पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ चरकसंहिता। [चिकित्सितस्थानम् स्वर्जिकायाशूकाख्यौ क्षारौं दत्त्वा च युक्तितः ८१. ल्यादविपाचितः। आद्य आहारधातुर्यः स आम इति संज्ञितः। सैन्धवौद्भिदसामुद्रविडानां रोमकस्य च । सेनोऽप्याह-'एवमामाशयेऽप्यन्नं बहुसम्यङ्गजीयति । चीयमानं ससौवर्चलपाक्यानां भागान्द्रिपलिकान्पृथक् ८२/ ......कालेनामसमाप्नुयात्' इत्यादि । तदिहापि तद्वचनमा. विनीयं चूर्णितात्सिद्धात्ततो द्वे द्वे पले पिवेत् । माण्याव्यवस्था कर्तव्या ॥ ८५-८९ ॥ करोत्यग्निं चलं वर्ण वातघ्नं भुक्तपाचनम् ॥ ८३॥ मजत्यामागुरुत्वाद्विट् पक्का तृत्प्लवते जले । इति दशमूलाधं घृतम् । | विनातिद्रवसङ्घातशैत्यश्लेष्मप्रदूपणात् ॥ ९० ॥ द्वे पञ्चमूलेयादौ सुरभिखरसः जलस्थानीये आरनालादि- परीक्ष्यैवं पुरा सामं निरामं वा सदोपिणम् । क्वाथ्यं च मिलिखा द्रोणं मानं प्रात्यम् । क्षारौ च दखा यु- | विधिनोपाचरेत्सम्यक् पाचनेनेतरेण वा ॥९१ ॥ तित इति अनेन क्षारयोरनल्पमानवमुच्यते किंतु प्रक्षेप्या- | चित्रकं पिप्पलीमूलं द्वौ क्षारी लवणानि च । न्यतमलयणमानेन पृथक् क्षारौ देयौ । युतित इत्यनेन यो- व्योपं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत्॥२२॥ ग्ये काले क्षारयोगमाह सच योग्यकालः घृतावतारणकाल एव यदाह जतूकर्णः । दशमूलं पञ्चकोलं कुलत्थं सुरभि यवम् । सामनिरामग्रहणीगदज्ञानार्थ सामनिरामविलक्षणमाह:- शणवीजं च साधयेत् । दना सौवीरकेणैव तेन पक्के घृताढके। मन्नतीत्यादि.। आमात् गुरुत्वादिति आमाहितगुरुवात् । पक्वेति द्वौ क्षारौ सप्तलवणं दापयेत् द्विपलान्वितम् । औद्भिदमु- निरामद्वयोरपि आमपक्कलक्षणयोः अपवादमाह विनातिद्रवे त्कारि उत्कारिकालवणं । रोमकं समाभवं पाक्यं पाकजं ॥ इत्यादि । अतिद्रवखात् आमापि प्लवते । अतिसंहतलात्पकापि मज्जति । शैत्यश्चैत्य लेप्मप्रदूपणात् पक्कापि निमज्जति । ननु ७९-८३ ॥ विष्टम्भः प्रसेकालत्रसामस्य लक्षणमुक्तम् । किमनेन साम- व्यूपणत्रिफलाकल्के विल्यमाने गुडात्पले। तालक्षणेन पुनरुक्तेन । उच्यते वातकफाधिकारात् तदुक्तं सर्पिपोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिवेत्॥८॥ इदं च विज्ञानार्थमुक्तम् । इति विशेषः । परीक्षेसादौ इति त्र्यूपणाद्यं घृतम्। निराम वा सदोपिणमिति । आमदोपशब्देन ग्रहणीदोपो नान्य- अटपले घृते विल्वमाने इति पलमाने कल्के अष्टपलमान-नाभिप्रेतः। चित्रकेलादी लवणानि चेत्सत्र कपिशलाधिकरण- मेवान सर्पिः पकव्यम् ॥ ८४ ॥ न्यायेन लवणत्रयमिच्छन्ति किंतु अनियते स न्यायो भवति पञ्चमूलाभयाव्योपविडङ्गशटिभिर्वृतम् । इह तु पञ्चलवणानां प्राधान्येन दीर्घजीवितीये निर्दिष्टलात् शुक्तेन मातुलुङ्गस्य स्वरसेनाकस्य च ॥ ८५ ॥ पञ्चलवणस्यैव खशक्त्योत्पादनलात्पञ्चैव लवणानि ग्राह्याणि ।। शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च । ९०-९२ ॥ तक्रमस्तुसुरामण्डसौवीरकतुपोदकैः ॥ ८६ ॥ काक्षिकेन च तत्पक्वमग्निदीप्तिकरं परम् । गुडिका मातुलुङ्गस्य दाडिमस्य रसेन वा । कृता विपाचयन्त्यामं दीपयन्त्याशु चालनम् ॥९३॥ शूलगुल्मोदरश्वासकासानिलकफापहम् ॥ ८७ ॥ इति चित्रकाद्या गुडिका । सवीजपूरकरसं सिद्धं वा पाययेद्धृतम् । सिद्धमभ्यञ्जनार्थ च तैलमैतैः प्रयोजयेत् ॥ ८८ ॥ नागरातिविषामुस्तकाथः स्यादामपाचनः । एतेषामौपधानां वा पिवेचूर्ण सुखाम्बुना । मुस्तान्तकल्का पथ्या वा नागरंचोष्णवारिणा॥९४॥ वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते । | देवदारुवचामुस्तनागरातिविषाभयाः। दद्याचूर्ण पाचनार्थमग्निसन्दीपनं परम् ॥ ८९ ॥ वारुण्यामासुतास्तोये कोणे वालवण पिबेत्॥९५॥ इति पञ्चमूलाधं घृतं चूर्ण च । पिवेत्सपरिकामे मले वा दाडिमाम्बुना । महर्पिवचनेन फलदायित्वात् । पञ्चमूलाये शुक्तादित्रयो- विडेन लवणं प्रिष्टं विल्वं चित्रकनागरम् ॥ ९६ ॥ दशद्रवाणां प्रत्येक स्नेहसमलम् । सवीजपूरकरसमित्यत्रापि वर्चस्यामे सशूले च पिवेद्वा दाडिमाम्बुना ॥९७ ॥ पञ्चमूल्यादीनि कल्कत्वेनेच्छन्ति । किंवा पूर्वमेव घृतं वीजपूर- | सामे वा सकफे वाते कोष्ठशूलकरे पिबेत् । रससंयुक्तं पेयमित्यर्थः । तैलमित्यादौ एतैः पञ्चमूल्यादिभिः | कलिङ्गहिङ्ग्वतिविषावचासौवर्चलाभयाः ॥९८॥ सिद्धं तैलं तथा एतेपामेव कल्कोक्तानां पञ्चमूल्यादीनां चूर्ण छद्य ग्रन्थिशूलेषु पिवेदुणेन वारिणा । वातश्लेष्मावृते ग्रहणीगदे तथा सामे ग्रहणीगदे केचित् सामे पथ्यासौवर्चलाजाजीचूर्ण मरिचसंयुतम् ॥ ९९ ॥ पुरीप इति वदन्ति आमं च अनेकविधमाह यदुच्यते 'आमं | अभयां पिप्पलीमूलं वचा कटुकरोहिणीम् । अन्नरसं केचित् केचित्तु मलसंचयं । प्रथमं दोषदुष्टिं च केचि- | पाठां वत्सकवीजानि चित्रकं विश्वभेषजम् ॥१००॥ दामं प्रचक्षते' । भोजोऽप्याह--'आमाशयस्थः कायामेर्व- | पिवेनिष्क्वाथ्य चूर्णानि कृत्वा कोष्णेन वारिणा ।