पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० चरकसंहिता । [चिकित्सितस्थानम् मधुकं मुष्ककयवक्षारो त्रिकटुकं वचाम् । हमेवेत्यादि । परमिति श्रेष्ठ लेहस्य दीपनं श्रेष्ठं तत्र हेतुमाह विडङ्गं पिप्पलीमूलं स्वर्जिकां निम्वचित्रको ॥१८६॥ नालमित्यादिना । नालंन समर्थम् ॥ १९१-१९८ ॥ मूर्वाजमोदेन्द्रयवान्गुडची देवदारु च । | मन्दाग्निरपि पक्कं तु पुरीपं योऽतिसार्यते । कार्पिक लवणानां च पञ्चानां पलिकान्पृथक्.१८७ | दीपनीयौपधैर्युक्तां घृतमात्रां पिबेतु सः ॥ १९९ ॥ भागान्दनि त्रिकुडवे घृततैलेन मूञ्छितान् । तया समानः पवनः प्रसन्नो मार्गमाश्रितः। अन्तधूमं शनैर्दग्ध्वा तस्मात्पाणितलं पिबेत् । अग्नेः समीपचारित्वादाशु प्रकुरुते बलम् ॥ २०० ॥ सर्पिपा कफवाताझंग्रहणीपाण्डुरोगवान् ॥१८८॥ | काठिन्याद्यः पुरीपं तु कृच्छ्रान्मुञ्चति मानवः । प्लीहसूत्रग्रहश्वासहिकाकासक्रिमिज्वरान् । सघृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत् ॥ २०१ ।। शोपातिसारो श्वयर्थं प्रमेहानाहहृद्हान् ॥ १८९ ॥ रौक्ष्यान्मन्दे पिवेत्सर्पित्तैलं वा दीपनैर्युतम् । हन्यात्सर्व विषं चैव क्षारोऽग्निजननो बरः। | अतिस्नेहात्तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः २०२ जीर्णे रसैर्वा मधुरैरन्नं स्यात्पयसामि वा ॥ १९० ॥ स्नेहसमिद्धस्येति लेहदीप्तस्य नेहशब्देनात्र सामान्यवाचिना इति पञ्चमक्षारः। सर्पिरेवोच्यते सर्पिप एवात्राधिकारात् । मन्दाग्मिरित्यादौ अं. त्रिफलामित्यादौ घृततैलेनेत्यत्र दघिसाहचर्यात् घृततैल- | विपक्कमिति पुरीपविशेषणम् । तेनाविपकशब्दग्रहणात् सामस्य स्यापि मिलितस्य कुडवत्रयं ॥ १८५-१९०॥ ग्रहणं न भवति । अपक्कपुरीपं प्रति लेहप्रयोगो विरुद्ध एव किंच दीपनीयौपधसंस्कारात् सेहस्य संस्कारगुणानभिधानात् "त्रिदोपे विधिविद्वैद्यः पञ्च कर्माणि कारयेत् । पुरीपं प्रति हितत्वं भवति स्नेहांशस्तु वातप्रगुणताकरणत्वेन घृतक्षारासवारिष्टान्दद्याच्चाग्निविवर्धनान् ॥ १९१॥ सहायतया उपादीयते । अतएवोक्तं तया समान इति प्रस- क्रिया या चानिलादीनां निर्दिष्टा ग्रहणीं प्रति । नेति दुष्टिर्हिता मार्गमास्थित इति खाभाविकमार्गमापन्नः । व्यत्यासात्तां समस्तां च कुर्याद्दोपविशेषवित् १९२ | समीपचारिवादिति प्रसन्नखादिगुणयोगे सति अन्नावग्रहमिति स्नेहनं स्वेदनं शुद्धिर्लङ्घनं दीपनं च यत् । अन्नमध्यप्रयुक्त इत्यर्थः । अतिस्नेहान्मन्देनौ सति चूर्णारिष्टा. चूर्णानि लवणक्षारमध्वरिष्टसुरासवाः ॥ १९३ ॥ दीनि योज्यानि ॥ १९९-२०२ ।। विविधास्तक्रयोगाश्च दीपनानां च सर्पिपाम् । मिन्ने गुदेऽवलेहास्तु विडतैलसुरासवाः । ग्रहणीरोगिभिः सेव्याः क्रियांचावस्थिकीं शृणु१९४ उदावर्तात्तु मन्देऽग्नी निरूहाः स्नेहवस्तयः ॥ २०३॥ ष्ठीवनं श्लैष्मिक रूक्षं दीपनं तिक्तसंयुतम् । | दोषवृद्ध्या तु मन्देऽग्नौ शुद्धो दोपविधि चरेत् । सकृद्रूक्षं सकृत्स्निग्धं कृशे वहुकफे हितम् ॥१९५॥ | व्याधियुक्तस्य मन्दे तु सर्पिरेचाग्निदीपनम् ॥२०४॥ परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम् । उपवासाच्च भन्देऽग्नौ यवागूभिः पिवेद्धृतम् । दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम् ॥ १९६ ॥ अन्नावपीडिते चालं दीपनं बृंहणं च तत् ॥ २०५॥ वहुवातस्य तु स्नेहलवणाम्लयुतं हितम् । दीर्घकालप्रसङ्गात्तु कामक्षीणकशानरान् । सन्धुक्षति यदा वह्निः परेषां विधिनेन्धनैः ॥१९७॥ प्रसहाना रसैः साम्लै जयेत्पिशिताशिनाम् २०६ स्नेहमेव परं विद्याहुर्बलानलदीपनम् । लधुतीक्ष्णोष्णशोधित्वाद्दीपयन्त्याशु तेऽनलम् । नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि ॥ १९८॥ | मांसोपचितमांसत्वात्तथाशुतराहणाः ॥ २०७।। त्रिदोषे पञ्चकर्मणि शिरोविरेचन मित्सत्र देयमेव, व्यत्या भिन्ने इति विशिष्टगुदोपलेपात् अनौ मन्दे तैलसुरासवा देय। सात्तां समरतां चेति उक्तवालादिक्रियाव्यत्यासात् । एकैकदो- | इति वाक्यार्थः । दोषविधि चरेदिति भमिमान्यकारकदोपौषध- पक्रियापरिवर्तने सर्वान्तां कुर्यात् किंवा मिलितैः कुर्यात् मेलनं विधि चरेत् । अन्नावपीडितं यथा भवति तथा यवाग्वाभिघृतं च वातादिद्रव्यमेलनादेव भवति स्नेहनमित्यादिना ग्रहणी- पिवेत् अन्नावपीडितं च मध्यभोजनापीडं घृतं भवति । दीर्घ- दोषमेषजसंकलनमाह । नियां चावस्थिकीमिति अहणीदोप कालेत्यादौ क्षामो व्यवसायशून्यः । क्षीणो दुर्बलः कृशो हीन- एव अवस्थाविशेषे कर्तव्या किया शृणु सकृद्रूक्षं सकृत्रिस्नग्धं मांसः । प्रसहानां मांससिद्धत्वे मांसाशिनामिति विशेषणं तेन कृशेति रूक्षमेव क्रियते तदा कृशस्य वलहानिः स्यात् । अथ | तृणादप्रसहानां गवादीनां निषेधः । नमु प्रसहाः गुरूष्णस्त्रि स्निग्धमेव क्रियते तदा बहुकफ़े कफवृद्धिः. स्यात् तेनोभया ग्धमधुरा इत्युक्तं इह तु लघुतीक्ष्णोष्णैवेत्यादिना कथं लाघवं ? पेक्षया अंतरा रूक्षं अंतराच स्निग्धं कर्तव्यमित्यर्थः । स्नेहलव-उच्यते प्रसहानां मध्ये ये लघवस्तेषां रसेनात्र भोजयेत् । णाम्लयुतमिति दीपनमित्यर्थः । संधुक्षतेति विधिनेन्धन इति तीक्ष्णेयादिना प्रसहगुणाभिधानम् । अन्ये तु इतरापेक्षया यथाविधानदीपितमित्यर्थ उक्तानुक्तलेहफलमवधारयन्नाह ले: । प्रसहा लघवस्तेषामिह लघुशब्देनोपादानं । तथान्ये अम्लादि