पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याख्यासंवलिता। ५०३ वृण्यादीनां प्रभावस्तु पुष्णाति वलमाशु हि । तत्र रसः सर्पतीलाह बानेनेत्यादि । रसरूपो धातुः किंवा पभिः केचिदहोरात्रैरिच्छन्ति परिवर्तनम् ॥ ३२ ॥ रसतीति रसो द्रव्यधातुरुच्यते । तेन रुधिरादीनामपि द्रवाणां संतत्याभोज्यधातूनां परिवृत्तिस्तु चक्रवत् । अहणं भवति । विक्षेपोचितं प्राकृतं कर्म यस्य स विक्षेपोधि- तकर्मा तेन व्यानेन युगपदित्येककालं सर्वतः इति सर्वस्सि- वृष्यादिद्रव्याणां धातुपरंपराक्रगेण शुक्रजननादिकार्य निये- धयन्नाह वृप्यादीनामित्यादि । वृष्यादीनां क्षारादिव्याणां न्देशे विक्षिप्यते नीयते । अजसमिति अविश्रान्तं । सदेति प्रभावो वलं शीघ्र पुष्णाति ततस्ते वीरादयः प्रभावति- ये दृश्यते इल्लाह क्षिप्यमाण इत्यादि । वैगुण्यादिति स्रोतो सर्वकालं । नन्वेवं सर्वत्र रसविक्षेपे कथमेकदेशेन रसो विका- बलाः शीघ्रमेवान्नकार्य शुक्रजननादि कुर्वन्ति यथोक्तधातुक- मेणेलर्थः । किया वृप्यादीनां प्रभावाच्छुकाद्युत्पत्तिः शीघ्नं वैगुण्यात् । राजतीति तिष्टति विकारं कुरुत इति रसाश्रयी विकारं कुरुते रसोऽपि विकारकरणे आश्रयतया गाप्रियते भवति । क्रियता कालेन धातुपरिवृत्तिर्भवति इल्लाह पइमिरहो- तेनेह तस्य कर्तृत्वं युक्तं । खेवर्पमिय तोयद इति यथा रात्रैः रसस्य शुक्ररूपतया परिवर्तनं भवतीति केचिदिच्छन्ति ।। चण्डेन वायुना नीयमानो मेघो यत्र शत्तो भवति तत्रैव वर्ष तत्रोत्पनो रसः रक्तमेफेनाहोराणेति एवं रसोत्पत्तिदिनं परि- त्यज्न पदहेन शुक्रता भवति । यदा तु रसोत्पत्तिदिनापि । करोति तथा रसोऽपीलधः । यथा रसः एकदेशे विकार करोति एवं दोपाअपि एकदेशविकार कुर्चन्तीत्याह । सुश्रुते. प्रक्षिप्यते तदा पहिदिनरतिक्रान्तः सप्तमे शुक्रभावतया परिवर्तनं भवतीति आयम् । उकं हि परासरे आहारोपमो- प्याह- "कुपितानां हि दोपाणां शरीरे परिधावतां । यत्र संगः स्ववैगुण्यायाधिस्तत्रोपजायते" ॥ ३३-३५॥ नदिनात् श्वः रसत्वं तृतीयेलि रक्तत्वं चतुर्भेहि मांसता मेद- स्त्वं पञ्चमे पष्टे वस्थित्वं सप्तमे मन्जता अष्टमे शुकता नियमेन इति भौतिकधात्वन्नपक्तृणां कर्म भाषितम् । भवति । किंच रसधातोः रसायानुरूपतया परिणमनं यत्तदपि अन्नस्य पक्ता सर्वेषां पतॄणामधिको मतः ॥ ३६ ॥ पष्ठदिननिवत्यैवेति । सुश्रुते स खल्याप्यो रसः एकैकलिन् तन्मूलास्ते हि तद्धिक्षयवृद्धिक्षयात्मकाः । धाती त्रीणि त्रीणि कला सहस्राण्यवतिष्ठते। पंचदश च कलाः एवं तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनहितैः ॥ ३७॥ मासेन रसः शुक्रीभवतीति ज्ञेयम् । एतत्पक्षद्वयमपि केचिदि- पालयेत्प्रयतस्तस्य स्थितौ हायुर्वलस्थितिः । त्यादिना दर्शयति । खमतमाह संप्रत्येत्यादि । भोज्ये उपयुत्त यो हि भुते विधि मुक्त्वा ग्रहणीदोपजान्पदान्॥३८॥ सति धातूनां रसादीनां चक्रवत्परिवृत्तिर्भवति । अविश्रांता उक्तमग्नीनां कर्म उपसंहरति इति भौतिक इत्यादि । भौ- समुत्पत्तिर्धातूनां भवति । तन दृष्टान्तेन तु परिवृत्तिः काला- नियमं दर्शयति । यथा चर्चा पानीयोद्धरणार्थ नियुक्तं वाय- हेतुगर्भविशेषणमाह तदृद्धीलादि । तस्य जाठराग्नेः वृद्ध्या- तिकाः पञ्च धालग्नयः सप्त अन्नपक्कः । अनपक्तमूलत्वे मानं वाहुवलप्रकर्षात् कदाचिदाश्वेव परिवर्तते कदाचित त्मकः क्षयेण च क्षयात्मकः तस्मादन्वयव्यतिरेकार्यविधायि- चाहुबलाप्रकर्षात चिरेण एवं धातवोऽपि अभ्यादिसौष्टचात् शीघ्रमेव परिवर्तन्ते । अग्न्यादिवैगुण्ये चिरेण वर्तन्ते इति एवं पालयेदिति योज्यम् । विधिवयुक्तरित्वत्र आहारविधियोगात लात्तन्मूलादित्यर्थः । यतश्चायमन्तराग्निर्मूलं सर्वत्र तरसात्तं सुश्रुतेनापि सशब्दार्जिलसंतानवत् अणुना विशेषेणानुधा- वत्येव शरीरं केवलम् । इत्यत्र कृष्णात्रेयेण रसपरिणामोऽपि लादीनां स्थितिलक्षणीया। विपर्यये दोपमाह यो होत्यादि । ग्रह- उपयुक्तैः । आयुर्वलस्थितिरित्यत्र अन्नपाचकाग्निस्थिती 'आयु- अग्न्यादिमेदेन प्रकृष्टामटकालज उत्ता एच। तत्र हि जलसंता- नदृष्टान्तेन चिरेण मासपर्यन्तेन शुक्रतापत्तिः रसस्योक्ता पण प्रहा: पशब्दवाच्या गृह्यन्ते । तथाग्निमान्याजीर्णादयश्च णीदोषजापन वक्ष्यमाणलक्षणाचलारो ग्रहणी विकारा विशे- शब्दसंतानदृष्टान्तेन तु नातिशीघ्रं नातिचिराच शुक्रोत्पत्ति- ग्रहण्याश्रिता रोगा गृस्यन्ते । अग्निमान्द्याजीर्णादयस्तु यद्यपि रुक्ता । अर्चिःसंतानंदृष्टान्तेन तु नातिशीघ्रं नातिचिराच शु-हण्याश्रितत्वे ग्रहणीरोगा एव तथापीह ग्रहणीरूपनाडी- कोत्पत्तिर्भवति । तथान्यत्रापि उक्त केचिदाहुरहोरात्रात्पद- व्यापारवपरीत्येन ये जायन्ते त एव. मुख्यग्रणीशब्द- बाबादपरे परे । मासेन याति शुक्रलमन्नं पाककमादिति । वाच्याश्चलारो रोगाः। यतोऽद्यश्च पवमाम वा 'इत्यादिना तदेतत्सकलचनदृष्टान्तेन गृहीतं ज्ञेयम् ॥ ३२ ॥ ग्रहणीगदसामान्यविशिष्टलक्षणविशिष्टमेव ग्रहोगदं ग्रह- व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा ॥ ३३॥ णीप्राकृतव्यापारोपमर्दैनः जायमानं वक्ष्यति । पश्यति च युगपत्सर्वतोऽजस्रं देहे विक्षिप्यते सदा ! रच ग्रहण्यादुष्टमदुष्टं च रू. “अपक्कं धारयत्लनं पक्कं सृजति पा- क्षिप्यमाणस्तु वैगुण्याद्रसः सज्जति यत्र सः ॥३४॥ श्वतः । सा दुध बहुशो भुक्तमाममेव विमुञ्चति” । न चेयं प- करोति विकृति चात्र खे वर्षमिव तोयद्ः। कानविमोक्षलक्षणा दुष्टिः । अग्निदोपे आमादिजीणे शब्द वा. दोषाणामपि चैवं स्यादेकदेशप्रकोपणम्' ३५॥ अनेन विशेषामिधेयग्रहणीशब्दत्वं ग्रहण्याश्रितदोपजन्यग्रह- अथ का अन्नरसं रक्तादिधातुपोपकं प्रेरयति । येन तत्र णीगदमेवेहोच्यते । अग्निदोषाणां न. विशेषाहणीमदत्वं अ. 1 ~