पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ चरकसंहिता। [चिकित्सितस्थानम् शेपात् । विशेष इति वातजोऽयं पित्तजोऽयं इत्यादिको वि- अभ्यज्य कुष्ठतैलेन स्वेदयेत्योहलीकृतैः। शेपः॥२१-२३॥ वृपारण्डविल्वानां पत्रोत्वाथैश्च सेचयेत् ॥४४॥ पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रयम् । मूलकत्रिफलार्काणां वेणूनां वरुणस्य च । सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवे ॥ २४ ॥ अग्निमन्थस्य शिमोश्च पत्राण्यश्मन्तकस्य च ॥४५॥ तस्मादीसि दुःखानि बहुव्याधिकराणि च । जलेनोवाथ्य शूलात स्वस्यक्तमवगाहयेत् । सर्वदेहोपतापीनि प्रायः कृच्छ्रतमानि च ॥२५॥ कोलोकाथेऽथवा कोणे सौवीरकतुपोदके ॥४६॥ पंचात्मेति प्राणोपानव्यानादानसमानरूपः ॥ २४ ॥२५॥ विल्वोत्काथेऽथवा तके दधिमण्डाम्लकालिके । .. हस्ते पादे गुदे नाभ्यां मुखे वृपणयोस्तथा। गोसूत्रे वा सुखोणे तं शूलार्तमुपवेशयेत् ॥॥४७॥ शोथो हत्पार्श्वशूलं च यस्यासाध्योऽर्शसो हि सः॥ कृष्णसर्पवराहोष्ट्रजतुकावृपदंशजाम् । हृत्पार्श्वशूलं संमोहश्चर्दिरङ्गस्य रुग्वरः। वसामभ्यजनं कुर्याभूपनं चार्शसां हितम् ॥४८॥ तृप्णा गुदस्य पाकश्च निहन्युर्गुदजातुरम् ॥ २७ ॥ नृकेशाः सर्पनिर्मोको वृपदंशस्य चर्म च । सहजानि त्रिदोपाणि यानि चाभ्यन्तरा वलिम् । अर्कसूलं शमीपत्रमशीभ्यो धूपनं हितम् ॥ ४९ ॥ जायन्तेऽर्शासि संश्रित्य तान्यसाध्यानि निर्दिशेत् ॥ तुम्बुरूणि चिडङ्गानि देवदार्चक्षता घृतम् । शेपत्वादायुपस्तानि चतुष्पादसमन्विते । बृहती चाश्वगन्धा च पिप्पल्यः सुरसा घृतम् ५० याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयोऽन्यतोऽन्यथा२९ वराहपविट् चैव धूपनं शक्तयो घृतम् । इन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च । कुक्षरस्य पुरीपं तु घृतं सर्जरसो रसः ॥५१॥ कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च ॥३०॥ हरिद्राचूर्णसंयुक्तं सुधा क्षीरं प्रलेपनम् । बाह्यायां तु वली जातान्येकदोपोल्बणानि च । गोपित्तपिटाः पिप्पल्यः सहरिद्राः प्रलेपनम् ॥५२॥ अशालि सुखसाध्यानि न चिरोत्पतितानि च ३१ शिरीपवीजं कुष्टं च पिप्पल्यः सैन्धवं गुडः। तेषां प्रशमने बत्तमाशु कुर्याद्विचक्षणः। अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम् ॥ ५३॥ तान्याशु हि गुदं वचा कुर्याद्वद्धगुदोदरम् ॥ ३२ ॥ पिप्पल्यश्चित्रकाः श्यामाः किण्वं मदनतण्डुलाः । तबाहुरेके शस्त्रेण कर्तनं हितमर्शसाम् । प्रलेपः कुकुटशकृद्ध रिद्रा गुडसंयुतः ॥ ५४॥ दाहं क्षारेण चाप्येके दाहसके तथाग्निना ॥ ३३॥ | निकुम्भः सामृतासङ्गः पारावतशकहुडः। अस्त्येतरितन्त्रेण धीमता दृष्टकर्सणा। प्रलेपः स्याद्गजास्थीनि निम्बो भल्लातकानि च ५५ क्रियते विविध कर्म भ्रंशस्तस्य सुदारुणः॥ ३४ ॥ प्रलेपः स्यादलकण वासन्तकवसा युतः। पुंस्त्वोपघातः श्वयथुर्गुदे वेगविनिग्रहः । शुलश्वयथुहृद्युक्तञ्चलूकीवसयाथवा ॥५६॥ आध्मानं दारणं शूलं व्यथा रक्तातिवर्तनम् ॥ ३५॥ | आर्क पयः सुधाकाण्ड कटुकालावुपल्ल्याः । पुनर्विरोहो रुढाना लेदो अंशो गुदस्य च । करसो वस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम् ॥ ५७ ॥ मरणं वा भवेच्छीनं शस्त्रक्षारानिविभ्रमात् ॥३६॥ अभ्यगाद्याः प्रदेहान्ता य एते परिकीर्तिताः । यतु कर्म मुखोपायमल्पभ्रंशमदारणम् । स्तम्भश्वयथुकण्वर्तिशमनास्तेऽर्शस मताः ॥५८॥ तदर्शसां प्रवक्ष्यामि समूलानां निवृत्तये ॥ ३७ ॥ प्रदेहान्तैरुपक्रान्तान्यासि प्रस्त्रवन्ति हि । वातरलेप्मोल्वणान्याहुः शुष्काण्यीसि तद्विदः । संचितं दुष्टरुधिरं ततः संपद्यते सुखम् ॥ ५९॥ प्रन्नावीणि तथाद्राणि रक्तपित्तोल्वणानि च ॥३८॥ | शीतोष्णस्निग्धरूहि न व्याधिरुपशाम्यति । तत्र शुप्कार्शसां पूर्व प्रवक्ष्यामि चिकित्सितम् । रक्ते दुष्टे मिपक तस्माइक्तमेवाचसेचयेत् ॥ ६०॥ स्तब्धानि स्वेदयेत्पूर्व शोफलान्वितानि च ॥३९॥ हन्तेल्लादिना असाध्यविभागमाह-अंगस्य रुगिति साग- चित्रकक्षारबिल्वानां तेलेनाभ्यज्य बुद्धिमान् । छ शेपादायुपमिति आयुषः शेपेत्यर्थः । समन्वित इति यवमापपुलाकानां कुलत्थानां च पोलैः ॥ ४०॥ भावे कः । तेन चतुःपादसमर्थे सतीत्यर्थः । शस्नेत्यादिना गोखराश्वशकृत्पिण्डेस्तिलकल्कैस्तुपैरपि । चिकित्सामाह--ऋर्तनं छेदनं भूरि तन्त्राणि अधीतानि येन बचाशताहापिण्डवा मुखोप्णैः सहसंयुतैः ॥ ४॥ स भूरितन्त्रः । अयं प्रकरणार्थः । शिक्षितेनैव शस्त्रकर्मवि- शानां पिण्डिकाभिर्वा लिम्धानां तेललर्पिपा। धानतः फर्तव्यः । विरोह इति रुढाणां रुडवणानां चातश्ले- शुप्फमूल कपिण्डर्चा पिण्डे काणगन्धिकैः॥२॥ मोल्यणानीत्यत्र यद्यपि कफजे साव उताः तथापि पिच्छारू- रातापिण्डैः मुखोपणा सलेहर्हपुपैरपि । पानुवन्धः तेन शुष्काशीग्रहणम् । शुष्काकारणे मेलफेऽपि दृश्कास्य खराहायाः शासनकस्य च ॥१३॥ भवति । चित्रकक्षारविल्वानां तैलेनेति चित्रकादितिखेन पु-