पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० चरकसंहिता। [चिकित्सितस्थानम् सामान्य कारणमुक्त्वा अग्नेः साक्षात्कार्यकारणलं व्युत्पाद- | पक्काशयं तु प्राप्तस्य शोप्यमाणस्य वहिना । यत्राह—यदन्नमित्यादि। वात्याअपि गैरिकादयो धातुशब्देनो- परिपिण्डितपकस्य वायुः स्यात्कटुभावतः॥९॥ च्यन्ते इति तव्यवच्छेदार्थ धातोदेहविशेषणम् । अथ अहोरा- आद्यमधुरपाकानन्तरं विदग्धस्येति पक्कापक्कस्य । अम्ल- जन्येषु देहधालादिपु कथमनेः कारणलमित्याह-आहा- भावतः इति जाताम्लखरूपतः। आशयादामाशयात् अंधो- रादिति । एतेनाहारमप्यपेक्षैव रसादीन् जनयति । आदिन- | भागं वायुना नीयमानतु अनेन च पित्तस्थानसंवन्धं विद- हणेन रक्कादीन् संगृह्यन्ते ॥ ३ ॥ ग्धाहारस्य दर्शयति-अच्छमित्यपनम् । उदीयते इति पित्त- अन्नमादानकर्मा तु प्राणः कोठं प्रकर्पति । मुदीर्यते । अम्लं च पित्तं अम्लभावादाहारस्य उत्पद्यत इति तद्रवैर्भिन्नसंघातं स्नेहेन मृदुतां गतम् ॥ ४ युक्तमेव । पक्वाशयं तु प्राप्तस्येति च मलरूपतया पक्वाशयं समानेनावधूतोऽग्निरुदयः पवनेन तु । गतस्य शोध्यमानस्य च वहिनेति यद्यपि ऊर्ध्वदाहक्षमो काले भुक्तं समं सम्यक्पचत्यायुर्विवृद्धये ॥५॥ वहि तथाप्यधोगतमपि बहिना शोप्यमानत्वं पक्काशयगत- संप्रति संप्राप्तस्यान्नस्य अग्निना यथा पाको भवति यथाच / स्याप्युपपन्नम् । यतश्चाधोगमने सम्यक् वहिव्यापारी नास्ति पच्यमानं अन्नं देहधालादिनारूपतामापद्यते तदाह-अनमि- | अतः पच्यमानस्येति पदं परित्यज्य शोप्यमाणस्येति कृतं । त्यादि । सुखप्रवेशादन्नस्य व्याहार इहोच्यते । आदानं आहा- परिपिण्डितपक्वस्येति परिपिण्डितरूपतया मलरूपतया प- रप्रणयनं कर्म यस्य स तथा कर्पतीति नयति द्रवैरिति पानी- कस्य । वायुः स्यात्कटुभावत इति परिपिण्डितावस्थोद्भूत- यादिभिः भिन्नसंघातमित्यवयवशैथिल्यमापनम् । काले इति कटुता यायोरुत्पद्यते एवमीदृशः पसाहारस्यावस्थापको बुभुक्षाकाले भुक्तं सममिति मात्राप्रकृत्यादिसमम् । समानेना- भवति । उक्तं मधुरादीनां कफादिकर्तृवम् । कटुतिक्त- वधूत इति अग्निपाश्र्वस्थितेन समानेन संधुक्षितः । अयंच कपायाणां विपाकः प्रायशः कटु इत्यादिनाच यः पाक समानप्रकृतत्वात् वाह्यो वायुरिव अग्नेः सलक्षणो भवति न | उच्यते सोऽवस्थापाकेन च चाधितवात् । मैवं नयवस्था- वैषम्यकरः विकृतस्तु वैपम्यं करोति तेन वातेन विपमोग्नि- | पाकोखभावं बाधते किंबवस्थायां खकार्य करोति । तेन र्भवतीति च उपपन्नं भवति । एते च द्रवादयः पाचकस्याः रसादयोऽपि खकार्य कुर्वन्ति । अवस्थापाकोऽपि वकीय सहाया भवन्ति इत्यनेन ग्रन्थेनोच्यते । आहारपरिणामकरा | कार्य करोति । यथा मधुरतिकादिपइरसेऽन्ने उपयुक्तं मधुरो- रसभावा भवन्ति । तद्यथा ऊष्मा वायुः क्लेदः स्नेहः कालः सम- ऽपि खकार्य करोति तिक्कादयः खकार्य कुर्वति अयं तु वि.. योगश्चेति उदर्यः पाचक इत्यर्थः पवनोद्वह इत्यग्निविशेपणं के | शेयः यदवस्थापाकस्य मधुरादयः श्लेष्मजनका रसा अनगुणा चित्पठन्ति सम्यगिति भुक्तविशेषणं केचित्पठन्ति तदा सम्य- | भवंति तदा म्लेष्माणं जनयंति । यदा तु अवस्थापाकः विप- गित्यनेन मात्रासाम्यमुच्यते । सम्यग्ग्रहणेन तु प्रकृत्यादि सं- रीतकटुकादिपरिगृहीतो भवति तदा स्तोकमात्रं कर्फ जन- पटुच्यते । आयुर्विवृद्धये इति शरीरेन्द्रियसत्त्वात्मसंयोगानुव- | यति । एवं पित्तजनक अवस्थापाकेऽपि वाच्यम् । त्रिधा वि- र्तमाना रसादयः । तादर्थे चतुर्थी ॥ ४ ॥५॥ पाकस्तु रसमलविवेकसमकाले एवावस्थापाकैः समं भवति । कालोऽपि अवस्थापाककार्यदोषानुगुणतया अवस्थापाकाहि- एवं रसमलायान्नमाशयस्थमधःस्थितः । तदोषाणां वर्धनं क्षपणं च करोतीति तस्यामिधानं शाने प्र- पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम् ॥६॥ योजनवदेव । यद्यपि वा सर्वमन्नं अवस्थायां विदह्यते तथापि अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः। मधुरात्मा कफोद्भावात्फेनभूत उदीर्यते ॥७॥ येऽत्यर्थ विदाहिखात् विदाहिन इत्युच्यन्ते. विशेषविदाहकर्तृ- वात् । अन्ये बाहुः न षड्रसादपि अनुसामान्येनावस्थापाके 'आशयस्थमित्यामाशयस्थं अधःस्थित इत्यनेन अनेरूज़ज्व- कफाद्युत्पत्तिः किंतु पइरसादनात्प्रथमे पाके मधुरोऽयुमुनुपर लनस्वभावतया ऊर्ध्वस्थान्नपाके सामर्थ्य सूचयति । अत्रार्थे ती रसः स कर्फ जनयति तथा पित्तदोपं विदाहावस्थायां यथेत्यादिना दृष्टान्तमाह । एवं स्थूलपाकक्रम विधाय अवा- उद्भूतादम्लरसात् पित्तमुत्पद्यते । एवं वायुरपि आहारकटुता- न्तरमनुपाकक्रममाह-अन्नस्येत्यादि भुक्तमात्रस्य भुक्तानन्त- वस्थायां भवतीति । अन्ये लाहुः यत् नानस्याग्निसंयोगाद् रमेव पइरसस्यति प्राशस्त्यत्वेनाभिधान किंवा पडूरसस्यापि | मधुराद्यावस्थिकं भवति किंतु कफादिस्थानेषु मनुष्याणां प्रथमं मधुरता निरुक्ता भवतीति दर्शयति । प्रपाकत इति खभावादेव मधुरादयो रसास्तिष्ठन्ति । उक्तं हि तन्त्रान्तरे प्रथमपाकतः। प्रशब्दो रसादिकर्मणि मधुरश्चासौ आद्यश्चेति मधुरो हृदयार्ध्व रसः कोठे व्यवस्थितः । ततः संवर्धते श्लेष्मा मधुराद्यः । किंवा मधुरात्प्राक् कफोद्भावः इति पाठः । फेन- शरीरबलवर्द्धनः । नाभीहृदयमध्ये च रसस्वम्लो व्यवस्थितः । भूत इति फेनसदृशो धन इत्यर्थः ॥ ६॥७॥ खभावेन मनुष्याणां ततः पित्तं प्रवर्तते । अधोनाभ्यास्तु न- परंतु पच्यमानस्य विदग्धस्याम्लभावतः न्वेकः कटुकोऽवस्थितो रसः। प्रायः श्रेष्ठतमस्तन प्राणिनां आशयाच्यवमानस्य पित्तमच्छमुदीर्यते ॥ ८ ॥ वर्द्धतेऽनिलः । तस्माद्विपाकनिविधो रसानां नात्र संशय