पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यायः १४ चशदत्तव्याख्यासंवलिता १९५ ॥११४-१२५॥ दक्षाणां वर्तकानां च दद्याहिन्वात्तसंग्रहे ॥१२६ ॥ : काल तमः सर मोफः त्रुतानां विनिवर्तते ॥ निवृहन्तीपलाशानां नाशयश्चित्रकन्य च । निन बा जीत लक्षीरं दाशमूलिकम् । सुभृष्टं यमो दधाच्छाक दधिनमन्वितम् ॥ १२२॥ समूगन्नेहलवणं फारकर्युक्तं फलादिभिः ॥ १३७ ॥ उपोदिकां तण्डलीयं वीरां बान्तुकपलवान । दारामूलकामिति दशमूलकपारयुतं फलादिभिरिति मदन- सुवर्चला सलोणीकां यवशाफरवल्गुजम् ॥१२३॥ फलादिभिर्ययस्थापनयौगिकः ॥ १३६ ॥ १३७ ॥ काकमाची रहायचं महापन तथाल्लिकाम् । हरीतकीनां प्रस्थाध प्रस्थमामलकस्य च । जीवन्तीटिशाकंच शाकं गृजनकल्य १२ ॥ स्यात्कपित्थाद्दशपलं ततोऽर्धा चेन्द्रवारुणी १३८ दधिदाडिमसिन्दानि भृष्टानि यमकेऽपि च । विटपिप्पली लो मरिच लबालुकम् । धान्यनागरयुक्तानि शाकान्येतानि दापयेत्॥२०॥ शिपलाश जलस्यैतन्तुन्द्रोणे विपाचयेत् ॥ १३९ ॥ फण्टीरमित्यादिनानुलोमिकानि शाकान्याह-विपणी नाटीपणां जालन्धरं शाकं नुवर्चला सूर्याचा महापत्रः गुडस्य द्विशतं तिष्टेतत्पदं घृतभाजने ॥ १४० ॥ द्रोणपे रस्ने तसिन्पृते शीते समायपेत् । योनाकः । रोहापत्रमुयशाकं । दधिदाहिना दिसंस्कार पक्षादृय भवेत्पया ततो मानों यथावलंम् । अस्याभ्यासादरिपत्य नश्यन्ति गुदनामपि ॥१४२॥ : गोधाश्वावित्सलोपाकमारोष्ट्रगयामपि । ब्रहणीयानुहोगाठीहागुल्मोदरापहः । कर्मशल्लकयोचव साधयेच्छाकवद्रसान् ॥ १२६ ॥ कुष्टशोफारुचिहरो बलवर्गानिबर्धनः ।। १४२ ।। रक्तशाल्योद्नं दद्यादसैतर्वातशान्तये । शात्या बातोल्वणं तसं दीमाग्नि गुर्जातुरम् १२७ सामग्रन्थ्यव्यङ्गराजयक्ष्मज्यरान्तकृत् ॥ १४३ ॥ सिद्धोऽयमभयारिष्टः कामलाश्विननाशनः । मदिरां शार्कर जातं शीधुं तर तुपोदकम् । अरिष्टं दधिमण्ड वा शृतं वा शिशिरं जलम् १२८ दत्यभयारिष्टः। शारमिति शर्कराकृतम् अरिष्टं वक्ष्यमाणम्॥१२६-१२८॥ दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः । कण्टकार्य तं वापि शृतं नांगरधान्यकैः । भागान्पलांशानायोश्य जलद्रोणे सिपाचयेत् १४४ अनुपानं मिपन्यादातवाऽनुलोमनम् ॥१२९॥ त्रिफलाया दलानां च प्रक्षिप्य निपलं ततः । उदावर्तपरीता ये ये चात्यर्थ विरूक्षिताः। रसे चतुर्थशपे तु पूत शीत समावपेत् ॥ १४५ ॥ विलोमवाताः शूलार्तात्तेग्विष्टमनुवासनम् ॥१३०॥ तुलां गुडस्य तत्तिप्टेन्मासाधं घृतभाजने । पिप्पली मदनं विल्वं शताहां सधुकं वचाम् ।. तन्मानया पिवेन्नित्यमशीभ्योऽपि प्रमुच्यते ॥१४॥ कुष्टं शुटी पुष्कराख्यं चित्रकं देवदारु च ॥ १३१ ।। प्रहणीपाण्डुरोगनं वातवोंऽनुलोचनम् । दीपन चालचिनं च दन्त्यरिटमिदं विदुः ॥ १७ ॥ पिष्ट्वा तैलं विपक्तव्यं प्रवला द्विगुणेन च । अर्शसां मूढवातानां तच्छेप्टमनुवासनम् ॥ १३२ ॥ इति दन्त्यरिष्टम् । गुदनिःसरणं शूलं मूत्रकृच्छं प्रवाहिकाम् । हरीतकीफलप्रस्थं प्रस्थमामलकस्य च । फट्यूस्पृष्टदौर्वल्यमानाहं वक्षणाश्रयम् ॥ १३३ ॥ विशालाया दधित्थस्य पाठाचित्रकसूलयोः ॥१८॥ पिच्छानावं गुटे शोफ चातच!विनिग्रहम् । हे हे पले समापोथ्य द्विद्रोणे साधयेदपाम् । उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात् ।। १३८ ॥ पादाबशेपे पूसे च रसे तस्मिन्प्रदापयेत् ॥ १४९ ॥ पिप्पल्याये तैले केचित् तन्त्रान्तरदर्शनात्तोयमपि चतु- गुडस्यैकां तुलां वैद्यः संस्थाप्यो घृतभाजने । गुणं वदन्ति । तन्न तन्त्रान्तरोगयोगान्तरमेन पश्यामः ॥ पक्षस्थितं पिबेदेनं प्रहण्यशीविकारवान् ॥ १५० ॥ १२९-१३४॥ उत्पाण्डुरोगंलीहानं कामलां विषमज्वरम् । आनुवासनिकैः पिटैः सुखोष्णैः स्नेहसंयुतैः । व मूत्रानिलकृतान्विवन्धाननिमार्दवम् ॥ १५१ ॥ गर्वन्तः स्तब्धशूलानि गुदजानि प्रलेपयेत् ॥१३५॥ | कासं गुल्ममुदावते फलारिष्टो व्यपोहति । आनुवासनिकैरिति अनुवासनतैलसाधनार्थ युकैः पिप्प- | अग्निसन्दीपनो टेप रुष्णानेयेण भापितः ॥ १५२ ॥ ज्यादिभिः। पविरेचनाशतात्रितीयोकानुवासनोपदर्शक- इति फलारिष्टम् । कपायग्रहणप्रतिषेधार्थ दार्यन्तैरिति विशेपणभूतानि तानि दुरालभायाः प्रस्थः स्याञ्चित्रकस्य वृपस्य च । दावन्तेनोजान्येव गृह्यन्ते ॥ १३५ ॥ पथ्यामलकयोश्चैव पाठाया नागरस्य च ॥ १५३ ।। दिग्धा तैः प्रस्त्रवन्त्याशु श्लेष्मपिच्छांसशोणितामा | दन्त्याच द्विपलान्भागाक्षलद्रोणे निपाचयेत् ।