पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १४ चक्रदत्तव्याख्यासंवलिता ! ४९७ शासि दुष्टवावयुतानि ज्ञेयानीति । विश्यावमिति निर्देशात् , दावा किराततितं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम् । विट्शब्दो नपुंसकलिङ्गोऽप्यस्तीत्युनीयते । वलिनमित्त्यर्थ- रक्तेऽतिवर्तमाने शूले च घृतं विधातव्यम् ॥१९॥ दुष्टम् । हेलादिविशेषणेन वावस्योपेक्षा कार्वेति सूचयति । कुटजफलवल्कक्रेशरनीलोत्पललोध्रधातकीकल्कैः। वर्तते इति प्रवर्तते चेत् पातेऽनुवले स्नेहनं कफेऽनुयले तु | सिद्धं घृतं विधेयं शूले रक्तार्शसां भिपजा ॥१९७॥ उपेक्षणं वा लानादिकार्यमिति वा भावः ॥ १७१-१८४ ॥ सर्पिः सदाडिमरसं सयावशूकं जयत्याशु।:: कुटजवनियूहः सनागरःनिग्धरक्तसंग्रहणः । रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम् ॥ त्वग्दाडिमस्य तद्वत्सनागरश्चन्दनरसश्च ॥ १८५॥ लाजाः पेया पीता चुक्रिका केशरोत्पलैः सिद्धा । चन्दन किराततिक्तक- हन्त्याशु रक्तरोगं तथा बलापृश्चिपर्णीभ्याम् १९९ धन्वयवासाः सनागराः क्वथिताः। हीवेरविल्वनागरनि!हे साधितां सनवनीताम् । रक्तार्शसा प्रशमना वृक्षाम्लदाडिमाम्लामम्लीकाम्लां सकोलास्लाम् दावीत्वगुशीरनिम्बाश्च ॥ १८६ ॥ गृऑनकसुरासिद्धां भृष्टां यमकेन वा पिवेत्पेयाम् । सातिथिपा कुटजत्वक् फलं च सरसाऽञ्जनम् । रक्तातिसारशूलप्रवाहिकाशोथनिग्रहणीम् ॥२०१॥ मधुयुतं हि रक्तापहं प्रदद्यात्पिपासवे तण्डलजलेन काश्मर्यामलकानां सकवुदारफलाम्लानाम् । कुटजत्वचो विपाच्यं पलशतमातु मेघसलिलेन ! गृञ्जनकशाल्मलीनां क्षीरिण्याश्चक्रिकायाश्च॥२०२॥ यावत्स्यागतरसं तद्व्यं पूतो रसस्ततो ग्राह्य न्यग्रोधशुङ्गकानांखण्डांस्तथा कोविदारपुष्पाणाम् मोचरसः ससमङ्गः दनः सरेण सिद्धान्दयाद्रक्त प्रवृत्तेऽति ॥ २०३॥ फलिनी च समांशिकैस्त्रिभिस्तैश्च । सिद्धं पलाण्डुशाकंच वत्सकवी तुल्यं तकेणोपोदिकां सबदाम्लां च । रुधिरनवे प्रया- चूर्णितमत्र प्रदातव्यम् ॥ १८९ ॥ तः क्वथितः सरसो दार्गीलेपस्ततः समवतार्य । न्मसूरसूपं च तक्राम्लम् ॥ २०४ ॥ मात्राकालोपहिता रसक्रियैपा जयति रक्तम् १९० पयसा ऋतेन यूपैर्मसूरमुगाढकीमकुष्ठानाम् । छागलिपयसा पीता पेया मण्डेन वा यथाग्निवलम् शशहरिणलावांसः कपिजलैणेयः सुसिद्धेश्च । भोजनमद्यादरलैः शालिश्यामाककोद्रवजम्॥२०५॥ जीर्णोपधश्च शालीन पयसा छागेन भुञ्जीत॥१९॥ भोजनमद्यादम्लैर्मधुरैरीपत्समरिचैर्वा ॥ २०६॥ रक्ता स्यतिसारं रक्तं सासृगुजो निहन्यात्तु । वलवञ्च रक्तपित्तं रसक्रियैपा जयत्युभयभागम् ॥ कदम्लः ईषदम्लः कुटजफलवल्कशब्देन च बगुच्यते । दाडिमरसमित्यत्र गृजनकेत्यादिना योगान्तरं । गृजनकः पला- इंति कुटजादिरसक्रिया ।। ण्डभेदः। कर्बुदारः कांचनमेदः। भोजनमिलादि भोजनमथात् सनांगरः ईपन्नागरः स्निग्धस्य रक्तस्य संग्रहणः तद्वदिति | इति योज्यम् ॥ १९३-२०६ ॥ पूर्वयोगफलं च विधिं च दर्शयति । कुटजगित्यादौ पलशतं दक्षशिखितित्तिरिरसैद्धि- तुलाः जलद्रोणेन साध्यम् । अष्टभागावशेषः कषायो ग्राह्यः त. ककुदलोपाकजैश्च मधुराम्लैः । ब्रान्तरेप्युक्तम्--द्रोणेभसः पलशतं कुटजलचोऽष्टभागमिति । अद्याद्सैरतिवहे. मेघसलिलं आन्तरिक्षं जलं दावीप्रलेपेन ग्राह्यमिति यस्याम प्वःस्वनिलोल्बणशरीरः ॥ २०७॥ वस्थायां दावींप्रलेपो भवति तस्यामवतारणीयः । उभयभाग- | रसखडयूपयवाणूसंयुक्तः केवलोऽथवा जात । रक्तपित्तस्यासाध्यत्वादुभयभागशब्देनं केवलोर्ध्वगं चेष्यते । रक्तमतिवर्तमानं वातं च पलाण्डरुपयुक्तः ॥२०८।। तत्राप्यधोगस्य याप्यखात्तत् प्रतिपादनमेवेह निहन्यादिति प- छागान्तराधितरुणं देनोच्यते ॥ १८५-१९२॥. सरुधिरमुपसाधितं बहुपलाण्डु । नीलोत्पलं समझा मोचरसश्चन्दनं तिला लोनम् । व्यत्यासान्मधुराम्लं पीत्वा छागलिपयसा भोज्यं पंयसैव शाल्यन्नम् ॥ विट्शोणितसंक्षये देयम् ॥ २०९ ॥ छागलिपयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसश्च। नवनीततिलाभ्यासा.. धन्धविहङ्गमूंगाणां रसो निरम्ला कदम्लो चा१९४ केशरनवनीतशर्कराभ्यासात् । पाठा वत्सकवीज रसाजन नागरं यमान्यश्च । दधिसरमथिताभ्यासा: विल्वसित्ति चार्शसंश्चूर्णितानि पेयानि सशूलेषु ॥ दर्शास्यपयान्ति रक्तानि ॥ २१ ॥