पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [चिकित्सितस्थानम् पादावशेपे पूते च सुशीते शर्कराशतम् ॥ १५४ ॥ थाभिधानं ज्ञेयम् मृद्वीका प्याटकमिति वचनेन द्रोणद्वयं जलं प्रक्षिप्य स्थापयेत् कुम्भे भासा वृतभाजने । दत्त्वा क्वाथसमं दर्शयति अन्ये तु द्राक्षाखरसतुल्यद्रवा इति प्रलिप्ते पिप्पलीचव्यप्रियङ्गुक्षौद्रसर्पिपा ॥ १५५ ॥ व्याख्यानं कृतवन्तः । उकहि जतूकणे धात्रीतुला कौड- तस्य मात्रां पिवेत्काले शार्करस्य यथावलम् । विकं पिप्पली मरिच कृमिन्नं अजपुष्पं द्विनिशा सुरदार धनकुष्ठं अर्शीसि ग्रहणीदोपमुदावर्तमरोचकम् ॥ १५६ ॥ पलिकं । पलिकं पाठा तित्वकग्रन्थिकवालककमुकं बिल्वं साग्नीकं शकुन्मूत्रानिलोद्गारविवन्धाननिमार्दवम् । पाक्यद्राक्षायं च पृथक्पृथक् काथी विमिश्रितो द्वौ सिता- हृद्रोगं पाण्डुरोगं च सर्वमेतेन साधयेत् ॥ १५७ ॥ तुले द्वै मधु द्विकुडवं चेत्यादि अत्रापि च सामान्यपरिभाषा इति द्वितीयफलारिष्टम् । चकारोक्तमानसमाना एव मिनाया इति चूणीकृतायाः कुसु- मखरसो मधु ॥ १३८--१६९ ॥ नवस्यामलकस्यैकां कुर्याजर्जरितां तुलाम् । कुडवांशं विडङ्गानि पिप्पलीमरिचानि च ॥ १५८॥ चिकित्सितमिदं सिद्ध नाविणां शृण्वतः परम् । पाठां मूलं च पिप्पल्याः क्रमुकं चयचित्रको । तत्रानुबन्धो द्विविधः श्लेप्मणो मारुतस्य च १७०॥ मसिष्टा नालुकं लोभ्रं पलिकानुपकल्पयेत् ॥१५९॥ संप्रति अर्शसां वातानुबन्ध लक्षणं च दर्शयिखा भिन्ना कुष्ठं दारुहरिद्रां च सुराहं शारिवाद्वयम् । चिकित्सामाह ।। १७०॥ इन्द्राद्वं भद्रमुस्तं च कुर्यादर्धपलोन्मितम् ॥ १६० ॥ विश्यावं कठिनं रूक्षं चाधो चायुन वर्तते । चत्वारि नागपुप्पस्य पलान्यभिनवस्य च । तनु चारुणवर्ण च फेनिलं चास्गर्शसाम् ॥१७१।। द्रोणाभ्यासम्भसो द्वाभ्यां साधचित्वावतारयेत् ॥ | कट्यूशगुदशूलं च दौर्बल्यं यदि वाधिकम् । पादावशेपे पूते च शीते तस्मिन्समावपेत् । | तत्रानुवन्धो वातस्य हेतुर्यदि विरूक्षणम् ॥ १७२ ॥ मृद्वीकायाढकरसं शीतं नियूहसंमितम् ॥ १६२ ॥ शिथिलं श्वेतपीतं च विस्निग्धं गुरुशीतलम् । शर्करायाश्च भिन्नाया धाद्विगुणितां तुलाम् । यद्यर्शसां घनं चासृक् तन्तुमत् पाण्डु पिच्छिलम् कुसुमस्य रसस्यैकमर्धप्रस्थं नवस्य च ॥ १६३ ॥ गुदं सपिच्छं स्तिमितं गुरु स्निग्धं च कारणम् । त्वगेलाप्लवपनाम्बुसेव्यक्रमुककेशरान् । श्लेष्मानुवन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ॥१७॥ चूर्णयित्वा तु मतिमान्कार्पिकाना दापयेत् १६४ स्निग्धशीतं हितं वाते रूक्षशीतं कफानुगे। तत्सर्व स्थापयेत्पक्षं शुचौ च घृतभाजने । चिकित्सितमिदं तस्मात् संप्रधार्य प्रयोजयेत्. १७५ प्रलिप्ते सर्पिपा किंचिच्छर्करागुरुधूपिते ॥ १६५ ॥ पित्तश्लेष्माधिकं मत्वा शोधनेनोपपादयेत् । पक्षादूर्ध्वसरिष्टोऽयं कनको नाम विश्रुतः । पेयः स्वाटुरसो यः प्रयोगाद्भक्तरोचनः ॥१६६॥ प्रवृत्तमादावीभ्यो यो निगृह्णात्यबुद्धिमान् । स्लाविणां चाप्युपेक्षेत लग्नैर्वा समाचरेत् ॥१७॥ अशीसि ग्रहणीदोषमानाहमुदरं ज्वरम् । शोणितं दोपमनिलं तद्रोगालनयेद्वहून् ॥ १७७ ॥ हृद्रोगं पाण्डुतां शोपं गुल्मवर्चाविनिग्रहम् ॥१६७॥ कासं श्लेष्मामयांश्चोग्रान् सर्चानेवापकर्पति । रक्तपित्तं ज्वरं तृष्णामग्निनाशमरोचकम् । वलीपलितखालित्यं दोपजं च व्यपोहति ॥ १६८ ॥ कामलां श्वय, शूलं गुङ्गिणसंश्रयम् ॥ १७८ ॥ कण्ड्वरु कोठपिडका: कुष्ठं पाण्ड्वामयं गदम् । इति कनकारिष्टः । वातसूत्रपुरीषाणां विवन्धं शिरसो रुजम् ॥१७९।। पत्रभङ्गोदकैः शौचं कुर्यादुष्णेन चाम्भसा । स्तमित्यं गुरुगात्रत्वं तथान्यानक्तजान्गूदान् । इति शुष्कार्शसां सिद्धमुक्तमेतचिकित्सितम् १६९ तस्मात्नुते दुष्टरक्ते रक्तसंग्रहणं मतम् ॥ १८० ॥ हरीतक्यादिना अभयारिष्टादयः पञ्चारिष्ट उच्यन्ते । हेतुलक्षणकालको बलशोणितवर्णवित् । त्रिफलायामिति ता एव या हरीतकीलादौ फलशब्देन निर- कालं तावदुपेक्षेत यावन्नात्ययमानुयात् ॥ १८ ॥ स्थिहरीतकी ग्राहयति किंतु जतूकर्णदर्शनादत्रार्धमुच्यते । अग्निसन्दीपनार्थ च रक्तसंग्रहणाय च । तेन हरीतकीनस्थाध अयं हि योगो द्विगुणमानेन यथा दोषाणां पाचनार्थ च परं तिक्तैरुपाचरेत् ॥१८२॥ प्रस्थः काथो द्विगुणामलकः कपित्थपाठेन्द्राः सहचित्रको यत्तु प्रक्षीणदोषस्य रक्तं वातोल्बणस्य च । गुडस्य च शतद्वयम् । तत्र पठितः क्रमुकं पूगः पष्टिकालोधं | वर्तते स्नेहसाध्यं तत्पानाभ्यङ्गानुवासनः ॥ १८३॥ वा । सुराहा गोरक्षकर्कटिका । अत्र यद्यपि कारव्यामलका- यत्तु पित्तोल्बणं रक्तं धर्सकाले प्रवर्तते । दिगव्ययाडकमानं भवति तत्र च सामान्यपरिभाषयैव द्विद्रोण- स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम् ॥१८॥ जलदानं अर्धद्रोणानस्थानं च लभ्यते । तथापीटार्थ जलका। लाविणामित्यादि । अत्र च तन्ने पित्तजस्येव रक्तजान्य-