापि क्षीरमनुशिलाजवन्नीयात् । शिलाजतुविधानेन इत्यनन्तरोत- जातोदके त्रिदोपमिति ज्ञेयम् । अजातोदके त्रिदोपेऽपि किया शिलाजतुविधानमेव । क्षीराशीत्यनेनोकं गृयतेन रसायनो- उक्तैय । एवंभूतत्रिदोषस्य तु क्रियानिवृत्तपदेनैव लामेऽपि कम् व्यवहितलात् । शुशवेराईकशब्देन शुष्काईकरसः काश! त्रिदोपे इति पदं त्रिदोपस्य जातोदकस्याप्यन कियालघुलो- इत्यर्थः । विडालपदकः कर्षः । क्षार बाजकरीपाणामिलादी । पदर्शनार्थ ज्ञालादिसंमतिग्रहणादिना एप विपर्ययः । अनु- क्षारान् पद्भवेण एकविंशतिवारखावणेन क्षारद्रयं ग्राह्यम् । ज्ञात इति अनुमतः विपादिप्रयोगे असिग्निति फले विषं विसं- जेत् तथा फलं प्रयोजयेदिति संवन्धः । विपं चान दंष्ट्राविष- यावचूर्णसमुदायद्यत्वेन कृतद्वैगुण्यं सदृष्टगुणं भवति ॥ मेव ज्ञेयम् । उक्तहि—"श्रवरोगे दूप्योदरे वद्धगुद क्षतांत्रजे पार्श्वशूलमुपस्तम्भ हद्रहं चापि सारुतम् । जलोदरे दंष्ट्राविपस्यैव प्रयोगो वै विशोधने" । स्थिर इत्यच- जनयेद्यस्य तैलं स विल्वक्षारेण ना पिवेत् ॥१६५॥ | पलः । लीन इति धावन्तरगतः । प्रमाथित्वादिति क्षोभ- कारिलात् ॥ १७१-१७५॥ तथाग्निमन्थस्योनाकपलाशतिलनालजः । बलाकदल्यपामार्गक्षारैः प्रत्येकशः स्युतैः ॥ १६६॥ पाययेत मिपग्दुग्धं यवागू वा यथावलम् । तैलं पक्त्वा मिपग्दद्यादुदराणां प्रशान्तये । त्रिबृन्मण्डूकपर्योश्च शाकं सयववास्तुकम्॥१७६॥ निवर्तते चोरिणां हदहश्चानिलोद्भवः ॥ १६७ ॥ भक्षयेत्कालशाकं वा स्वरसोदकसाधितम् । पात्यादी उरस्तम्भे इति उपस्तम्भः उपशब्दः समीप- निरम्ललवणस्नेहं स्विन्नास्त्रिन्नमनन्मभुक् ॥ १७७ ॥ चाची। बिल्वक्षारेण इति विल्यफलदाहात्कृतेन क्षारेण सिद्धं मासमेकं ततश्चैव तृपितः स्वरसं पिवेत् । तैलं पाययेत् । तथा तिलनालनैः क्षारैः सिद्धं तैलं पाययेदिति एवं विनिहते दोपे शाकैर्मासात्परं ततः ॥ १७८ ॥ संवन्धः ॥ १६५-१६७ ॥ दुर्वलाय प्रयुक्षीत प्राणभृत्कारभं पयः । "कफे चातेन पित्तन ताभ्यां चाप्यावृतेऽनिले। इदं तु शल्यहर्तृणां कर्म त्यादृष्टकर्मणाम् ॥ १७९ !! बलिनः स्वौपधयुतं तैलमैरण्डज हितम् ॥ १६८ ॥ कालशाकमप्रतिद्धम् । खरसोदकाभ्यां साधितम् । ततश्चैव सुविरिक्तो नरो यस्तु पुनराधमतीह तम् । खरसमिति शाकखरसम् ॥ १७६-१७९ ॥ सुस्निग्धैरम्ललवणैर्निलहैः समुपाचरेत् ॥ १६९ ॥ सोपस्तम्भोऽपि वा बायुरामापयति यं नरम् । वामं कुक्षि मापयित्वा नाभ्यधश्चतुरङ्गुलम् । तीक्ष्णैः सक्षारगोमूत्रैर्वस्तिभिस्तमुपाचरेत् ॥१७॥ मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिपक् ॥१८०॥ कफेत्यादौ कफे वातेनावृते कफे पित्तनायते ताभ्यां कफपि- | विपाट्यान्त्रं ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः । ताभ्यां वाते आयते इत्यर्थः । खोपधमिति आवरदोपहर- सर्पिपाभ्यज्य केशादीनवसृज्य विमोक्षयेत् ॥१८॥ मौषधमित्यर्थः ॥ सुपिरिकमित्यादौ विरिक्तस्य ध्मानं रिष्ट नाभ्यधश्चतुरंगुलमिति नामेरधो यथा भवति तथा वाम- मिति ज्ञेयम् । तेनाह निर्जितवाते पुनराध्मानं न रिष्टं अतस्त- | कुक्षि मापयित्वा उदरमध्यान्चतुरंगुलं त्यक्ता वामकुक्षौ चिकित्सोपदेशोऽत्र युज्यते किंवा रिष्टयुक्तं . पुनराध्मानं इत्या- | नाभ्यधात् अर्धदलपाटनं कर्तव्यम् । पश्चाद्वद्धक्षतोदरयोर- दाय इह.सोपस्तम्भ इति कृतम् । सोपस्तम्भ. इति साव- | न्तरं वीक्ष्य यथोचितक्रियार्थ केशादिमार्जनं कृता संमूढमन्त्र रणः।।१६८-१७० ।। द्राक् मोक्षयेत् ॥१८० ॥१८१॥