पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १४] चक्रदत्तव्याख्यासंचलिता ४८९ . yuvuvuuuuuu मुर्छनाद्यञ्च संमूढमन्त्रं तच विमोक्षयेत् । नन्तरमर्शसां चिकित्सितं नृते ॥१॥२॥ छिद्राण्यन्त्रस्य तु स्थूलैर्दशयित्वा पिपीलिकैः १८२ | आसीनं मुनिमव्ययं कृतजष्यं कृतक्षणम् । बहुशः संगृहीतानि ज्ञात्वा छित्वा पिपीलिकान् । पृटवानर्शसां मुक्तिमन्निवेशः पुनर्वसुम् ॥ ३॥ प्रतियोगैःप्रवेश्यान्त्रं प्रेयः सीव्येणं ततः ॥१८॥ आसीनमियादि । कृतक्षणमिति कृतावसरम् । मुक्तिमिति तथा जातोदकं सर्वमुदरं व्यधयेद्भिपत। रोगोन्मुक्तिं किंवा प्रकोपहेलादि पप्रच्छेति योजना ॥३॥ वामपा त्वधो नासेर्नाडी दत्त्वा च गालयेत्१८४ निःस्राव्य च विमृत्यैतद्वेष्टयेद्वाससोदरम् । प्रकोपहेतुसंस्थानं स्थानं लिङ्गचिकित्सितम् । तथा यस्तिविरेकायैानं सर्वं च वेष्टयेत् ॥१८५॥ | साध्यासाध्यविभागं च तस्मै तन्मुनिरब्रवीत् ॥४॥ निम्लते लवितः पेयामस्नेहलवणां पिबेत् । प्रकोपस्य रोगोत्पादस्य हेतुः । तथापन प्रकोपशब्देन अतः परं च पण्मासान् क्षीरवृत्तिर्भवेन्नरः ॥१८६॥ रोगोत्पादं झापयति यथा--"पित्तोल्वणानां विज्ञेयः प्रकोपे त्रीन् मासान् पयसा पेयां पिबेत्रीश्चापि भोजयेत् । हेतुरीसाम्" संस्थानमाकारः । संस्थानं यद्यपि लिने एव श्यामाकं कोरदूष्यं वा क्षीरेण लघुभोजनः ॥१८७॥ प्रविशति तथापीह बहुप्रपालाहृयखात्संस्थानं पृथगु- नरः संवत्सरेणैवं जयेत्माप्तं जलोदरम् । कम् ॥४॥ प्रयोगाणां च सर्वेपामनुक्षीरं प्रयोजयेत् ॥ १८८ ॥ इह खल्वग्निवेश! द्विविधाल्यासि सहजानि दोषानुबन्धरक्षार्थ चलस्थैर्यार्थमेव च । कानिचित् कानिचिजातस्योत्तरकालजानि । तत्र प्रयोगापचिताङ्गानां हितं झुदरिणां पयः । वीजं गुदवलिवीज़ोपतप्तमायतनमर्शसां सहजा- सर्वधातुक्षवार्तानां देवानाममृतं यथा ॥ १८९ ॥" नाम् । तत्र द्विविधौ चीजोपतप्तौ हेतुर्मातापि. छिद्रात्रस्य तु अत्र छिद्राणि पिपीलिकः दंशयिला संगृही-ओरपचारः पूर्वकृतं च कर्म; तथाऽन्येपामपि स. तानि यथाछिद्राणि भवन्ति तथा ज्ञाला पिपीलिकाशिर-हजानां विकाराणाम् । तत्र सहजानि सहजातानि श्छेदः कार्यः स्यूत्तयोरपि बद्धछिद्रान्त्रयोः निस्तांत्रप्रवेश- शरीरेण, अशासीत्यधिमांसविकाराः ॥ ५॥ विधिः प्रतियोगैरेित्यनेनोकः कर्तव्यः ॥ तथेत्यादिना जातोद- इहेत्यादिना मिविधान्यासि प्रतिपाद्यन्ते सहजानि हेखा- कविधिमाह तथाव्यधेदिति नाभ्यधश्चतुरंगुले इत्यर्थः । अतः दिना प्राद । तत्र वीजमिति शुक्रशोणितोक्तम् । तत्र गुदव- परमिति अलवणपेयापानादूर्व पण्मासान् क्षीरवृत्तिः स्यात् । ल्यारंभकेण वीजेनोपततं सत् सहजानां कारणं भवति । गुद- ततः क्षौरमात्रवृत्तिपण्मासादूर्ध्व त्रीन्मासान्पयसा सह पेयां वत्यारंभकेण च दुष्टेन बीजेन शरीरारंभकस्य वीजस्य अदुष्ट- पाययेत् । ततश्चार्य नीन्मासान् श्यामाकं कोरदूपमित्य दि सासंबन्धः । ततश्च गुदवलीवीजदोषात् गुदद्वतीध्वेवा जन्म प्रेन्योकं क्षीरेण भोजयेत् । एवं संवत्सरेण इति यदुक्तं तत्पू: भवति । शेषाचयवारंभकं बीजं अदुष्टवान्न विकारं जनयति । 'र्यते ॥१८२-१८९ ॥ उक्तंच यस्य यस्याज्ञापयवस्य, बीजेन वीजभागः उपतप्तो भ- तत्र श्लोको। चति । तस्य तस्य अज्ञावयवस्य विकृतिरुपजायते इत्यादि । हेतुं प्रापमष्टानां लिङ्गं व्याससमासतः । अन्ये तु आहिताग्निपाठात् पूर्वनिपातनियमेन उपतप्तगुदवली. उपद्रवानगरीयस्त्वं साध्यासाध्यत्वमेव च ॥१९०॥ | बीजं इत्यस्मिन् गुदवलीवीजोपतप्तमितिपदं कृतमित्याहुः । नाताजाताम्बुलिङ्गानि चिकित्सां चोक्तवानृषिः । | अपचार इति अनुचित आहारविहाररूपः शुक्रशोणितभागवि- समासव्यासनिर्देशैरुद्राणां चिकित्सितम् ॥१९१॥ शेषस्वदूषकः पूर्वकृतं च कर्मेति जायमानस्य सहजस्या ऽभि- इति चरकसंहितायामुदचिकित्सितं त्रयो निर्वतकं जन्मान्तरीयं कर्म। तब कर्म दुर्वलं सत् मातापिन- दशोऽध्यायः ॥१३॥ पचारसहितं बीजदोपकं भवतीति ज्ञेयं । यथोकहेतुद्वयं अन्य- प्रयोगापभिताजानामिति प्रयोगैः क्षीणदेहानां हेतुमित्या-नापि सहजे गदेऽतिदिशति तथेत्यादिना । तनेत्यादिना दिना संग्रहं ब्रूते । संग्रहार्थश्चाध्यायोत्तोऽनुसरणीयः ॥ १५० सहजशब्दार्थ व्याकरोति अर्शःशब्दाभिधेयमाह-भासी. ॥ १९१ ॥ इति उदरचिकित्सितं समाप्तम् । त्यादि अधिमांसविकारा इति ॥५॥ सर्वेषां चार्शसां क्षेत्र-गुदस्यार्धपञ्चमाडले. चतुर्दशोऽध्यायः। ऽवकाशे त्रिभागान्तरास्तिस्रो गुदवलयः, क्षेत्र- अथार्शश्चिकित्सितं व्याख्यास्यामः ॥१॥ मिति देशः; केचित्तु भूयांसमेष देशमुपदिशन्त्य- इति ह साह भगवानानेयः॥२॥ शंसां शिक्षमपत्यपथं गलमुखनासिकाकांक्षिव- उदरासोत्रिदोपजवसामान्यात् बद्धगुदोदरकारणाच अ-मानि त्वक् च । तदस्त्यधिमांसदेशतया गुदव-