पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याख्यासंबलिता प्रयोज्यं विधिवत्सर्पिलवर्णाग्निवर्धनम् । स्नेहपानविधिश्चायो विधिः पानान्नयोश्च यः। विविधेष्यन्नपानेषु केवलं वा निरत्ययमिति ॥२४२॥ परिपेकावगाहाश्च प्रदेहाः प्रतिसारणम् ॥ २५४ ॥ इति सुनिषण्णकचाङ्गेरीघृतम् । अतिवृत्तस्य रक्तस्य विधातव्यं यदुत्तरम् । अवाक्पपी अधःपुप्पी अथ साथ्यद्रव्यं षोडशपलम् । अत्रो. तत्सर्वमिह निर्दिष्टं गुदजानां चिकित्सितम् ॥२४५॥ त्सर्गतः चतुःप्रस्थं जलमेव ज्ञेयम् । तथा शेपचतुर्भागः प्रस्थ इति चरकसंहितायामर्शश्चिकित्सितं नाम एव भवति । तथापि चतुर्गुणजलदानरय शेषतया स्थाप्यक- चतुर्दशोऽध्यायः॥१४॥ पायस्य च उत्सर्गविधौ सूचनार्थ इदं चरकवचनं । तथा त्रि- अर्शसां द्विविधमित्यादि अध्यायार्थसंग्रहः । अरिष्टग्रहणे- शत्पलानि तु प्रस्थो विज्ञेयो द्विपलाधिक इति विज्ञेयम् । नैव शार्करस्यापि ग्रहणे प्राप्ते शार्करस्य पृथगभिधानं गुद्धप्रकृ- परिभाषा सिद्धार्थानिधायकम् । अतएव दृढवलस्थानेऽपिटेभ्यो भेदेन व्यवहारार्थ तथानुपानाभिधानार्थ पृथकृतम् ट्रवद्वैगुण्यामिधानं भविष्यति । त्रिंशत्पलबिशेपणतया द्विपला- ग्रहणी ॥ २४९---२५५ ॥ इलीसां चिकित्सितं समाप्तम् । धिकानीति निर्देशे प्राप्ते प्रस्थविवक्षायां पुहिको निर्देशो ॥ २३४-२४२॥ पंचदशोऽध्यायः। भवन्ति चान। व्यत्यासान्मधुराग्लानि शीतोष्णानि च योजयेत् । अथातो ग्रहणीचिकित्सितं व्याख्यास्यामः। नित्यमग्निवलापेक्षी जयत्यशःकृतान्गदान ॥२४३॥ "आयुर्वी वलं स्वास्थ्यमुत्साहोपचयो प्रभा । यो विकाराःप्रायेण ये परस्परहेतवः। ओजस्तेजोऽझयः प्राणाश्चोका देहाग्निहेतुकाः॥२|| अर्शीसि चातिसारश्च ग्रहणीदोप एव च ॥ २४४॥ शान्तेऽग्नी नियते युक्ते चिरं जीवत्यनामयः। एपामग्निवले हीने वृद्धिर्वृद्ध परिक्षयः । रोगी स्थाद्विकृते मूलमग्निस्तस्मान्निरुच्यते ॥२॥ तस्मादग्निवलं रक्ष्यमेपु त्रिपु विशेषतः ॥ २४५ ॥ अशःकार्यलागहीदोपस्य अश्चिफित्सितमनु ग्रहणीचि- भृष्टेः शाकैयबागूमिथुपैर्मासरसैः खडैः । त्सितं ब्रूते । ग्रहण्यां ग्रहणीदोपः एवंचाश्याश्रयिणोरभेद- क्षीरतक्रप्रयोगैश्च विचित्रैर्गुदजाञ्जयेत् ॥ २४६ ॥ ग्रहणादहण्याश्रितोऽगिदोपोऽपि गृह्यते। तत्र ग्रहणीदोपनि- यद्वायोरानुलोम्याय यदग्निवलवृद्धये । दियासिदोपे वक्तव्ये प्रतिज्ञानान्तरसाद्विकृतिज्ञानस्य प्रथम अन्नपानौषधं द्रव्यं तत्सेव्यं नित्यमर्शलैः ॥ २४७ ॥ | तावदविकृतम्याग्ने रूपमाह-आयुरियादि । आयुश्चेतनानु- यदतो विपरीतं स्यान्निदाने यत्प्रदर्शितम् । बृत्तिः, वर्णो गौरादिः, वलं शक्तिः, व्यायामशक्तिश्च । खा- गुदजाभिपरीतेन तत्सेव्यं न कथंचन ॥२४८॥" स्थ्यशब्देनैव वर्णादिग्रहणं यद्यपि लभ्यते तथापि "स्वस्थ- .. व्यत्यासात्परसरपरिवर्तनेन मधुराम्लयोः शीतोष्णयोश्च स्योजस्करं यत्तु तद्रसायनमुच्यते"। तेन वर्णादीनामविका- योजना । अर्शः अग्निरक्षामभिधातुं अन्यत्रापि यत्र अग्नि- रत्वं अवश्यं सुस्थे भवतीति वर्णादीनां पृथगुपादानं कृतम् । रक्षा विशेषेण कर्तव्या तामाह त्रय इत्यादि । युद्धे परिक्षये | उत्साहो दुष्करेष्वपि कार्येषु अध्यवसायः । उपचयो देह- अग्निवले युद्धे पिनाशः। त्रिषु विशेषतः इत्यनेन अत्राप्य- पुष्टिः । ओजो हृदयस्थं सर्वधातुसाररूपम् । तेजो देहोष्मा निरक्षण कार्यमिति दर्शयति । यद्वायोरित्यादिना पूर्वोक्तचि- शुक्र वा । यदुक्तं शालाक्ये "दृष्टिस्तेजोमयी प्रोक्ता शुक्र ते- कित्सां सारोद्धारेणाह ॥ २४३-२४८ ॥ जश्व केवलम् । तस्मादृष्टिवलापेक्षी तेजोवृद्धि समाचरेत्" तत्र श्लोकाः। इति । अग्मय इति भूतामयः पन्छ । धालग्नयः सप्त इति अर्शसां द्विविधं जन्म पृथगायतनानि च । द्वादशाग्नयः। प्राणा इति प्राणापानोपलक्षिताः पञ्चापि वायवः। स्थानसंस्थानलिङ्गानि साध्यासाध्यविनिश्चयः२४९ / किंवा प्राणाः इति शब्देन नित्यं बहुवचनान्तेनोच्यते । यथा- अभ्यङ्गाः स्वेदनं धूमाः सावगाहाः प्रलेपनाः। प्सरसूशब्देन एकापि विद्याधरी कीर्यते । देहामिहेतुका इति शोणितस्यावसेकश्च योगा दीपनपाचनाः ॥ २५०॥ देहपोषकप्रधानजाठराग्मिकारकाः । शान्ते इत्युत्सन्ने । युक्ते पानान्नविधिरण्यश्च वातव!ऽनुलोमनः । इति समे । विकृत इति मन्दे विपमे तीक्ष्णे वा मूलमग्निस्त- योगाः संशमनीयाश्च सपोपि विविधानि च ॥२५॥ स्मादिति तस्मात्प्राशस्त्यात अन्वयव्यतिरेकविधानात् आयु- चस्तयस्तक्रयोगाश्च वरारिष्टाः सशर्कराः। चर्णादीनां अग्निर्मूलं प्रधान कारणमित्यर्थः । निरुच्यते इति शुष्काणामर्शसां शस्ताःस्राविणा लक्षणानि च२५२ निश्चयेनोच्यते ॥ १ ॥ २ ॥ द्विविधं सानुबन्धानां तेषां नेष्टुं यदौषधम् । यदन्नं देहधात्वोजोवलवर्णादिपोपकम् । रक्तसंग्रहणा योगाः पेयाश्च विविधात्मकाः २५३ तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः ॥ ३ ॥ 1