पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १५ ] चक्रदत्तव्याल्यासंवलिता। ५१२ योगात् संस्कारेणेह लाघवं साधयन्ति एतेन राजयक्ष्मचिकि- : पायतं कृश स्निग्धं पैष्टिकं गुडवैकृतम् । सिवेऽपि प्रसहगुणाः तीक्ष्णोष्णलघुशुचिलादयः गुणाः उक्ताः । अद्यात्तथीदकानूपपिशितानि घृतानि च ॥ २२० । ते न्याय्या एय ॥२०३-२०७ ॥ पित्तं पाकस्थाने कुपित्तमिति संवन्धः तच्च पित्तं मारतानुग- नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात् । तसात् अत्यमिकरं भवति एवं धर्मभेदात् विरुद्धकार्यकरं यथा निरिन्धनो बहिरल्पो वातीन्धनावृतः ॥२०८॥ । ज्ञेयम् । पित्तोष्मरूपस्यापि वहे: प्रादेशिकपित्तोमणो नेहान्नविधिमिश्चित्रचूर्णारिष्टसुरासवैः । हानिजनकत्वं अन्यजनकयो दलात् उपपन्नमेव हेयम् ॥ प्रयुक्तैर्भिपजा सम्यग्वलमग्नेः प्रवर्धते ॥ २०९ ॥ २१४-२२०॥ यथा हि सारदाग्निः स्थिरः सन्तिष्ठते चिरम् । मत्स्याविशेषतः लक्ष्णास्थिरतोयचरांस्तथा। नेहान्नविधिभिस्तदन्तरनिर्भवेत्स्थिरः ॥ २१० ॥ आविक सघृतं मांसमद्यादयग्निनाशनम् ॥ २२१ ॥ हितं जीणे मितं चान्मंश्चिरमारोग्यमभुते । यचागं समधूच्छिष्टां घृतं वा क्षुधितः पिबेत् । अवैपम्येण धातूनामग्निवृद्धौ यतेत वा ॥ २११॥ गोधूमचूर्णमन्थं वा व्यधयित्वा शिरां पिवेत् २२२ समैपैिः समो मध्ये देहस्योप्मानिसंस्थितः। पयो वा शर्करासर्पिीचनीयौपधैः ऋतम् । पचत्यन्नं तदारोग्यपुष्ट्यायुर्चलवृद्धये ॥ २१२॥ फलानां तैलयोनीनामुत्कुञ्चाश्च सशर्कराः ॥२२३॥ दोपैर्मन्दोऽतिवृद्धो वा विपमैर्जनयेगदान् । मार्दवं जनयन्त्यग्ने स्निग्धान्मांसरसांस्तथा। पाच्यं मन्दस्य तत्रोक्तमतिवृद्धस्य वक्ष्यते ॥ २१३॥ पियेच्छीताम्बुना सर्पिमधूच्छिप्टेन वा युतम् २२४ नाभोजनेनेसादिना सम्यक्प्रयोगस्याग्निजनकतामाह- गोधूमचूर्ण पयसा ससर्पिष्कं पिवेन्नरः । अभोजनमल्पभोजनं, अल्पो चा, अतीन्धनावृत्तो वा, न दीप्यते आनूपरससिद्धान्वाधीन्नेहांस्तैलर्जितान् ॥२२५॥ इति योजना । सारदाग्निः सारदारुणि स्थितोऽग्निः सारदार्वग्निः। गोधूमचूर्णमन्थं चा व्यवयित्वा शिरां पिवेत् । स्नेहवदनं स्नेहानं, मितमिति मात्रावश्यं, यद्यपि हितमिताशि- पयसा संमितां चापि धनां त्रिनेहसंयुताम् २२६ नोऽपि कालविपर्यादिना रोगा भवन्त्येव तथापि हितमिता- नारीस्तन्येन संयुक्तां पिवेदौटुम्बरीत्वचम् । शिना आहारजरोगोत्पत्तिर्न भवतीति दर्शयति । चिरमारो- | आभ्यां वा पायसं सिद्धमद्यादत्यग्निशान्तये २२७ ग्यमनुते इति आहारजरोगं न प्राप्नोतीति भावः । अवैप- श्यामाभिवृद्विपक्कं वा पयो दयाद्विरेचनम् । म्येण धातूनां इति धातुसाम्येन क्रियमाणायामनिवृद्धौ यतेत । असकृत्पित्तशान्त्यर्थ पायसप्रतिभोजनम् । एवेन दोपवैषम्येण पित्तोद्रेकलपेण या अग्निवृद्धिरत्सग्निरूपा प्रसमीक्ष्य मिपा प्राशस्तस्मै दयाद्विधानवित् २२८ तां निषेधयति समरित्यादिनाग्निभेदान् समाग्निपरिपालनार्थ- | यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरुभोजनम् । माह। मध्येति समीपे अग्निसंस्थित इति ऊष्मारूपो जाठराग्निः | तदत्यग्निहितं सर्व भुक्त्वा प्रस्वपनं दिवा ॥२२९ ।। दोपैरिति सामान्योकेऽपि योग्यतया कफपित्तपातैर्यथाक्रममेव मेध्यान्यन्नानि चोऽत्यग्नावमशान्तः समश्नुते । मन्दतीक्ष्णविषमलानि ज्ञेयानि । वाच्यमिति प्रतिक्रिया न तन्निमित्तं व्यसनं लभते पुष्टिमेव च ।। २३० ॥ वचनीयं चिकित्सितमिति यावत् ।। २०८-२१३ ॥ कफे वृद्ध जिते पित्ते मारुते चानलः समः। भस्मकचिकित्सामाह। समधातोः पचत्यन्नं पुष्ट्यायुर्वलवृद्धये ॥ इति॥२३१ स्थिरतोयचरानित्यनेन स्थिरतोयचारिणां निष्क्रियतया गौ- नरे क्षीणकफे पित्तं कुपितं मारुतानुगम् । रवातिशयं दर्शयति । उरणोदकमृदिता पिण्डा मृत्कुमा उच्य- स्त्रोमणा पावकस्थाने बलमग्नेः प्रयच्छति ॥२१४॥ । उत्कारिकेत्यन्ये । धनां त्रिस्नेहसंयुत्तामित्यत्र धनशब्देन तथा लब्धवलो देहे विरुक्षे सानिलोऽनलः । लगुच्यते । पायसेन प्रतिभोजनं यस्मिन् पित्तहरणे तत्पाय- परिभूय पचत्यन्नं तैक्ष्ण्यादांशु मुहुमुर्हः ॥ २१५ ॥ सभोजनं मेद्यमिति मेदुरम्, मेदोजनकं वा । अप्रशांत इति पक्वान्नं सततं धातूञ्छोणितादीन्पचत्यपि । आवुभुक्षितः व्यसनं मरणमित्यर्थः। पुष्टिमेव लभते. इति ततो दौर्बल्यमातङ्कान्मृत्यु चोपनयनरम् ॥ २१६ ॥ योज्यम् ॥ २२१-२३१॥ भुक्तेऽन्ने लभते शान्ति जीर्णमाने प्रतास्यति । तृश्यासदाहमूर्छाद्या व्याधयोऽत्यग्निसंभवा२१७ भवन्ति चात्रा तमत्याग्नं गुरुस्निग्धशीतैर्मधुरविजालैः । पथ्यापथ्यमिहैकन भुक्तं समशनं मतम् । 'अन्नपानैर्नयेच्छान्ति दीप्तमसिमिवाम्बुमिः ॥२१८॥ विषमं बहु वाल्पं वाप्यप्राप्तातीतकालयोः ॥२३२ " मुहुर्मुटुरजीणेऽपि भोज्यान्यस्योपहारयेत् । भुक्तं पूर्वानशेषे तु पुनरध्यशनं मतम् । निरिन्धनोऽन्तरंलब्ध्वा यथैनं न विपादयेता२१९॥ त्रीण्यप्येतानि मृत्यु वा घोरान्व्याधीसृजन्ति चा॥ ."