पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् लिजानां त्वर्शासीति संशा तन्त्रेऽस्मिन् । सर्वेषां प्रकोपाच तद्विकारा विभवन्तीति युत्तामेव । अझसमिति चार्शसामधिष्ठानं मेदो मांसं त्वा च ॥६॥ अशीयुक्तं पुरुपं ॥ ८॥ त्रिभागन्तरा इति अर्ध्वपंचांगुलस्य सार्धागुलरूपतृतीय- अत ऊर्च जातस्योत्तरकालजानि व्याख्यास्यामः९ भागावकाशा गुदवलयः । अयं च विभागोऽधपंचांगुले गुदे गुरुमधुरशीताभिप्यन्दिविवाहिविरुद्धाजीर्ण- गुदौष्ठेन गृह्यते इति ॥ केचिदित्यनेन तन्त्रान्तरेऽपत्यपधा- मिताशनासात्स्यभोजनागव्यमात्स्यचाराहमाहि- दिगतानामपि अधिमांसानां अर्शासि इति संज्ञा भण्यते इति | पाजाविकपिशितभक्षणात्कशशुष्कपूतिमांसपैटि- सूचयति । अधिष्ठानमितिदूप्यम् ॥ ६॥ कपरमानक्षीरमोदकदाधितिलगुडविकृत्तिसेवनाच तत्र सहजान्यासि कानिचिदणूनि कानिचि- मापयूपेक्षुरसपिण्याकपिण्डालुकशुष्कशाकशुक्त- न्महान्ति कानि चिद्दीर्घाणि कानिचिन्द्रस्वानि का- लशुनकिलाटपिण्डकविसमृणालशालूकक्रौञ्चाद- निचिद्वृत्तानि कानिचिद्विपमविस्तानि कानिचिद- तकशेरुकशुकाटकतरुणविख्ढनवधान्याममूलको- न्ताकुटिलानि कानिचिद्वहिःकुटिलानि कानिचि-पयोगाद्गुरुफलशाकरागहरितकमर्दकवसाशिरस्प- जटिलानि कानिचिदन्तर्मुखानि यथास्त्रं दोपानु- दपर्युपितपूतिशीतसंकीर्णान्नाभ्यवहरणान्मन्दका- वन्धवर्णानि ।। ७॥ तिक्रान्तमद्यपानाध्यापन्नगुरुसलिलपानादतिनेह- सहजानीत्यादिना संस्थानलिझान्याह । जटिलानीति तृणा- पानादसंशोधनाद्वस्तिकर्मविभ्रमादव्यचायाद्दिवा- 'न्तरितानि । दोषानुवन्धवर्णानीति दोषानुरूपवर्णानि ॥ ७ ॥ स्वमात्सुखशयनासनोपलेवनायोपहताग्नेमलोप- तैरुपहतो जन्मप्रभृति भवत्यतिकृशो विवर्णः चयो भवत्यतिमात्र, तथोत्कटुकविपमकठिनासन- क्षामो दीनः प्रचुरविवद्धवातमूत्रपुरीपः शार्करी सेवना दुशान्तयानोष्ट्रयानादतिव्यवायाद्वस्तिनेत्रा- चाश्मरी वां तथाऽनियतविबद्धमुक्तपक्कामशुष्क- सम्यकप्रणिधानाहुदक्षणनादभीषण शीताम्बुसंस्प- भिन्नवर्चा अन्तरान्तरा श्वेतपाण्डहरितपीतर- ञ्चिललोष्ट्रतृणादिधर्पणात्मततातिनिबर्हणाद्वात- तारुणतनुसान्द्रपिच्छिलझुणपगन्धामपुरीपोप- मूत्रपूरीपनेगोदीरणात्ससुदीर्णवेगविनिग्रहात्स्त्रीणां वेशी नासिवस्तिवंक्षणोदेशे प्रचुरपरिकर्तिका- चामगर्भभ्रंशादर्भात्पीडनाद्वहुविषमप्रसूतिभिश्चम- न्वितः सशूलंगुदप्रवाहिको परिहर्पप्रमेहमसक्तवि- कुपितो वायुरपानस्तं मलसुपचितमधोगममाताद्य एम्भान्नकूजोदावर्तहृदयेन्द्रियोपलेपः प्रचुरविवद्ध गुदवालिबाधत्ते, ततस्तास्वर्शासि प्रादुर्भवन्ति १० तिक्ताम्लोद्वारः सुदुर्बलो सुदुर्वलाग्निरल्पशुक्रः को- गुरुशीतेल्यादौ ग्रमितमल्पं कृशं दुर्वलं परमानं पिण्याकं धनो दुःखोपचारशीलः कासश्वासतमकतृष्णा- तिलकल्कः। किलाटो नष्टक्षीरपिण्डस्तकपिण्ड तकजो हल्लासच्छदिररोचकाविपाकपीनसक्षवथुपरीतस्तै- घनभागः । विसंस्थुलं मृणालं तत्र मृणालं तरूढं क्रौंचादनं मिरिकः शिरःशूली क्षामभिन्नसन्नसक्तजर्जरस्वरः | चुलिकेति ख्यातः । तरूढं निष्कारकः। संकीर्णमांसभक्तादि कर्णरोगी सशूलपाणिपादवदनाक्षिकूटः सज्वरः मिश्रप्रकृतिकमन्नं संकीर्ण । अतिक्रान्तमा व्यापनं मद्यम् । साङ्गमर्दः सर्वपर्वास्थिशूली चान्तरान्तरा पार्श्वकु- अव्यवायातिव्यवायविपमव्यवाया ज्ञेयाः । प्रततादिनिर्वाह- क्षिवस्तिहृदयपृष्ठत्रिकनहोपतप्तः प्रध्यानपरः पर- गात् दीर्घातिमानप्रवाहणात् ॥ ९ ॥ १० ॥ सालसश्चेति; जन्मप्रभृत्यस्य गुदरावृतो मार्गोप सर्पपमसूरमापमुद्गमकुष्ठकयवकलायपिण्डिटि- रोधाद्वायुरपानः प्रत्यारोहन्ससानव्यानप्राणोदा- पिटकेरखर्जूरकर्कन्धुकाकणन्तिकाविम्बीवदरकरी- नापिन्तश्लेप्माणौ च प्रकोपयति, ते प्रकुपिताः |रीरोदुम्बरजाम्बवगोस्तनाङ्गुष्ठकशेरुकनाटक- पञ्च वाताः पित्तश्लेष्माणौ चार्शसमभिद्रवन्त शृङ्गीदक्षशिखिशुकतुण्डजिह्वामुकुलकर्णिकासं- एतान् विकारानुपजयन्तीत्युक्तानि सहजान्य- स्थानानि सामान्याद्वातपित्तकफप्रवलानि ॥ ११ ॥ शासि ॥८॥ तेषामयं विशेषःशुपकमलानकठिनपरुपरूक्ष- अनियतत्वं विवद्धमुक्तखादि विरुद्धधर्माणां ज्ञेयम् । अन्तरा- श्यावानि तीक्ष्णामाणि चक्रांणि स्फुटितमुखानि न्तरेति कदाचित् , न सर्वदा। दुःखोपचारशील इति दुःखोपचा- | विषमविस्तृतानि शूलाक्षेपतोदस्फुरणचिमिचि- रहेतुरित्यर्थः । प्रध्यानं घूर्णनम्। पुनरयं सहजा युक्त ई- मासंहर्षणापरीतानि स्निग्धोपणोपशमानि प्रवा- गव्याधिपरीतो भवतीत्याह-जन्मेत्यादि । प्रत्यारोहमिति ऊर्ध्व हिकाध्मानशिक्षवृपणवस्तिवक्षणहहहाङ्गमर्दहृदय- अनुक्रमेण पंचवातप्रकोपो भवति । अन्न सर्वथा वायुर्विगुणो | द्रवप्रवलानि प्रततविधद्धवातमूत्रवासि कठिन- भवति । तेन सर्वत्र वातविकाराः प्रायो भवन्ति । पित्तश्लेष्म- | वास्यूरकटीपृष्ठत्रिकपार्श्वकुक्षिवस्तिशलशिरोऽ-