पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयायः १४.] वक्रदत्तव्याख्यासंचलिता ४९१ मितापक्षवथूदारप्रतिश्यायकासोदावर्तायासशो- देशार्थ द्वितीयमुष्णपदं उष्णवीर्योपदर्शनार्थम् । कदम्ललवण- पशोथमूर्छारोचकमुखवरस्यतैमियंकण्डूनासाक- क्षार इति वा पाठः ॥ ९-१७ ॥ णशशूलस्वरोपधातकराणि श्यावारुणपरुपतख तन यानि प्रमाणवन्ति उपचितानि लक्षणानि नयनवदनत्वमूत्रपुरीपस्य बातोल्यणान्यीसीति | स्पर्शलहानि श्वेतपाण्डुपिच्छिलानि स्तब्धानि गु- विद्यात् ॥ १२॥ रूणि स्तिमितानि सुप्तसुप्ताानि स्थिरश्वयथूनि क- भवतश्चात्र। ण्डबहुलानि प्रततपिचरश्वेतरक्तपिच्छास्रावीणि कपायकतिक्तानि सक्षशीतलघूनि च । गुरुपिच्छिलश्वेतमूत्रपुरीपाणि रूक्षोष्णोपशयानि प्रमिताल्पाशनं तीक्ष्णमद्यमैथुनलेवनम् ॥ १३ ॥ प्रवाहिकातिमात्रोत्थानबक्षणानाहवन्ति परिकर्ति- लङ्घन देशकालौ च शीतौ व्यायामकर्स च । काहल्लासनिष्ठीविकाकासारोचकप्रतिश्यायगौरव- शोको वातातपस्पी हेतुर्यातार्शसामिति ॥ १४॥च्छर्दिसूत्रकृच्छ्शोपशोथपाण्डुरोगशीतज्वराश्मरी- तन यानि मृदुशिथिलसुकुमाराणि स्पर्शास- शर्कराहृदयेन्द्रियास्योपलेपास्यमाधुर्यप्रमेहकराणि हानि रक्तपीतनीलकृष्णानि स्वेदोपल्लेदबहुलानि | राणि आमविकारप्रकलानि गुरूणि च शुक्लनखन- दीर्धकालानुपशयानि अतिमानमनिमार्दवक्लैव्यक- विनगन्धीनि तनुपीतरक्तस्रावीणि दाहकण्ड- शूलनिस्तोदपाकवन्ति शिशिरोपशयानि संमिन्न- यनवदनत्वइमूत्रपुरीपस्य श्लेष्मोल्बणानि अर्शी- पीतहरितवाति पीतचित्रगन्धप्रचुरविण्मूत्राणि सीति विद्यात् ॥ १७ ॥ तन यानि इत्यादिना कफजमाह । प्रमाणवन्तीति महा- पिपासावरतसकसंमोहभोजनद्वेपकराणि पीतन- खनयनत्वछ्त्रपुरीपस्य पित्तोल्वणान्य सीति प्रमाणानि ! सुप्तहप्तानीत्यर्थ निश्चेतनानि । दीर्घकालानुपश- विद्यात् ॥ १५ ॥ यानीति दीर्घकालानुचन्धीनि ॥ १७ ॥ सवतश्चान। भवन्ति चात्र। कवस्ललवणक्षारख्यायामान्यातपप्रभाः। मधुरस्निग्धशीत्तानि लवणाम्लगुरूणि च । देशकालायशिशिरो क्रोधो मद्यमस्यनम् ॥ १६॥ अव्यायामदिवास्वमशय्यासनसुखे रतिः ॥ १८ ॥ विदाहि तीक्ष्णमुष्णं च सर्व पानान्नभेषजम् । प्राग्वातलेवाशीती च देशकालावचिन्तनम् । पित्तोल्यणानां विशेयः प्रकोपे हेतुरर्शसाम् ॥१७॥ श्लैष्मिकाणां समुद्दिष्टमेतत्कारणमर्शसाम् ॥ १९ ॥ टिण्टिकेटं कटीरफलं दक्षः कुकुटः । सामान्यात्कफपित्त- | हेतुलक्षणसंसर्गाद्विद्याद्वन्द्वोल्बणानि च। वातप्रथलानीलनेन सदोषः अर्शसां नानाकृति दर्शयति । सर्वा हेतुस्निदोषाणां सहजैर्लक्षणैः समम् ॥ २० ॥ लिझानि सामान्ये वातजादीनां किं विशेपनिश्चाय कमित्याह-- हेतुलक्षणेत्यादी उल्वणपदेन द्वन्द्वजे तृतीयोऽपि दोपः तेपामयं विशेष शति । अयमिति वक्ष्यमाणलिझहेतुभेदरूपो जनकोऽस्त्येव । परं सोल्वणो न भवतीति दर्शयति । सर्यो विशेपो वातजादिव्यवच्छेदक इत्यर्थः । यद्यपि विशेषाभिधाने | हेतुरिति यथोक्तसर्वहेतुः, सहजैः लक्षणैः सह सर्वो. हेतुस्लि- हेतुरेवाग्रेऽभिधातुं युज्यते तथापि संस्थानरूपलिजाभिधाना- दोषाणां भवति । तेन त्रिदोपे सर्वहेतुखात सहजानि लक्ष- नुपज्ञात्प्रतिलोमव्याख्यानाद्वा लिशमेवानेऽभिधीयते, शुष्क णानि भवन्तीत्यर्थः ॥ १८-२० ॥ म्लानेलादिना । तदनु कपायेयादिना हेतुं वक्ष्यति । एवं पित्तकफजयोरपि : व्यतिकमेण हेतुलिकाभिधानं ज्ञेयम् । विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च । प्रमिताशनमेव अल्पा अत्राल्पाशनं आतपस्पर्शः यद्यप्युष्ण- | कायमुबारवाहुल्यं लक्थिसादोऽल्पविकता २१ स्तथापि रूक्षतया वातजनकः । उक्तहि आतपः कटुको रुक्ष ग्रहणीदोपपाण्डतिराशङ्का चोदरस्य च । इत्यादि। मृद्रीत्यादिना पित्तनं प्राह कोमलानि शिथिलानि | पूर्वरूपाणि निर्दिष्टान्यर्शसामभिवृद्धये ॥ २२ ॥ मुकुमाराणीति अकर्कशानि । रक्तपीतस्त्रावीणीत्यत्र तत्र अर्शासि खलु जायन्ते नासन्निपतितैत्रिभिः। रक्तशब्देन लोहितशब्दो उच्यते । रुधिरवहानीति पदेन रक्त- दोपैयॊपविशेपात्तु विशेषः कल्प्यतेऽर्शसाम् ॥२२॥ सुतिरेवोच्यते । प्रथमं विखंगन्धीनीति रक्तविशेपणम् । द्वि - विष्टम्भोऽप्रचालत्वं, आटोपो गुडगुडो शब्दः । अर्शसां 'तीयं विलगन्धित्वं विण्मूत्रविशेषणम् । प्रथमं पीताभिधानं त्रिदोषजन्यत्वेऽपि एकदोपजलादिव्यपदेशमाह । अशांसी- वर्चसः हरितपीतोपदेशार्थम् । द्वितीयं तु विस्रगन्धिना सह त्यांदि यद्यपि सन्निपतितरित्युक्ते त्रयाणां मेलको लभ्यते । पीतवर्णतोपदेशार्थम् । तृतीयं तु पीतनखेत्यादौ केवलं पीतव- | तथापि भिभिरिति पदं त्रयाणामप्यत्र अनुवन्ध्यबस्य.तथाच णतोपदर्शनार्थम् । कसम्लेत्यादी प्रथममुष्णपदं उष्णस्पर्शोप- हीनपादस्योपदर्शनार्थम् । दोपविशेपादिति उल्वणरूपादिवि-. .