पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ चरकसंहिता। [चिकित्सितस्थानम् तिसारे यद्यपि अपक्वान्नमुञ्चनमस्ति तथापि तस्य . भिन्नसंप्रा- रसादिजानित्यत्र ये रसादिजाअरुच्यादय उक्तास्ते भवन्तीति प्तिकलात तथा चिकित्साभेदात् ग्रहणीदोषान्यत्वं उत्तम् ॥ ज्ञेयम् । अजीर्णलक्षणमभिधाय अग्निदोपलक्षणमाह विषमइ- ३६-३८॥ त्यादि । तीक्ष्णाग्निकार्यमाह तीक्ष्णमित्यादि । अत्र मन्देन्धन स लौल्याल्लभते शीनं वक्ष्यन्तेऽतः परं तु.ये। इत्यनेन तीक्ष्णोपि यदि शुचीन्धनो भवति तदा धातुपोषणं अभोजनादजीर्णातिभोजनाद्विपमाशनात् ॥ ३९ ॥ भवतीति दर्शयति ॥ ४६ ॥ ४७ ॥ असात्स्यगुरुशीतातिरूक्षसंदुष्टभोजनात् । युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन ॥४८॥ विरेकवसनस्नेहविभ्रमायाधिकर्षणात् ॥ ४० ॥ अग्निप्रसंगात्समाग्नेः कार्यमाह युक्तमित्यादि । युक्त इति देशकालतुवैपम्याद्वेगानां च विधारणात् । दुष्यत्यग्निः स दुष्टोऽन्नं न तत्पचति लध्वपि ॥४१॥ समः । युक्तमन्नं पञ्चधातुसाम्यं करोति इत्यर्थः । समशब्देन अपच्यमानं शुक्तत्वं यात्यन्नं विषतां च तत् । समानो वायुः अग्निसहायो गृह्यते। किंवा युक्तवायुतया धातु- एवं व्यवस्थिते सामान्येन ग्रहणीदोषजविकराणां हेला. यतः समःसमैरिति वचनेन दोपाणां समत्वेनैव समाग्निल- साम्यं करोति युक्तशब्देन च कफपित्तसाम्यं अग्नौ गृह्यते । दीन्याह-अभोजनादित्यादि । कालशब्देन च संवत्सरात्मक- मुक्तं ॥ ४८ ॥ काल उच्यते । देशवैपम्यं देशव्यापत् । सा च जनपदोध्वंस- नीये प्रोफा। 'ऋतुशब्देन तु शिशिरादिहतुः कालवैपम्येण दुर्वलो विदहत्यन्नं तद्यात्यूलमधोऽपि वा। सर्वेषां वैषम्य, सर्व एव ऋतवः पश्यन्ते ऋतुवैषम्येण द्वे एक अधश्च पक्वमा वा प्रवृत्तं ग्रहणीगदः ॥४९॥ एवर्तुरितिविशेषः शुक्तलमिति आमतां विषरूपतामिति यथा | उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते । वहुविकारकारितया भवति तद्रूपतां अनेन सर्व एवाजीर्णभेदा- अतिसृष्टं विवद्धं वा द्रवं तदुपवेश्यते ॥ ५० ॥ ऽवरुद्धा ज्ञेया ये तन्त्रान्तरे "आमं विदग्धं विष्टब्धं कफपि- तृष्णारोचकवरस्यप्रसेकतमकान्वितः । तानिलैः क्रमात् । अजीर्ण केचिदिच्छन्ति चतुर्थ रसशेषतः" शूनपादकरः सास्थिपर्वरुक् छर्दनं ज्वरः ॥ ५१ ॥ ॥३९-४१॥ लोहामगन्धिस्तिक्ताम्ल उद्गारश्चास्य जायते। . . तस्य लिङ्गमजीर्णस्य विष्टम्भोऽङ्गं च सीदति ॥४२॥ | पूर्वरूपं तु तस्येदं तृष्णालस्यं वलक्षयः ॥१२॥ शिरसो रुक् च मूछी च भ्रमः पृष्ठकटिग्रहः । विदाहोऽन्नस्य पाकश्च चिरात्कायस्य गौरवम् । जृम्भाङ्गमर्दस्तृष्णा च ज्वरश्छर्दिःप्रवाहणम्॥४३॥ मन्दाग्मिव्यापारमाह-दुर्वल इत्यादि । युक्तविकारेपु प्रधा- अरोचकोऽविपाकश्च धोरमन्नविषं च तत् । नत्वेन अध्यायप्रकृतं ब्रहणीदोपविकारं निधारयन्नाह अध- संसृज्यमानं पित्तेन दाहं तृष्णां मुखामयान् ॥४४॥ स्वित्यादि । पक्वमा वेति वाशब्दः समुच्चये। तेन किंचि. जनयत्यम्लपित्तं च पित्तजांश्चापरात्पदान् । त्पक्कं किंचिदपक्कं । कुतः पक्कापक्कं सवतीलाह-सर्वमेवानं यक्ष्मपीनसमेहादीन्कफजान्कफसङ्गतः॥ ४५ ॥ प्रायो ह्यस्य विदह्यते इति पक्कापक्कं भवति अतिसृष्टमिति वि. तस्येति सामान्याजीर्णस्य लक्षणं विष्टम्भ इत्यादि । विष्टम्भो- मुक्तं तम एव तमकः । पूर्वरूपे विदाहोऽन्नस्येति विशिष्टो ऽप्रचलनरूपतयावस्थानम् । घोरं अन्नविषं च तत् पित्तन दाहो विदाहः ॥ ४९-५२॥ संसृज्यमानं इत्यादिना पित्तदुष्टस्याजीर्णस्य लक्षणमाह । अग्यधिष्ठानमन्नस्य ग्रहणाहणी मता ॥५३॥ एतच्च पित्तादिसंसर्गकृतं लक्षणं, अजीर्णस्य कोष्ठात्रगतत्वेन नाभेरुपरि साह्यग्निवलोपस्तम्भहिता। यक्ष्मादिविकारकरणे सामोपलव्धेः । अम्लपित्तं चेति अ- अपक्वं धारयत्यन्नं पक्कं सृजति पार्श्वतः ॥ ५४॥ म्लगुणोद्रिक्तं पित्तं । अस्य तन्त्रान्तरे लक्षणमुक्तं "अविपाकल दुर्वलाश्यवलादृष्टादाममेव विमुञ्चति) मोत्क्लेदतिकाम्लोद्गारगौरवैः । हत्कण्ठदाहारुविभिश्चाम्लपित्तं वातापित्तात्कफात्सर्वाग्रहणीदोष उच्यते ॥ ५५ ॥ विनिर्दिशेदिति” ! यक्ष्मणस्त्रिदोपजत्वेऽपि स्रोतोऽवरोधे कफ | हेतुं लिङ्गं चिकित्सां च शृणु तस्य पृथक् पृथक् । व्यापारप्राधान्यात् इह कफजलमुक्तम् ॥४२-४५ ॥ कटुतिक्तकपायातिरूक्षशीतलभोजनैः ॥५६ ॥ करोति वातसंसृष्टं वातजांश्च गदान्बहून् । प्रमितानशनात्यध्ववेगनिग्रहमैथुनैः । मूत्ररोगांश्च मूत्रस्थ कुक्षिरोगान् शकृतम् ॥ ४६॥ करोति कुपितो मन्दमनिं संछाद्य मारुतः ॥ ५७.॥ रसादिभिश्च संसृष्टं कुर्याद्रोगात्रसादिजान् ।. तस्यान्न पच्यते दुःखं शुक्तपाकं खराङ्गता । विपमो धातुवैपस्यं करोति विपमं पचन् ॥ ४५ ॥ कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः ५८ तीक्ष्णो मन्देन्धनो धातृन्विशोधयति पावकः । पाोरुवपणनीवारुजोऽभीक्ष्णं विसूचिका । किटधातुयोगेन रसशेपानन्य गदानाह-मूत्ररोगानिलादि। हृत्पीडा कार्यदौर्बल्यं वैरस्यं परिकर्तिका ॥ ५९ ॥