पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ चरकसंहिता । [चिकित्सितस्थानम् मांससादृश्यतामनुवदति एवं उत्तरोत्तरधातून् । रस एवालाव- सर्वदेहगतं शुक्र प्रवदन्ति मनीपिणः । यति वर्धयति च । यथा केदारनिपिक्तं कुल्याजलं प्रयासन्न- अथापि मध्ये माश्च शुक्रं भवति देहिनाम् ॥२०॥ केदारं तर्पयित्वा क्रमेण केदारिकेतराणि पयसा प्लावयति किंवा | छिद्रं न दृश्यतेऽस्थनां च तन्निःसरति वा कथम् । आहाररसः उत्पन्नः अभिनैरेव मागैः रसरुधिरादीनि समाने एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम् ॥ २१ ॥ नांशेन तर्पयति । तत्र च यः प्रत्यासन्नो धातुः तं शीघ्रं तेजोरसानां सर्वेषां मनुजानां यदुच्यते । पुष्णाति । यस्तु विरुद्धो धातुः तस्याभिन्नमार्गतया चिरेण पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छतिः ॥ २२ ॥ पोषणं भवति । क्षिप्रचिरादिभेदेन शीघ्रचिरेण च गमनं भ- वति तद्वदिति क्षीरदधिन्यायात् । केदारकुल्यान्यायात खले स्थिरता प्राप्य शौक्लयं च मेदो-देहेभिजायते ॥२३॥ वाय्वसितेजसा रक्तमूष्मणा चाभिसंयुतम् । कपोतन्यायात्रेधा धातुपोपणक्रमः । तत्रेहशब्दार्थपर्यालो- चनया केदारे कुल्यान्यायः क्षीरदधिन्यायो वा संगतः । पृथिव्यश्यनिलादीनां संघातः श्लेष्मणावृतः । खले कपोतन्यायस्तु दुर्घटः । रसाद्रक्तं प्रसादजमित्यर्थे उत्पा- खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्॥२४॥ दनं दुःशकं प्रपञ्चितं चैतत् विविधाशीतपीतीये तत्रैपानुसर- करोति तत्र सौपिर्यमस्थनां मध्ये समीरणः । णीयः प्रपञ्चः । ननु विविधाशीतपीतीये आहाररसादसादि- मेदसस्तानि पूर्यन्ते स्नेहो मजा ततः स्मृतः ॥२५॥ पुष्टिरुक्ता पोष्यलादाहाररसात् रुधिरपोपको रसो भिन्न इत्य- तस्मान्मस्तु यः स्नेहः शुक्र संजायते ततः । नेन तत्र रसद्वयं स्वीकृतम् । इह तु एक रक्तपोपको रस इति वाय्वाकाशादिभिर्भावैः सौपिर्य जायतेऽस्थिपु २६ कथं न विरोधः । मैवं तत्रापि आहाररसशब्देन आहा- | तेन स्रवति तच्छु– नवात्कुम्भादिवोदकम् । रजः प्रसादोऽभिधीयते । सच रसग्रहणेन गृहीत एव । स्रोतोऽभिग्यन्दते देहात्समन्ताच्छुक्रवाहिभिः २७ यतो द्विविधो रसः स्थायी पोषकश्चेति तेन तत्र धातु- | हर्पणोदीरितं रागात्संकल्पाच्च मनोभवात् । पोषकरसांशयोः भेदविवक्षया भेद उक्तः । इह स्थायी विलीनं घृतवद्यायामोप्मणा स्थानविच्युतम्॥२८॥) पोषकरससारस्येकतयानिर्दिष्टयोः स्थायिरसपोपकरसभावयोः वस्तौ संभृत्य निर्याति स्थलान्निम्नादिवोदकम् । स्थानाग्निभावाद्यभावात् एकत्वं एवं कृता सप्तधातुकं किमन्नस्य विषमूत्रं रसस्य च कफोऽसृजः ॥ २९ ॥ शरीरमुच्यते । एतदपि विविधाशीतपीतये प्रपश्चितम् ॥ पित्तं मांसस्यच मलो धातूनां पोषणमभिधाय उपधातुपोषणमाह-रसात्स्तन्यमि- त्यादि रसास्तन्यं प्रसादकं ततस्तन्याद्रक्त स्त्रीणां चार्त- मलः खेदस्तु मेदसः। स्यात्किदृ केशलोमास्नो वमिति अखजः कण्डरादिस्थूलनायवः मेदसस्तु सूक्ष्मना- युपोपणम् । मेदसः सायुसंभव इत्यनेन वक्तव्यम् । इह हि मज्ज्ञः स्नेहोऽक्षितिवित्विचाम् ॥ ३० ॥ कण्डराशब्देन स्थूलस्नायू सूच्यन्ते सुश्रुते तु स्थूलशिरा धाख- प्रसादकिट्टे धातूनां पाकादेवंविधः स्मृतः। न्तरापोपशात् शरीरपोषकाऽपि उपधातुशब्देनोच्यन्ते रसा- परस्परोपसंस्तम्भा धातुस्नेहपरम्परा ॥ ३१ ॥ दयस्तु शरीरधारकतया धालन्तरपोषकतया च धातुशब्दे- प्रसादभागोत्पादमभिधाय भलभागोत्पादमाह किर्मि- नोच्यन्ते उक्तंच भोजे 'शिरास्नायुरजःसप्तखचो गतिविब- त्यादि । रसस्य कफ इति रसे पच्यमाने किटं कफो भवति प्र. र्जिताः । धातुभ्यश्चोपजायन्ते तस्मात्त उपधातवः' इति भ- सादश्च रकं एवं रक्तादिमपि ज्ञेयम् । मांसस्य च मलो इति त्रापीह धातवश्चोपजायन्ते इत्यनेन जायन्त एव परं न जन- कर्णाक्षिनासास्यजननमलाः मलखेदस्तु मेदसः इति खेदो यन्ति इत्युक्तम् । शुक्रं तु ओजोजनकखात् । ओजस्तु उप- यद्यपि उदकविशेष एवं उक्तस्तथापि तस्य मेदोमलत्वेनैवो- धातुषु पठितं तस्य सप्तधातुरूपतया सप्तधावन्तरगतलादेव त्पत्तिः किंवा उदकादपि खेदो भवति मेदोमलतया च भ- अतएव तस्याग्निरपि पृथड्नोक्तः ॥ १४ ॥ १५ ॥ वति । यथा कफोऽवस्थापाकात् रसमलतया च भवति अस्थि- (इत्युक्तवन्तमाचार्य शिष्यस्त्विदमचोदयत् । मलं नखोऽपि सुश्रुतप्रामाण्यादुन्नेयः । तत्राहं नखलोमचे- रसाद्रक्तं विसदृशात्कथं देहेभिजायते ॥१६॥ त्यनेन अस्थिमलत्वं नखस्योक्तम् । उक्तंच विविधाशीतपी- रसस्य च न गङ्गोऽस्ति स कथं याति रक्तताम् । तीये केशनखादयः पुष्यन्ति किंतु शरीरेऽस्थिगणनायां विंश स्साद्रक्तात्स्थिरं मांसं कथं तज्जायते नृणाम् ॥१७॥ | तिर्नखा इत्यनेन अस्थिगणना प्रोका। तेन क्रमेण प्रसाद. रसाद्रक्तात्तथा मांसात्मेदसः श्वेतता कथम् । किटौ भवत इत्यर्थः । संप्रति रक्तेन रसस्य पोषणं न क्रियते श्लक्षणाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु १८ तथा मांसेनापि रक्तस्य इत्यादि परस्परं धातूनां उत्पादकख- खरेग्वस्थिषु मजा च केन स्निग्धो मृदुस्तथा। माह-परस्परेत्यादि । धातुनेहपरंपरा परस्परोपस्तम्भेऽति मज्शश्च परिणामेन यदि शुक्र प्रवर्तते ॥ १९ ॥ ... अन्योन्यमुपस्नेहेन संस्तम्भाच संतर्पितेति यावत् ॥२९-३१॥