पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् सभ्यक्वलं सवति तेन च बलवर्णामिनाशन इत्यनेन चल. लायाः संज्ञा कुम्भः कोष्ठः तदाधया कामला कुम्भकामला। हानिर्दर्शयति ॥ २५-२८ ॥ अस्यां च शोथोपलक्षणं भवति । उक्तहि सुश्रुते-'भेदस्तु पाण्डुरोगश्चिरोत्पनः खरीभूतो न सिध्यति । तस्याः खलु कुम्भमाहुः स्रोतोमहांश्चापि स पूर्वभेदः ॥ कालप्रकर्षाच्छूनो ना यश्च पीतानि पश्यति ॥२९॥ बद्धाल्पविट्कं सकफ हरितं योऽतिसार्यते । तत्र पाण्ड्वामयी स्निग्धस्तीक्ष्णैरूर्वानुलोमिकः । दीनः श्वेतातिदिग्धाश्छर्दिसू.तृपादितः॥३०॥ संशोध्यो मृदुभिस्तिक्तैः कामली तु विरेचनैः ॥३८॥ स नास्त्यवक्षयाद्यश्च पाण्डः श्वेतत्त्वमानुयात्। ताभ्यां संशुद्धकोष्ठाभ्यां पथ्यान्यन्नानि दापयेत् । इति पञ्चविधयोक्तं पाण्डुरोगस्य लक्षणम् ॥ ३१ ॥ शालयो यवगोधूमपुराणा यूपसंस्कृताः ॥ ३९॥ पाण्डुरोग इत्यादिना असाध्यलक्षणमाह खरीभूतेति अत्य- | मुद्गाढकमसूरैश्च जाङ्गलैश्च रसैहिताः । थरूक्षः । कालेल्यादिनाऽपरमसाध्यलक्षणं । श्वेतानुदिग्धाक्षेति । यथादोपं विशिष्टं च तयोर्भपज्यमाचरेत् ॥ ४० ॥ वेतवर्णलिप्तांग इत्यर्थः ।। २९-३१ ॥ पञ्चगव्यं महातितं कल्याणकमथापि वा। स्नेहनार्थ घृतं दद्यात्कामलापाण्डुरोगिणे ॥४१॥ पाण्डुरोगी तु योऽत्यर्थ पित्तलानि निपेवते । तनेत्यादिना चिकित्सामाह ऊर्वानुलोमिकैरिति ऊर्ध्वहरानु- तस्य पित्तसरमुग्यांसं दग्ध्वा रोगाय कल्पते ॥३२॥ हारिद्रलेत्रः सुभृशं हारिद्रत्वनखाननः । लोमनवमन विरेचनयोरपि ग्रहणं युक्तम् । यतः पाण्डुरोगेऽपि रक्तपीतशकन्सूनो सेकवर्णो हतेन्द्रियः ॥ ३३॥ "कफपाण्डौ तु गोमूत्रक्लिनयुक्तां हरीतकी" इत्यादिना विरेचनं द्वाहाविपाकदौर्वल्यसदनारचिकर्पितः। वक्ष्यति । ताभ्यामिति पाण्डुरोगकामलाभ्यां । ताभ्यां संशु- कामला बहुवित्तपा कोष्टशाखाश्रया मता ॥३४॥ द्धकोष्ठाय इति पाठपक्षे ताभ्यामिति वमनविरेचनाभ्यां वि- कालान्तरात्खरीभूतात्कृच्छ्रा स्यात्कुम्भकामला। शिष्टभैषज्यमिहैव कामलायां पाण्डुरोगे च वक्ष्यमाणं छष्णपीतशकन्सूत्रो भृशं शूनश्च मानवः ॥ ३५ ॥ यम् ॥ ३८-४१॥ संरक्ताशिमुखच्छदिपिमूत्रो यश्च तास्यति । दाडिमात्कुडवो धान्यात्कुडवार्थ पलं पलम् । दाहासचित्पानाहतन्द्रामोहसमन्वितः ॥ ३६॥ चित्रकाच्छङ्गवेराच पिप्पल्यटमिका तथा ॥ ४२ ॥ प्रनष्टानिर्चिसंज्ञश्च निर्यात्याशु स कामली। तैः कल्कैविंशतिपलं घृतस्य सलिलाढके । साध्यानामितरेषां तु भेषजं संग्रवक्ष्यते ॥ ३७॥ सिद्धं हृत्पाण्डुरोगार्शलीहवातकफार्तिनुत् ॥४॥ पाण्डुरोगीयादिना कामलामाह-पाण्डुरोगीति वचनात् दीपनं श्वासकासघ्नं मूढवाते च शस्यते । पाण्डुरोगस्यैव हेतुविशेषेण कामलादिरूपावस्था उत्पद्यते अतः दुःखप्रसविनीनां च वन्ध्यानां चैव गर्भदम् ॥४॥ एव च हारीतेऽपि कामलादीनामपि पाण्डुरोगखमेयोक्ती वचन इति घृतम् । हि-वातेन पित्तन कफेन चैव विदोपमृलक्षणसंभवन्ति । द्वे | कटुका रोहिणी मुस्तं हरिद्ने वत्सकात्पलम् । मामले चैव हलीमकश्च इत्यष्टथैव... 'पाण्डुरोगः ।।' अन्यातु | पटोले चन्दनं मूर्वा त्रायमाणा दुरालभा ॥ ४५ ॥ सुश्रुतोक्ता कामला भिन्ना भवति 'यो त्यामयान्ते सहसाम्ल- कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च । मन्नमद्यादपथ्यान्यपि तस्य पित्तं । करोति पाण्डं वदनं विशेतः कार्पिकैतप्रस्थः सिद्धः क्षीरचतुर्गुणः ॥ ४६॥ पात् पूर्वरितौ तन्द्रिबलक्षयौ चे'यादिना पृथक्कामलाहेतुतः रक्तपित्तं ज्वरं दाहं श्वयधुं सभंगन्दरम् । वाग्भटेऽपि "भवेत् पित्तोल्यणस्यासौ पाण्डुरोगातेऽपि च" अस्यिग्दरं चैव हन्ति विस्फोटकांस्तथा ॥४७॥ इह तु पाण्डरोगेऽपि भवेत् पाण्डुरोगादिनापि भवेत् । यथाप्रमे- इति कटुकाद्यं घृतम् । हाथिताः पिंडिकाः प्रमेहेषु भवन्ति विना प्रमेहमपि भवन्ति । दाडिमेत्यादौ अष्टमिका द्विकपमुक्तम् । उक्तं हि-द्वे तथा पाण्डरोगिणोऽपि उक्ता कामला पृथगपि भवति । कोष्ठ. शाखाश्रया बहुपित्तात् पाण्डरोगपूर्विका भवति । या तु केवलं | सुवर्णे पलार्ध स्यात् सुतिरष्टमिकापि च' इति ॥ ४२-४७॥ शाखाश्रया सा अल्पपित्ता च वक्तव्या सा खतन्त्रापि भव- पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान् । तीति केचित् अतएव तस्या रूक्षशीतेत्यादिना पृथगेव हेतुं प्रस्था सिद्धो घृतात्पेयः सपाण्ड्वामयगुल्मनुत् ४८ लिझंच अध्यायशेषे वक्ष्यति । बहुपित्तेत्यनेन केवलं शाखाथ- इति पथ्याघृतम् । याया अल्पपित्तत्वं सूचयति । अम्लकटुतीक्ष्णोपयोगं शाखा-' पथ्याशतरसेन काथः कर्तव्यः । अत्र च तथा काथार्थ श्रयि पित्तस्य वलेन कोष्ठानयनार्थ वक्ष्यति । खरीभूतेति | जलं देयम् यथा चतुर्भागावशिष्टं सत् घृतचतुर्गुणं भवति कठोरतामुपगता सम्भकामला• अवस्था के कोष्ठगकाम- | अतएच द्रोणमानं जलं देयम् । पथ्यावृन्तार्धशतं हरीतकीफ-