पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५] चक्रदत्तव्याख्यासंवलिता। ५०९ १४८-१५७॥ अर्धक्षयीकृतमिति पाकादधीवशिष्टं कृतं पूर्ववत्संनिधाप- समूलां पिप्पली पाठां चव्येन्द्रयवनागरम् । येदिति एलादिलिप्ते कुम्मे संस्थापयेत् । तद्वदिति एलादिलिप्तं चित्रकातिविपे हिगु श्यदंष्ट्रां कटुरोहिणीम् ॥१७१॥ वृहत्कुम्भस्थान चित्रकदन्योर्मुष्टिरिति मिलिखा द्विपलम् ॥ वां च कार्पिकं पञ्च लवणानां पलानि च। दनः प्रस्थहये तैलसर्पिपोः कुडवतये ॥ १७२ ॥ प्रास्थिकं पिप्पली पिष्टवा गुडं मध्यं विभीतकात्। चूर्णीकृतानि निष्काथ्य शनैरन्तर्गते रसे। उदकप्रस्थसंयुक्तं यचपल्ले निधापयेत् ॥ १५८ ॥ अन्तधूमं ततो दग्ध्या चूर्ण कृत्वा घृताछुतम् १७३ तस्मात्पलं सुजातात्तु सलिलाञ्जलिसंयुतम् । पियेत्पाणितलं तस्मिजीर्ण स्यान्मधुराशनः। पिवेत्पिण्डासयो होप रोगानीकविनाशनः ॥३५९॥ वातश्लेष्मामयान्सर्वान्हन्याद्विपगरांश्च सः॥१७en स्वस्थोऽप्येनं पिवेन्मासं नरः सिद्धं रसायनम् । - भल्लातकं विकटुकं त्रिफलां लवणत्रिकम् । इच्छेत्तेपामनुत्पत्ति रोगाणां ये प्रकीर्तिताः॥१६०॥ अन्तधूमं द्विपलिकं गोपुरीपाग्निना दहेत् ॥ १७५ ॥ इति पिण्डासवः। स क्षारः सर्पिता पीतो भोज्यो वाप्यवचूर्णितः नवे पिप्पलि मध्वात्ते कलसेऽगुरुधूपिते । हत्पाण्डुग्रहणीदोपगुल्मोदावर्तशूलनुत् ॥ १७६ ॥ मध्याढकं जलसमं चूर्णानीमानि दापयेत् ॥१६१॥ पद्मन्धां मदन मूर्वी पाठामारग्वधं तथा ॥१७७॥ दुरालभां करजी द्वौ सप्तपर्ण सवत्लकम् । कुडवाध विडङ्गानां पिप्पल्याः कुडवं तथा । गोमूत्रेण समांशानि कृत्वा चूर्णानि दाहयेत् । चतुर्थकांशान त्वक्क्षीर्याः केशरं मरिचानि च १६२ दग्ध्वा च तं पिवेत्क्षारं ग्रहणीबलवर्धनम् ॥१७८ ॥ त्वगेलापत्रकशटीकमुकातिविपावनम् । इति क्षारः। । हरेण्वेणुकतेजोहापिप्पलीमूलचित्रकान् ॥ १६३ ॥ कार्पिकांस्तान स्थित मासमत ऊर्च प्रयोजयेत् । भूनिम्बं रोहिणी तिक्तां पटोलं निम्धपर्पटम् । मन्दं सन्दीपयत्यन्निं करोति विषम समम् ॥ ६ष्ट। दहेन्माहिपमूत्रेण क्षार एपोऽग्निवर्धनः ॥ १७९ ॥ हत्पाण्डुग्रहणीरोगकुष्ठाशःश्वयथुज्वरान् । इति द्वितीयक्षार। वातम्लेप्मामयांश्चान्यान्मध्वरिष्टो व्यपोहति ॥१६५॥ द्वे हरिद्रे वचा कुष्ठं चित्रका कटुरोहिणी । इति मध्वरिष्टः । मुस्तं च वन्तमूत्रेण सिद्धः क्षारोऽग्निवर्धनः ॥१८०॥ समूलां पिप्पली क्षारौ हौ पञ्च लवणानि च । इति तृतीयक्षारः। मातुलुङ्गाभयारास्नाशटीमरिचनागरम् ॥ १६६ ॥ चतुप्पलं सुधाकाण्डात्विपलं लवणत्रयात् । कृत्वा समांशं तचूर्ण पिवेत् प्रातः सुखाम्बुना। वार्ताकीकुडवं चार्कायौ द्वे चित्रकात्पले ।। २८१॥ श्लैष्मिके ग्रहणीदोपे बलवर्णाग्निवर्धनम् ॥ १६७ ॥ | दग्धानि वार्ताकुरसे गुलिका भोजनोत्तराः । एतैरेचौपधैः सिद्ध. सर्पिः पेयं समारते। भुक्तं भुक्तं पचत्याशु कासश्वासार्शसां हिताः। गौल्मिके पट्पलं प्रोक्तं भल्लातकघृतं च यत्॥१६८॥ विसूचिकाप्रतिश्यायहृद्रोगशमनाश्च ताः ॥ १८२ ॥ प्रास्थिकमिलादी पिप्पलीगुडविभीतकमजा प्रत्येकं प्र- इति क्षारगुटिका। स्थः । नवेलादौ खगेलादीनां. कार्पिकत्वं । समूलां पिप्पली- वत्सकातिविधे पाठां दुःस्पर्श हिङ्गु चित्रकम् । मिति पिप्पली पिप्पलीमूलं भल्लातककृतं च गुल्मोक्तमिति चूर्णीकृत्य पलाशानां क्षारे मूत्र ते पचेत् ॥१८३॥ ज्ञेयम् । विडं कालोकलवणमिति विडलवणं काललवणं तु. | औयसे भाजने सान्द्रात्तस्मात्कोलं सुखाम्बुना । पलवणं चेति । खण्डीकृतानीति खण्डं खण्डं कृतानि । भनु | मद्यैर्वा ग्रहणीदोपे शोथार्शः पाण्डुमान् पिबेत्१८४ पीतरसे इवि निपीते रसे । पाणितलमिति कर्पः । मधुराशनल- इति चतुर्थक्षारः! मिह क्षारप्रयोगयौगिकखाज्ज्ञेयं । गोमूत्रेण समांशानीति गो. भूत्रेण मिलितं चूर्ण तुल्यं अस्य व पानं पूर्वक्षारवत्सर्पिषा शे माहिपमूत्रेणेत्यादिनापि . 'चूर्णसमत्वं माहिषमूत्रस्य पूर्वप्र- यम् ॥.१५८-१६८ ॥ योगदृष्टलात् । चतुःपलमित्यादौ चतुःपलं सुधाकाण्डात्रिफ- विडं कालोत्थलवणं सर्जिकायवशूकजम् । लालवणानि चेति ये पठन्ति ते त्रिफलालवणैर्मिलिलाः चतुः- सतला कण्टकारी च चित्रकश्चेति दाहये १६९॥ पलं वदन्ति दग्धानि वार्ताकुरसे इति क्षारभूतानि गुटिकाः कर्तन्याः ॥ १६९-१८४ ॥ सप्तकृत्वः स्रुतस्यास्य क्षारस्य द्याढकेन तु । आढकं सर्पिपः पक्त्वा पिवेदग्निविवर्धनम्॥१७०॥ त्रिफलां कटभी चव्यं विल्वमध्यमयोरजः। इति क्षारघृतम् । रोहिणी कटुकां मुस्तं कुष्ठं पाठां च हिमु च ॥१८५॥