पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याख्यासंवलिता। son --

. गृद्धिः सर्वरसानां च मनसः सदनं तथा । त्रिदोपं निर्दिशेत्तेपां मेपजं शु: :: जीणे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च ६० ग्रहणीमाथितं दोयं विदग्धाहार i. स बातगुल्महद्रोगप्लीहाशङ्की च मानवः । सविष्टम्भमसेकातिविदाहारचिगी! चिराहुखं द्रवं शुष्कं तन्वामं शब्दफेनवत् ॥ ११॥ आमलिङ्गान्धितं दृष्ट्वा सुखोप्णेनाम्बु i.. पुनःपुनः सृजेहर्चः कालभ्वासान्वितोऽनिलात् । फलानां वा कपायेण पिप्पलीसपैसा कटूजीर्णविदाह्यम्लक्षाराद्यैः पित्तमुल्यणम् ॥ ३२ ॥ लीनं पक्वाशयस्थं पाण्यामं नाव्यं सर्द, -२॥ अग्निमालावयद्धन्ति जलं तप्तमिवानलम् । शरीरानुगते सामे रसे लग्नपाचनम् । सोऽजीर्ण नीलपीतामं पीताभः सार्यते द्रवम् ॥६३॥ विशुद्धामाशयायास्सै पञ्चकोलादिभिर्युत पृत्यम्लोद्वारहत्कण्ठदाहारचितृडार्दितः। दद्यात् पेयादिलध्यन्नं पुनर्योगांश्च दीपनाम : ' गुर्वतिनिग्धशीतान्नभोजनादतिभोजनात् ॥ ६॥ ज्ञात्वा तु परिपक्कामं मारतग्रहणीगदम् ॥" भुक्तमानस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः। दीपनीययुतं सर्पिः पाययेताल्पशो भिषक् । तस्यान्नं पच्यते दुःखं हल्लासच्छधरोचकाः ॥ ६५ ॥ किंचित्सन्धुक्षिते त्वग्नौ सक्तविभूत्रमारुतम् ॥७५॥ आस्योपदेहमाधुर्यकासष्ठीवनपीनसाः । वित्रीण्यहानि सस्नेहं नेहाभ्यक्तं निरूहयेत् । हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ॥६६॥ तत ऐरण्डतैलेन सर्पिपा तैल्वकेन वा ॥ ७६॥ दुष्टो मधुर उदारः सदनं स्त्रीवहर्पणम् । सक्षारेणानिले शान्ते नस्तदोपं विरेचयेत् । मिन्नामलेप्मसंसृष्टगुरुवर्चःप्रवर्तनम् ॥ ६७ ॥ शुद्धं सक्षाशयं वद्धवर्चसं चानुवासयेत् । अकृशस्यापि दौर्वल्यमालस्यं च कफात्मके। दीपनीयाम्लवातघ्न सिद्धतैलेन मात्रया ॥ ७७ ॥ यश्चाग्निः पूर्वमुद्दिष्टो रोगानीके चतुर्विधः ॥ ६८॥ निरूढश्च विरिक्तश्च सम्यक् चैवानुवासितः ॥ संप्रति ग्रहणीदोपस्य सुखप्रतिपत्त्यर्थ ग्रहण्याः खरूप प्र- लम्चन्नप्रतिसंभुक्तः सर्पिरभ्यासयेत्पुनः ॥ ७८॥" कृतं च कर्म आह–अग्न्यघिष्टानं अनेराश्रय इत्यर्थः । ग्रह- यश्वामिरित्यादिश्लोक केचित् वैशेषिकग्रहणीदोषव्यतिरिका- णीसंज्ञानिमित्तमाह अन्नस्येत्यादि । ग्रहणादिति धारणात् । ना- दोपत्रयजग्रहणीरोगान्तनिवेशनप्रसंगत इति दर्शयति इति मेरुपर्यनस्य धारणादिलः 1 किंवा नामेरुपरि अमेरूवज्व- लनेन उपस्तम्भिता उपवृहिता सति पकं अन्न धारयति पाकला अनार्य वदन्ति किंतु तं चापीति पदेनाग्निमान्यादीनां च पार्थतः सृजति इति वामपार्श्वतः सृजति । यतः ग्रहणी- प्राकृतानां सामान्याद्रहणीदोपावाघे सति न किंचिद्विरोधं प्र- गुदी वामपार्थाश्रयौ तेन वामे च पा पक्कं सृजतीत्युक्तं ।दर्शितमेव । समवर्जमिति समप्रकृतिपुरुषाग्निवजम् । ग्रह- श्यामः सामान्यग्रहणींदोपेऽपि अग्निमान्द्यादयो उक्ता इति उपस्तम्भिता इति । अमिना पित्तव्यापारकरणेन अनुकूलिता | णीमाश्रितमित्यादी दोपमिति सामान्यवचनात् यातादीनां उपबंहितेति अग्निना हणव्यापारकरणेन सशक्तीकृता किंवा त्रयाणामपि ग्रहणम् । आमस्यापकस्य लिझरन्त्रितमिति आम- उपस्तम्भत्वेन उपबंहिता अत्र पक्षे उपस्तम्भसाधारण्यं ग्रह- लिझान्वितम् । फलानामिति मदनफलानां लीनमिलनुदिशष्टं । ण्याह-ग्रहण्याः प्राकृतं कर्म अभिधाय वैकृतं कर्म आह- पकाशयस्थमिति अधोगतत्वेन पक्काशयसनीपगतं । माव्यमिति दुर्वलेत्यादि टुर्यलाग्निच अवलाश्चेति किंवा दुर्वले अग्निवलं | विरेचनीयम् । सदीपनैरिति दीपनद्रव्यसंयुक्तविरेचनप्रयोगैः। यस्याः सा दुर्यलाग्मियला । दुष्टादिति दोपदुष्टात् । आमं विमु- शरीरानुगते इति शरीरव्यापके । सामे रसे इति अपने रसे । श्वतीति अपक्वमेवानं विमुञ्चति । पूर्वरूपे पक्कमामं विमुञ्चतीत्य- नेन विदग्धरूपमाममेवोत्कम् । इह लामं नियमेन विमुञ्चति आमचानापकरूप एव इष्टः आहाररसस्य रससंबन्धेन शरीर- | व्यापकलात् । लङ्घनमनशनं, पाचन यवाग्वादि, विशुद्धामाशये इति न विरोधः । वातपित्तकफसंनिपातजान् ग्रहणीभेदा- नाह-वातादित्यादि । सर्वादिति सन्निपातात शुकमिवानस्य । इत्यत्र विशुद्धिर्हि विरेचनलङ्घनैर्यथायोग्यतया ज्ञेया, दीपनीय- पाकः शुक्तपाकः । गृद्धिः सर्वरसानामिति सप्तम्यर्थे पछी युतमिति पविरेचनशताश्रितीयोक्तदीपनीयग्रहणम् । नेहे- जीणे जीर्यवि अन्न इति शेषः । गुल्मादिशक्त्विं गुल्मादिस- | नाभ्यक्तमिति नेहाभ्यक्तम् । खस्तदोपमिति निरूहेण सस्त- दोपं ॥६९-७८॥ शपीडायुक्तत्वेन भवति । पैत्तिके पित्तेनाग्निहमनं क्रियते इति दर्शयन्नाह । उष्णस्यापि हि द्रवतया अग्निनिर्वापणे दृष्टान्त- द्वे पञ्चमूले सरलं देवदारु सनागरम् । माह-जलं तप्तमिलादि । गुर्वित्यादिना कफजाहणीमाह- पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥७९॥ दौर्बल्यं बलहानिः ॥ ५३,-६८॥ शणवीज यवान्कोलान्कुलत्थान्सुरभींस्तथा। तं चापि ग्रहणीदोपं समवर्ज प्रचक्ष्महे । पाचयेदारनालेन दना सौवीरकेण वा ॥ ८॥ पृथग्वातादिनिर्दिष्टहेतुलिङ्गसमागमे ॥ ६९ ॥ चतुर्भागावशेषेण पचेत्तेन धृतांढकम् ।..