पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याल्यासंवलिता। ५०७ पित्तन्लेमामिभूतायां ग्रहण्यांशूलनुद्धितम् ॥१०॥ तकं तु ब्रहणीदोपे दीपनग्राहि लाववात् । सामे सातिविषाव्योपलवणक्षारहिगुवत् । श्रेष्ठं मधुरपा कित्वान्न च पित्तं प्रकोपयेत् ॥ ११५॥ निम्याथ्य पाययेचूर्ण कृत्वा वा कोप्णवारिणा१०२ कपायोप्णविकासित्वाद्रौक्ष्याञ्चैव कफे मतम् । पिप्पली नागरं पाठां शारिवां वृहत्तीद्वयम् । वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत् ।। चित्रकं कौर वीजं लवणान्यथ पञ्च च ॥ १०३ ॥ तस्मात् तक्रप्रयोगा ये जठराणां तथार्शसाम् । तचूर्ण सयवक्षारं दध्युप्णाम्बुसुरादिभिः। विहिता ग्रहणीदोपे सर्वशस्तान प्रयोजयेत् ॥११७॥ पिवेदन्निविवृद्ध्यर्थ कोष्टवातहरं नरः॥ १०४ ॥ यमान्यामलके पथ्या मरिचं त्रिपलांशिकम् । मुत्वान्तः कल्केति पश्चादुचनागरादिकल्क इत्यर्थः । चूर्णानि | लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत् ॥ ११८ ॥ कृता पिप्पलीमूलायेवमादीनि पिवेदित्यनुवर्तते । सामे दोपे | तक्रकं सासुतं जातं तकारिष्टं पिवेन्नरः। सति पिप्पलीमूलादिषु अतिविपादि प्रक्षिप्य चूर्ण कर्तव्यमि- दीपनं शोथगुल्मार्शक्रिमिमेहोदरापहम् ॥ ११९ ॥ त्यर्थः । सुरादिभिरित्यत्र सुराशब्देन कालिकतीवीरादिग्रह- इति तक्रारिष्टः। पम् ॥ ६३-१०४।। सोपण इति समरिचः । ग्रहणीत्यादिना तक्रगुणविधारणं मरिचः कुञ्चिकाम्बष्ठावृक्षाम्ला कुडवाः पृथक् । मधुरपाकिलात् नच पित्तप्रकोपणम् अम्ललात् पित्तप्रकोपणे पलानि दश चाम्लस्य वेतसस्य पलार्धिकम् ॥१०५॥ | प्राप्ते मधुरपाकितया पित्तं न प्रकोपयति । सद्यस्कं अविदाहीति सौवर्चलं विडं पाक्यं यवक्षारः सलैन्धवः सद्यो मथितमेव तक्र पच्यमानावस्थायां न विदाहकद्भवति । शटीपुष्करमूलानि हिङ्गु हिङ्गुशिराटिका ॥ १०६ ॥ किंचित्कालस्थितं तु विदाही भवत्येव। यमानीत्यादौ । कंस इवि तत्सर्वमेकतः सूक्ष्मं चूर्ण कृत्वा प्रयोजयेत् । आढकं, जातमिति अम्लरसतया जातम् ॥ ११३-११९ ।। हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा ॥१०७॥ स्वस्थानगतमुत् क्लिष्टमग्निनिर्वापकं मियत । इति मरिचाद्यं चूर्णम् । पित्तं ज्ञात्वा विरेकेण निर्हरेद्वमनेन वा ॥ १२० ॥ चतुर्णा प्रस्थमम्लानां यूपणाञ्च पलत्रयम्। अविदाहिभिरनैश्च लघुभिस्तिक्तसंयुतैः । लवणानां च चत्वारि शर्करायाः पलाष्टकम् ॥१०॥ जागलानां रसैयूंपैर्मुगादीनां खडैरपि ॥ १२१ ॥ संचूर्ण्य शाकस्पान्नरागादिप्ववचारयेत् । दाडिमाम्लः ससर्पिप्कै पनग्राहिसंयुत्तैः । कालोजीर्णारचिश्वासहृत्पाण्ड्वामयगुल्मनुत् १०९ तस्याग्निं दीपयेञ्चूर्णैः सपिभिर्वा सतितकैः ॥ १२२॥ चव्यत्वपिप्पलीमूलधातकीव्योपचित्रकम् । चन्दनं पद्मकोशीरं पाठां मूर्वी कुटन्नटम् । कपित्थं विल्वमम्वष्ठां शाल्मलं हस्तिपिप्पलीम् ११० | पडूग्रन्थाशारिवास्फोतासप्तपर्णाटरूपकान् ॥१२३॥ शिलोद्भेदं तथाजाजी पिष्ठा बदरभागिकम् । पटोलोदुम्बराश्वत्थवटलक्षकपीतनान् । परिभय॑ घृते ना यवागू साधयेद्भिपक् ॥ १११॥ कटुकारोहिणी मुस्तं निम्बंच द्विपलांशिकम्।।१२४॥ रसैः कपित्थचुनिका वृक्षाम्लैदाडिमस्य च । द्रोणेऽपां साधयेत् पादशेपे प्रस्थं घृतात्पचेत् । सर्वातिसारमन्दाग्निगुल्मार्शम्श्लीहनाशिनी॥ ११२ ॥ किराततिक्तेन्द्रयववीरामागधिकोत्पलैः ॥ १२५ ॥ इति पञ्चप्रकारयवागून कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे । चतुर्णा प्रस्थमम्लानांमित्यत्र चतुरम्लं वृक्षाम्लालवेतस- | तिक्तकं यद्धृतं चोक्तं कौष्टिके तञ्च दापयेत् ॥१२६॥ दादिमवदररूपमाहुः । अन्ये तु चव्यवगित्यादिप्रयोगवक्ष्य. इति चन्दनायं घृतम् । माणकपित्थचुकिकावृक्षाम्लदाडिमानां गणमाहुः। तत्रान्तरे तु नागरातिविपे मुस्तं धातकी सरसाञ्जनम् । "वृक्षाम्लं मातुलुशाम्लं बदरं चाम्लवेतसं । चतुरम्लमिदं प्रोक्तं वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् १२७ पञ्चाम्लं तु सदाडिमम्" इत्युक्तम् । यूपणाच पलनयमिति पिवेत् समांशं तचूर्ण सक्षौद्रं तण्डुलाम्वुना। मिलित्तात् पलत्रयम् । रागः कपित्यादिद्रव्यकृतो व्यजनवि- | पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते ॥ १२८ ।। शेषः । चव्येत्यादौ शाल्मलं शाल्मलीचेष्टकं । शिलोद्भवं शै- | अर्शीसि च गुदे शुलं जयेन्चैव प्रवाहिकाम् । लज चुक्रिका चाङ्गेरी ॥ १०५-११२ ॥ नागरांद्यमिदं चूर्ण कृष्णानेयेण पूजितम् ॥ १२९ ॥ पञ्चकोलकयूपश्च मूलकानां च सोषणः। इति नागराद्यं चूर्णम् । स्निग्धोदाडिमतकाम्लोजाङ्गला संस्कृतोरस:११३ ममनेन वेत्यूर्ध्वगपित्तापेक्षया ज्ञेयम् । सपिर्भिश्चापि ति- क्रव्यादस्वरसः शस्तो भोजनार्थ सदीपनः। क्तकरित्यन व्याख्यार्थ बहुलवचनं किंवा कुष्ठोक्तं तिक्तघृतद्वयं तक्रारनालमद्यानि पानार्थेऽरिष्ट एव च ॥ ११४ ॥ अन्यच तिक्तसाधितं घृतमिति बहुवचनं साधु । कुटनटं कै-