पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ चरकसंहिता। [ चिकित्सितस्थानम् प्रातराशे त्वजीर्णेऽपि सायमाशो न दुप्यति । संग्रहः । आशुकारिकत्वेन हेतुना आशुकृढेतुः। शेपं व्यक्तम् । दिवा प्रबुध्यतेऽर्केण हृदयं पुण्डरीकवत् ॥ २३४ ॥ चक्रदत्तकृतटीकायां ग्रहणीचिकित्सितं समाप्तम् ॥२४०-२४५।। तस्मिन्विबुद्ध स्रोतांसि स्फुटत्वं यान्ति सर्वशः। व्यायामाच विचाराच्च विक्षिप्तत्वाच चेतसः २३५ उत्क्लेदसुपगच्छन्ति दिवा तेनास्य धातवः । पोडशोऽध्यायः। अक्लिन्नेष्वन्नमासिक्तमन्यत्तेपु न दुप्यति ॥ २३६ ॥ पाण्डुरोगचिकित्सितम्। अविदग्ध इव क्षीरे क्षीरमन्यद्विमिश्रितम् । रात्रौ तु हृदये म्लाने संवृत्तेप्वयनेषु च ॥ २३७ ॥ “पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः। यान्ति कोष्टे च विक्लेदं संवृते देहधातवः। चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः॥१॥ हिन्नेण्वन्यदपक्केषु तेष्वासिक्तं प्रदुष्यति । ग्रहणीदोपचिकित्सिते तीक्ष्णा दिना पित्तजननात् ग्रहणी. विदग्धेपु पयः स्त्वन्यत्पयस्तप्तेष्विवार्पितम् ॥२३८॥ | चिकित्सितमनन्तरपित्तप्रधानं पाण्डुरोगचिकित्सितमुच्यते । नैशेष्वाहारजातेषु नाविपक्केषु बुद्धिमान् । पाण्डुना वक्ष्यमाणेभ्यः हरितालवणेभ्यः प्रधानेन वर्णन चि. तस्मादन्यत्समश्नीयात्पालयिष्यन्वलायुपी ॥२३९॥ कित्सितो रोगः पाण्डुरोगः। सुश्रुते उक्तं सर्वेषु चैतेषु च पाण्ड- संप्रति प्रागुक्तसमशनादिलक्षणमाह पथ्यापथ्येत्यादि प- भावो यतो अधिको अन्तः खलु पाण्डुरोगः इति 1 कामला- थ्यापथ्यं किंचिदेकन मिलितं यथा रक्तशाल्यनं यवान्नं मिलितं। हलीमकादिचिकित्सा च पाण्डरोगमेदवादेव इहैव चकच्या । वहुभुक्तं अल्पभुक्तं वा तथा प्राप्तकालमतीतकालं च भुतं | किंचा पाण्डुरोगादीनां चिकित्सितं पाण्डुरोगचिकित्सितमिति विपममुच्यते । पूर्वोक्तेत्यादिना उक्तं दिवा भुक्तस्य पुनरुपयो- परिग्रहात् कामलाचिकित्सितमिति प्रतिज्ञातम् । त्रिशोधीये गोऽध्यशनं प्रातराशेत्यादि प्रायशो भोजनमित्यर्थः । कस्मात्त- | यद्यपि पाण्डुरोगो पञ्चसंख्याको उक्तस्तथापीह पुनस्तदनुवा- दृष्यतीत्याह दिवेलादि । स्फुटसमिति स्रोतसां वहनेन रसव्या- | देन सुश्रुतोतचतुः संख्यात्वं निषेधयति । उक्तं हि सुश्रुते हिर्भवति ततश्च नक्ते इदं स्रोतांति याति । तथा व्यायामादि- | पाण्ड्वामयोऽष्टार्थविधः प्रदिष्टः पृथक्समस्तैर्युगपच दोपैरिति । भिश्च शोष्यमाणा उत्क्लेदमुपयान्ति स्रोतांसि । व्यायामो गम- | मृद्भक्षणजः पृथगेवोच्यते ॥ १ ॥ नादिः, विहारोऽनक्षेपणादिचेष्टा, स्रोतोल्लेदे किंभवतीत्याह दोपाः पित्तप्रधानास्तु यस्य कुप्यन्ति धातुषु । अक्लिनेष्वित्यादि । आसितामिति प्रक्षिप्तं । अविदग्धेत्यादिनान | शैथिल्यं तस्य धातूनां गौरवं चोपजायते ॥२॥ दृष्टान्तमाह म्लानेति संकुचिते । अपक्वैश्वित्यन्येपु उपसंहरति । ततो वर्णवलस्नेहा ये चान्येऽप्योजसो गुणाः । नैशेष्वित्यादिना समश्नीयादिति योजना ॥ २३२-२३९॥ व्रजन्ति क्षयमत्यर्थ दोपदूण्यप्रदूपणात् ॥३॥ तत्र श्लोकाः। सोऽल्परक्तोऽल्पमेदस्को निःसारः शिथिलेन्द्रियः। अन्तरनिगुणा देहं यथा धारयते च सः। | वैवयं भजते तस्य हेतुं शृणु सलक्षणम् ॥४॥ यथान्नं पच्यते यांश्च यथाहारः करोत्यपि ॥२४०॥ दोषा इत्यादिना संप्राप्तिमाह । पित्तं प्रधानं ययोस्ते पित्तप्र. येऽग्नयो यांश्च पुप्यन्ति यावन्तो ये पचन्ति यान् । धानाः बहुवचनं च व्यक्तिवहुत्वापेक्षया नतु पारमार्थिकं । रसादीनां क्रसोत्पत्तिर्मलानां तेभ्य एव च ॥२४१॥ गौरवं पाण्डुरोगिणो निःसारधातुखादिति ब्रुवते । ओजसो तृष्णानामाशुद्धतुर्धातुकालोद्भवक्रमः । गुणा इति ओजसो ये दशगुणा क्षीरसमाना उक्तास्ते ज्ञेयाः । रोगैकदेशक तुरन्तरग्निर्यथाधिकः ॥ २४२ ॥ ओजसःक्षपणेनैव स्नेहक्षये लब्धे पुनः स्नेहक्षयाभिधानं विशे- सन्दुष्यति यथा दुष्टो यान्रोगाञ्जनयत्यपि! पक्षयाभिधानार्थ । दोपै—याणां प्रकृष्टाढूपणादिति दोषदूष्य- ग्रहणी या यथावच्च ग्रहणीदोपलक्षणम् ॥ २४३ ॥ प्रदूषणात निःसारः । अष्टौ सारा इत्यादिना प्रोतसारचिर- पूर्वरूपं पृथक् चैव व्यानं सचिकित्सितम् । हितः शिथिलेन्द्रियः दुर्वलेन्द्रियः । स इति पुमान् रक्तपित्त- चतुर्विधस्य निर्दिष्टं तथा चावस्थिकी क्रिया २४४ | योरेकयोनिलात् अपिच पित्तरतयोरिह रक्तवृद्धिर्भाव्या तं- जायते च यथात्यग्निर्यच तस्य चिकित्सितम् । थापि इह रक्तक्षयो रक्तपोषकरसस्य पित्तेन क्षपणात रक्त- उक्तवानिह तत्सर्व ग्रहणीदोपके मुनिः ॥ २४५॥ पोषकसारभागानुत्पादाच । यद्यपि पित्तं तेजोरूपतया इति चरकसंहितायां ग्रहणींचिकित्सितं नाम वर्णकरमिहोच्यते यदुक्तं तेजो धातुवर्णकर इति तथापि पञ्चदशोऽध्यायः ॥१५॥ विकृतखात् पितमिह विकृतवर्णकृदेव भवति ॥२-४॥ अंतरनिरियादिना अध्यायसंग्रहः । येऽग्नय इति यथाखं क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात् । खामित्याधुत्तों संगृह्णाति यानिति सप्तभिर्देहधातार इत्यायुक्त | निष्पावमापपिण्याकतिलतैलनिवेवणात् ॥५॥