पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १६] चक्रदसव्याख्यासंबलिता ५१३ सम्भूतेऽरि विदग्धेऽन्ने दिवास्वप्नायायामान्मैथुनात्तथा । स पीतो हरिताभो वा ज्वरदाहसमन्वितः। प्रतिकर्मर्तुवैषम्याद्वेगानां च विधारणात् ॥ ६॥ तृष्णामूर्छापरीतस्तु पीतमृत्रशकन्नरः ॥ १८॥ कामचिन्ताभयक्रोधशोकोपहत्तचेतसः। स्वेदनः शीतकामश्च न चान्नमसिनन्दति । समुदीर्ण यथा पित्तं हृदये समवस्थितम् ॥ ७ ॥ कटुकास्यो न चास्योष्णमुपशेतेऽम्लमेव वा ॥१९॥ वायुना बलिना क्षितं स्रोतोभिर्दशभिः सृतम् । | उद्गारोऽस्लो चिदाहश्च विदग्धेऽन्नेऽस्य जायते । प्रपनं केवलं देहं त्वङ्मासान्तरमाश्रितम् ॥ ८॥ दौर्गन्ध्यं भिन्नवर्चस्त्वं दौर्बल्यं तम एव च ॥ २० ॥ प्रदूप्य कफवातासृक्त्वनांसानि करोति तत् । पित्तलस्येत्यादिना पैत्तिकमाह सर्वोऽपि पाण्डुरोगः पित्त- वर्णान्हरितहारिद्रापाण्ड्डून्बहुविधांस्त्वचि ॥९॥ जः तथाप्ययं विशेपेण दोपान्तरासंपृक्तलात् । प्रबलपि- स पाण्डुरोग इत्युक्तस्तस्य लिङ्गं भविष्यतः । तजन्यखात् पैत्तिक इत्युच्यते । यथा पैत्तिकं रक्तपित्तं हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा ॥ २०॥ | अतएवात्र पित्तातिप्रबलतोपदर्शनार्थम् । पित्तलस्येत्यनेन 4. कर्णक्ष्वेडी हतानलः। पित्तप्रकोपिकारणान्युक्तानि । यथोक्तैरिति रक्तादीन् रक्तप्र- दुर्बलः सदनोनिद्रश्रमभ्रमनिपीडितः ॥११॥ कारान् तेन रसरक्तादीनामपि ग्रहणम् । तृष्णामूछापिपासात गात्रशूलज्वरश्यासगौरवारुचिमानरः । इत्यत्र तृष्णानिमित्तामूछा तृष्णामूच्छी तेन पिपासाया न मृदितैरिव गात्रैश्च पीडितोन्मथितैरिव ॥ १२ ॥ पौनरुत्यम् । अन्ये तु तृष्णामिह सुधामाहुः केचित् तृष्णा- शूनाशिकूटो हरितः शीर्णलोमा हतप्रभः । मूर्छापरीतस्येति पठन्ति ॥ १५-२० ॥ कोपनः शिशिर पी निद्रालुः ष्टीवनोऽल्पवाक् १३ विवृद्धः श्लेष्मलैः श्लेष्मा पाण्डुरोगं स पूर्ववत् । पिण्डिकोद्वेष्टकट्यूरुपादरुक्सदनानि च । करोति गौरवं तन्द्रां छर्दैि श्वेतावभासताम् ॥२१॥ भवन्त्यारोहणायासैर्विशेपश्चात्र वक्ष्यते ॥ १४ ॥ प्रसेक लोमहर्षे च सादं मृच्छी भ्रमं ब्लामम् । क्षारेत्यादिना समानं हेतुमाह । व्यायाममैथुने विदग्धेऽने श्वासकासौ तथालस्यमरुचि वारस्वरग्रहम् ॥२२॥ रोगहेतुनि प्रतिकर्मणां ऋतूनां च वैषम्यम् । धमनीर्दश इति शुक्लमूत्राक्षिवर्चस्त्वं कटुरूक्षोषणकामता । हृदयाश्रितदशधमनीः । केवलमिति करतं, प्रदूष्य कफवाता- श्वयथुमधुरास्यत्वमिति पाण्ड्वामयः कफात् ॥२३॥ गित्यादिपाठे वायोः पित्तेन दूपणम् । यदा तु कफपित्ता- विवृद्धैरियादिना कफजमाह पूर्ववद्धि रक्तादीन संदूध्य ॥ खुगिति पाठः तदा पित्तन हृदयस्थेन स्थानान्तरस्थस्य पि. २१-२३ ॥ त्तस्य दुष्टिईया। समुदीर्णमित्यादिना एवेयं संप्राप्तिः पूर्वी- एकसामान्यसंप्राप्तेरेव प्रपञ्चः । तथेत्यादिना पूर्वरूपमाह | सर्वानसेविनः सर्वे दुष्पा दोपास्त्रिदोपजम् । खेदावाध इति केचित्पठन्ति । संभूतेऽस्मिन्निति उत्पन्ने पाण्डु- त्रिदोपलिङ्गं कुर्वन्ति पाण्डुरोगं सुदुःसहम् ॥ २४ ॥ रोगे कर्णक्ष्वेड इत्यादि सामान्य लक्षणं कर्णवेडी कर्णनाद सर्वान्नेलादिना सांनिपातिकं व्याकरोति त्रिदोपलिमिति वान् । अन्नविडित्यादिना अन्नाग्रह उच्यते अरुचिमानित्यनेन प्रत्येकदोषलिङ्ग समुदाययुक्तम् ॥ २४ ॥ प्रार्थितान्नभक्षणासामर्थ्यमुच्यते । शिशिरद्वेपीति शीतद्वेपी । मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः । शिशिर पिता च पित्तरोगेऽप्यस्मिन् रोगमहिना भवति । कपाया मारुतं पित्तमूपरा मधुरा कफम् ॥२५॥ पिण्डिकोद्वेष्टनं पिण्डिकापीडा । आरोहणेनायासाचेति विशे- | को, मृद्रसादींश्च रौक्ष्याद्भक्तं विरूक्षयेत् । पश्चास्य वक्ष्यते इति । पाण्डरोगस्य वातजलादिविशेषतो पूरयत्यविपकैव स्रोतांसि निरुणद्धि च ॥ २६॥ हेतुलिंगविशेपो वक्ष्यत इत्यर्थः ॥५-१४ ॥ इन्द्रियाणां बलं तेज ओजो वीर्य निहत्य च । आहारैलपचारैश्च वातलैः कुपितोऽनिलः । | पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥ २७ ।। जनयेत्तच्छ्रपाण्डुत्वं तथा रुक्षारुणाङ्गताम् ॥१५॥ शूनगण्डाक्षिकूटनाभिपादाममेहनः । अङ्गमर्द रुजं तोदं कम्पं पार्श्वशिरोरुजम् । किमिकोष्ठेऽतिसार्येत मलं सासूक् कफान्वितम् ।। शकच्छोपास्यवैरस्यशोफानाहवलक्षयान् ॥ १६ ॥ मृत्तिकेत्यादिना मृद्भक्षणजमाह अत्र च दोपसंवन्धे स- आहारैरेित्यादिना-वातजस्य हेतुलक्षणेऽप्याह-सामा- त्वपि मृदेव व्यपदेशिका न दोपाः । तस्या एवं चिकित्साभेद- न्यलक्षणानि सर्वत्र भवन्ति विशेपलक्षणानि विशेषलक्षणाय ॥ । लिङ्गभेदकर्तृवात् कपाया मारुतमित्यादिना मृदोऽपि वातादि- १५॥१६॥ गतलि दर्शयति- ऊपरेति । सक्षारानुरसा रसादीश्च भुकं पित्तलस्याचितं पित्तं यथोक्तैः स्वैः प्रकोपनैः। च विरुक्ष्य इति योज्यम् । अविपकैवेति खरूपायस्थितैय के. दूपयित्वा तु रक्तादीन्पाण्डुरोग़ाय कल्पते ॥ १७॥ | वलं स्रोतांसि पूरयति रुणद्धि च । स्रोतोविरोधेन रसादीनां न