पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याख्यासंवलिता। ५०१ इति । इह तु तनेत्यादि ग्रंथालोचनया यथार्थ एव ग्रंथार्थो धातुप्वप्यति । तेन धातुण्यपि पञ्चभूतानि संति । तत्रापि न्याय्यः । तत्रान्तरे तु लेमपित्तगतमधुराम्लरसौ वर्णयंति चालमिव्यापारी भूतामिव्यापारश्च जाठारग्निक्रमेणैवोको हेयः तेच कफाधिगत्ता रसाः अस्माकमपि पाकसहकारितया अ- १०॥ १३॥ मुमता एव । यत्तु श्लेप्मजनकांशस्यैवावस्थापाके छेमकर्तृ- | यथास्वं स्वं च पुप्यन्ति देहव्यगुणाः पृथक् । स्वमित्युक्तं तदनुमतमेव एवं श्लेष्मजनोऽशः आहारगतः यः पार्थिवाः पार्थिवानेव शेषाः शेषांश्च कृत्स्वशः १२ स स्थानमहिमा तदाहारस्य मधुरतामापद्य श्लेष्माणं जनय- यतीति विशेषेण भूमः। यत्तु अनेनावस्थापाकेन कफपित्तयोः अग्निपक्षानाहारगुणानाह यथाखमिति गद्यस्यात्मीयं । ईरणमानं करोति नतु वृद्धिः । वृद्धिः कफस्थानुपाके भवतीति | सजातीया द्रव्यगुणा द्रव्यगुणान्पुष्णन्ति । तेन द्रव्याणि पा- नदंति तदुपपत्तिशून्यं भाति किंतु अवस्थापाकाच कफपित्त- र्थिवादिद्रव्यरूपाणि देहधातुदोषमलाख्यानि पुष्णंति, गुणास्तु वृद्धिः तथा रसरक्तपाकाच मलरूपतया उत्पादयति इति युक्त पाकस्थितगन्धनेहोष्ण्यगौरवादयः देहगन्धलेहोष्ण्यगौरवा- दीनि पुगंति । यथाखमित्यादिशब्दार्थ स्फोरयति पार्थिवा पश्यामः॥८॥९॥ आहारद्रव्यगुणाः देहगतान्पार्थिवानेव द्रव्यगुणान्पुष्णति । अन्नमिष्टं झुपकृतमिष्टैर्गन्धादिमिः पृथक् ।। आहारद्रव्यगुणा इत्यत्र द्रव्यगतगुणा एव उच्यन्ते । द्रव्यपो- देहे प्रीणाति गन्धादीन्द्राणादीनिन्द्रियाणि च १० पणं तु गुणपोपणेन लभ्यते गुणपोपणं द्रव्यपोपणमन्तराक- भौमायाग्नेयवायव्याः पञ्चोष्माणः सनाभसाः। तुमशक्यलात ॥ १२॥ पञ्चाहारगुणान्स्वान्स्वान्पार्थिवादीन्पचन्ति हि ११ सप्तभिर्देहधातारो द्विविधाश्च पुनःपुनः । कर्मान्तरेणापि मन्नस्य पाकः संपद्यते तमाह–अन्नमिति | यथास्वमग्निभिः पाकं यान्ति किट्टप्रसादयत् ॥१३॥ अनं इष्टं उपहितमिति हिशब्दोऽवधारणे इष्टशब्देनेह प्रियं भूताग्निव्यापार दर्शयिला घालाग्निब्यापार दर्शयन्नाह- हितं चोच्यते न प्रियमानं अहितस्य प्रियमानस्य न देहव्यव- सप्तभिरित्यादि देहधातार इति विशेपेण देहधारकाः। द्विप्र- स्थितिः गन्धादितर्पकत्वं भवति । उपहितमित्युपयुक्तं इष्टौरेति | कारमिति द्विविधं पाकं तदेव प्रकारद्वयमाह किप्रसादवदिति प्रियहितैः गन्धरसरूपस्पर्शशब्दैः । अत्र यद्यपि हितखमेव किटप्रसादरूप इत्यर्थः । शुक्रस्पति किटवान्पाको न भवति गन्धादीनां आहारगतानां देहगतगन्धादिपोपणे प्रधान तथापि तथापि वहूनां किवत्त्वात् विविधमिति निर्देशो छत्रिणो प्रियलमपि आहारगतगन्धादीनां तदालोपकारकतया गृहीतुं च्छन्तीति न्यायाज्ञयः ॥ १३ ॥ धिपक्षावितवहानतान् गन्धादीन पोपयेदिति । तथा प्रा- रसान्त ततो मास मुझंत शुक्रोद्भः प्रजायता गादीनि च प्राणरसस्पर्शनश्रोत्राणि इटैर्गन्धादिभिः प्रीणाति तर्पयति पोपयतीति यावत् । इन्द्रियाण्यपि हि पाचभौतिका- रसात्स्तन्यं ततो रक्तमसृजः कण्डराः शिराः। न्यसद्दर्शने तानि च प्रतिक्षणं क्षीयमाणानि । भौतिकवहिव्या- मांसाहसा त्वचः पट् च मेदसः स्नायुसंभवः १५ पारमाह-भौमेयादि । भौमादयः पंचोष्माणः पार्थिवादिद्रव्य पुनरिति जाठराग्निपाकानन्तरं पाकजन्यानां रसादीनां उ- व्यवस्थिताः जाठराग्निसंधुक्षितवलाः अन्तरीयं द्रव्यं पचन्तः पादः क्रमेणाह-रसादित्यादि । रसाहक्तं प्रसादनं ततो खान् खान् पार्थिवादीन् पूर्वपार्थिवगन्धलादिविलक्षणान् | रकान्मांसं प्रसादनं, मांसान्मेदःप्रसादनमित्यादि भाषच्छु- गुणान् निर्वर्णयंति । एतदेवाशितलीढपीतखादितं जन्तोहितं कात् प्रसादशब्देन रसादिभ्यःप्रसादांशजन्या रक्तादयः किटां- अंतरमिसंधुक्षितवळेन यथा स्वेनोष्मणा सम्यग्विपच्यमानमिति शजन्यास्तु वक्ष्यमाणाः कफाद्य इति । शुकात्तु निर्मलतया यद्यपि च भूताग्निना पार्थिवादिद्रव्यं पच्यते तथापि पार्थिवा- | प्रसादत एव गर्भो भवति नतु मलः जन्यन्ते केचित्तु शुक्र- दिद्रव्यागां पाकेनेतदेव जननं यद्विशिष्टगुणयुकत्वं तेन पाकेनं मलतया श्मश्रूणि चदंति, तन्न । तन्त्रेऽनभिधानात् । तथा जन्यमानेऽपि द्रव्ये गुणा एव जन्यन्तः इत्यभिप्रायेण पार्थिवा- | शुक्रमलश्मशूणि तदा स्त्रीणामपि शुक्रतया इमभूणि स्युः । दीनाहारगुणान् जनयंति । अनेन गुणजननमेवानिनोच्यते न : रक्कादयो हि गर्भप्रभृत्येव पोज्यन्ते । तत्र. च विधातूत्पाद द्रव्यजननं किंवा आहाराश्च गुणाश्चेति विग्रहादाहारशब्देन । वर्णयति । यद्रसः खाग्निपच्यमानः रक्ततां याति रक्तं मास- आहाराधिकाररूपं द्रव्यमपि गृह्यते पार्थिवादिनीति पार्थिवा- | तामित्याह-रसादिति पूर्वपूर्वधातुपरिणामात् उत्तरोत्तरधातू- प्यतैजसवायवीयनाभसानि । अत्र जाठराग्निः सर्वमेवाहाररस- | त्पादः यथा क्षीराधि भवति दनो नवनीतं नवनीताद्धृतं धृतात मलविपाकानू पचति भौतिकास्वामयः खानखान्गुणान् जन घृतमण्डः इत्येकः पक्षः। किंवा रस एव रकं प्रथम प्लावयति यंति। उक्तंच जाठरेणाग्निना पूर्व कृते संघातभेदे पश्चाद्भूता- तत्र च रक्तस्थानसंबन्धात् रक्तसादृश्यमनुभवति रक्तं च रक्तस- मयः पञ्च खं खं द्रव्यं पचंति। अयं च भूतामिव्यापारो मानेनांशेन पोपयति । ततो मांसमाप्लाव्य मांसपोषणं करोति ।