पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८

चरकसंहिता।

[ चिकित्सितस्थानम् नवनीतं घृतं छागं मांसं सपष्टिकः शालिः । पिच्छावस्ति दयाद्वस्ति काले तस्याथवा सिद्धम्२२४ तरुणश्च सुरामण्डस्तरुणा च सुरा निहन्त्यजत्रम् | यवासकुशकाशानां मूलं पुष्पं च शाल्मलम् । प्रायेण वातबहुलान्य सि भवन्त्यतिसुते रक्ते । न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः ॥२२५ दुष्टेऽपि कफपित्ते तस्मादनिलोऽधिको शेयः २१२ / त्रिप्रस्थे सलिलस्यैतत्क्षीरप्रस्थं च साधयेत् । दृष्टा तु रक्तपित्तं प्रवलं कफवातलिङ्गमल्पं च । क्षीरशेपं कपायं च पूतं कल्कैर्विमिश्रयेत् ॥ २२६ ॥ शीता क्रियाःप्रयोज्या यथेरिता वक्ष्यते चान्या२१३ कल्काः शाल्मलिनिर्याससमझाचन्दनोत्पलम् ! : मधुकं सपञ्चवल्कं बदरीत्वगुदुम्बरं धवपटोलम् । वत्सकस्य च बीजानि प्रियङ्गु पद्मकेशरम् ॥२२७॥ परिषेचने विदध्यापककुभयचासनिस्वांश्च २१४ पिच्छावस्तिरयं सिद्धः सघृतक्षौद्रशर्करः । रक्तेऽतिवर्तमाने दाहे क्लेदे च गाहयेच्चापि । प्रवाहिकागुदभ्रंशरक्तस्त्रावञ्चरापहः ॥ २२८ ॥ मधुकमृणालपझकचन्दनकुशकाशनिवाथे||२१५॥ इति पिच्छावस्तिः सिद्धवस्तिश्च । इक्षुरसमधुकवेतसनियूहे शीतले पयसि वा तम् । तमिति संवद्रक्तं पुरुपं, इच्छावस्तिमाह यवासमित्यादि अवगाहयेत्मदिग्धं पूर्व शिशिरेण तैलेन ॥ २१६ ॥ दुरालभा, अत्र च कल्कादिमानं वस्तिवत् विज्ञेयम् ॥ द्विककुदुष्टः । अन्तराधि शरीरमध्यं तच तरुणच्छागस्येवा- २२४-२२८॥ द्यात् । मधुराम्लं प्रथमं मधुरं तत्किंचिदम्लं । दधिसरस्य मः प्रपौण्डरीक मधुकं पिच्छावस्ती यथेरितम् । थितं नवनीतं सधस्कशतं नवशतम् । अन्ये तु नवनीत पूत पिष्वानुवासनं स्नेहं क्षीरद्विगुणितं पचेत् ॥ २२९ ॥ छागं वदन्ति । यथा आवि रत्तास्तम्भनामिका प्रोक्ता सा! यवासो दुरालभा। शिशिरेण तैलेनेति शीतलद्रव्यसाधित होवेरमुत्पलं लोभ्रं समझाचव्यचन्दनम् । तैलेन ॥ २०७-२१६ ॥ पाठा सातिविपा विल्वं धातकी देवदारु च॥२३०॥ दार्वी त्वद नागरं मांसी मुस्तं क्षारो यवाग्रजः। दत्त्वा घृतं सशर्करमुपस्थदेशे गुदे त्रिकदेशे ! चित्रकश्चेति पेप्याणि चाङ्गेरीस्वरसे घृतम् ॥२३॥ शिशिरजलस्पर्शसुखा धारा प्रस्तम्भनी योज्या ॥ ऐकध्यं साधयेत्सर्व तत्सर्पिः परसौपधम् । कदलीदलैरभिनवैः पुष्करपत्रैश्च शीतजलसिक्तैः । अर्थोऽतिसारग्रहणीपाण्डुरोगज्वरारुचौ ॥ २३२ ॥ प्रच्छादनं मुहुर्मुहुरिष्टं पझोत्पलदलैश्च ॥२१८ ॥ मूत्रकृच्छ्रे गुदभ्रंशे वस्त्यानाहे प्रवाहणे । दूर्वाघृतप्रदेहः शतधौतसहस्रधौतमपि सर्पिः। पिच्छास्रावेऽर्शसांशुले योज्यमेतत्रिदोषनुत् २३३ व्यजनपवनश्च शीतो रक्तस्त्रावं जयत्याशु ॥२१९ ॥ इति हीवेरादिघृतम् । समङ्गामधुकाभ्यां तिलम- यवाग्रजः क्षारो यवक्षारः, चांगेरीखरसोऽत्र चतुर्गुणो धुकाभ्यां रसाञ्जनघृताभ्याम् । ग्राह्यः द्रवान्तरासानिध्यात् ॥ २२९-२३३ ॥ सर्जरसधृताभ्यां वा ताभ्यां मधुधृताभ्याम् ॥ २२० ॥ अवाक्पुप्पी वला दारू पृश्चिपर्णी त्रिकण्टकः। न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः २३४. दारूत्वार्पियों सचन्दनाभ्यामथोत्पलघृताभ्याम् । कपाय एप पेप्यास्तु जीवन्ती कटुरोहिणी। दाहे क्लेदे गुदभ्रंशे पिप्पली पिप्पलीमूलं नागरं सुरदारु च ॥ २३५ ॥ कलिङ्गा शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् । गुदजाः प्रतिसारणीयाः स्युः ॥ २२१ ॥ आभिः क्रियाभिरथवा कट्फलं चित्रकं मुस्तं प्रियङ्ग्वतिविपास्थिराः २३६ शीतामिर्यस्य तिष्ठति न रक्तम् । पझोत्पलानां किअल्कं समझा सनिदिग्धिका। तं काले स्निग्धोष्णैर्मासैस्तर्पयेन्मतिमान् ॥ २२२॥ चतुःप्रस्थे शृतं प्रस्थं कषायमवतारयेत् । विल्वं मोचरसः पाठा भागाः कर्षसमन्विताः२३७ अवपीडकसर्पिभिः कोष्णैततैलिकैस्तथाभ्यङ्गैः। विशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः ॥२३८॥ क्षीरघृततैलसेकैः कोणैः समुपाचरेदाशु ॥ २२३॥ सुनिषण्णकचाङ्गेर्याः प्रस्थौ द्वौ स्वरसस्य च । 'शिशिरेत्यादि शिशिरजला च सुखस्पर्शात्तेन तीव्रशीतत्वं | सर्वरेतैर्यथोहिष्टैघृतप्रस्थं विपाचयेत् ॥ २३९ ॥ निवारयति । अधुना अशक्यरक्तस्रुतौ क्षीणधातुतर्पणार्थ ह- | एतदर्शःस्वतीसारे रक्तस्रावे त्रिदोषजे । णमाह-आमिरित्यादि । अवपीडकसर्पिः भोजनस्योर्ध्वं पी- | प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च ॥ २४० ।। यते किंवा भूरिमात्रं सर्पिरवपीडकमुच्यते ॥.२१७-२२३॥ | उत्थाने चातिवहुशः शोथशूले गुदाश्नये । कोष्णेन वातप्रवले घृतमण्डेनानुवासयेच्छीघ्रम् । सूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि ॥ २४१ ॥ ।