पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ 'चरकसंहिता। [चिकित्सितस्थानम् वर्तमुस्तकम् , पड्ग्रन्था वचा आस्फोता अस्फुरमल्लिका ! कदम्लक्षारपटुना लघून्यन्नानि भोजयेत् ॥ १४२ ॥ कपीतनो गन्धमुण्ड इति ख्यातः । नागराये सक्षौद्रमिति | अम्लं चानुपिवेत् तक्र तक्रारिष्टमथापि वा। मधुप्रक्षेपयुक्तम् । तण्डुलाम्बुनेति तण्डुलधावनाम्बुना अन्ये | मदिरां मध्वरिष्टान् वा निगदं शीधुमेव वा ॥१३॥ तु तण्डुलाद्विगुणमम्लं तण्डुलेन समं चिरं स्थितं तत्तण्डुलाम्बु द्रोणं मधूकपुप्पाणां विडङ्गानां ततोऽर्धतः। वदन्ति । कृष्णात्रेयेण पूजितलोपदर्शितं अस्य सिद्धयोगत्वं चित्रकस्य ततोऽध स्यात् तथा भल्लातकाढकम् ॥ दृश्यते । कृष्णात्रेयी पुनर्वसुभिन्नाविति वोध्यम्॥१२०-१२९॥ मजिष्ठात्रिपलं चैव विद्रोणेऽपां विपाचयेत् । भूनिस्वं कटुकं व्योपं मुस्तमिन्द्रयवान् समान् । द्रोणशेपे तु तच्छीतं मध्व ढकसंयुतम् ॥ १४५।।. द्वौ चित्रकाद्वत्सकत्वगूभागान् पोडश चूर्णयेत्१३० एलामृणालागुरुभिश्चन्दनेन च रूपिते । गुडशीताम्बुना पीतं ग्रहणीदोपगुल्मनुत् । कुम्भे मासस्थितं जातमासवं तं प्रयोजयेत्॥१४६॥ कामलाज्वरपाण्डुत्वमेहारुच्यतिसारनुत् ॥१३१॥ ग्रहणी दीपयत्येप बृंहणः कफपित्तजित् । इति भूनिम्वाद्यं चूर्णम् । शोथं कुष्ठं किलासं च प्रमेहांश्च प्रणाशयेत्॥१४॥ इति मध्चासवः। भूनिम्बाये गुडयुतं शीताम्बु गुढश्चात्र माधुर्यापत्तिमात्रो ज्ञेयः॥ १३० ॥१३१॥ सतु पानाय कदम्लक्षारपट्टनेति कदादियोगात् ......... वचामतिविपां पाठां सप्तपर्ण रसाञ्जनम् । कफग्रहण्या सद्यस्कमेव यद्यपि कपायवात्तकमुचितं तथापि अग्निदीपनतया अम्लमेव तकं अम्लं चानुपिवेदिलनेनैवो. श्योनाकोदीच्यकट्वङ्गवत्सकत्वग्दुरालभाः ॥१३२॥ तम् । निगदं सीधुमिति निर्दोयं सीधुं ॥ १३९-१४७ ॥" दावी पर्पटकं मूर्वी यमानी मधु शिकम् । पटोलपत्रं सिद्धार्थान् यूथिकं जातिपल्लवान् ॥१३॥ मधूकपुप्पस्वरसंशृतमर्द्धक्षयीकृतम् । जस्वाम्रविल्वमध्यानि निस्वशाकफलानि च । क्षौद्रपादयुतं शीतं पूर्ववत् सन्निधापयेत् । तद्रोगशममन्विच्छन् भूनिस्वायेन योजयेत् ॥१३॥ तं पिवन ग्रहणीदोपान जयेत्सर्वान हिताशनः१४८ किराततिक्तं पद्मन्था धायमाणा कटुत्रिकम् । इति आसवः।- चन्दनं पद्मकोशीरं दार्वी त्वक् कटुरोहिणी ॥१३५॥ तद्वद्वाक्षेनुखर्जूरस्वरसानासुतान् पिवेत् ॥ १४९ ॥ कुटजत्वक् फलं मुस्तं यमानी देवदारु च । पटोलनिम्बपत्रैलासौराष्ट्रातिविपात्वचः ॥ १३६ ॥ इति द्वितीयासवः। मधुशियोश्च वीजानि भूर्वापर्पटकांस्तथा । प्रस्थौ दुरालभाया द्वौ प्रस्थमामलकस्य च । तचूर्ण मधुना लेह्यं पेयं मजलेन वा ॥ १३७ ॥ मुष्टी चित्रकदन्त्योढे प्रत्यग्रं चाभयाशतम् ॥१५० ॥ हृत्पाण्डुग्रहणीरोगगुल्मशलारुचिज्वरान् । चतुोणेऽम्भसः परत्वा शीतं द्रोणावशेपितम्। कामलां सन्निपातं च मुखरोगांश्च नाशयेत् ॥१३८॥ सगुडद्विशतं पूतं मधुनः कुडवायुतम् ॥ १५१ ॥ इति किराताधं चूर्णम् । तद्वत् प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णितैः । बचामियादो स्योनाककङ्गशब्दाभ्यां द्वावपि स्यौनाको कुडवैघृतकुम्भस्थं पक्षाजातं ततः पिवेत् ॥१२॥ गृह्यते तद्रोगशमनमन्विच्छन्निति · भूनिम्बााकग्रहणीदोपा- ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत् । दिरोगशान्ति काइन् भूनिम्यायेनेति भूनिम्वाद्युक्तद्रव्यगणेन | स्वरवर्णकरश्चैष रक्तपित्तकफापहः ॥ १५३ ॥ यथोक्तमानेन योजयेत् वचादीनि । अपरे तु . भूनिम्वाद्येनेति इति दुरालभासवः। वचनेन भूनिम्बाद्युक्तगुडशीताम्बुपेयतामतिदिशतीति . व-हरिद्रा पञ्चमूले द्वे वीरकर्षभजीवकम् । दन्ति ॥ १३२.---१३८ । एषां पञ्च पलान् भागांश्चतुोणेऽम्भसः पचेत् ॥ अहण्यां लेप्मदुष्टायां वमितस्य यथाविधि । द्रोणशेषे रसे पूते गुडस्य द्विशतं भिषक् । कद्दम्ललवणक्षारैस्तित्तैश्चाग्निं विवर्धयेत् ॥१३९॥ चूर्णितान् कुडवा शान् प्रक्षिपेञ्च समाक्षिकान्॥ पलाशं चित्रकं चव्यं मातुलुङ्गं हरीतकी। | प्रियङ्गु मुस्तमञ्जिष्ठाविडङ्गमधुकप्लवान् । . पिप्पली पिप्पलीमूलं पाठां नागरधान्यकम् १४० लोधं शावरकं चैव मासार्ध स्थापयेत्ततः ॥१५६ ॥ कार्षिकाण्युदकप्रस्थे पक्त्वा पादावशेषिकम् । एष मूलासवः सिद्धो दीपनो रक्तपित्तजित् । पानीयार्थ प्रयुजीत यवागू तैश्च साधिताम् ॥१४॥ आनाहकफहृद्रोगपाण्डुरोगाणसादनुत् ॥ १५७ ॥ शुषकमूलकयूपेण कौलत्थेनाथवा पुनः इति. मूलासवः 1