पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १६] चक्रदत्तव्याख्यासंचलिता ५१५ लवन्धनार्धशतं, अन्वे तु पथ्याचूर्ण हरीतको फलस्यैव चूर्ण | तरुजान ज्वलितान्मूत्रे निर्वाप्यामृध चाकुरान १३ तत् अस्थिशून्यमाहुः ॥४८॥ मातुलुङ्गस्य तत्पूतं पाण्डशोथहर पिवेत् । दन्त्याश्चतुप्पलरसे पिटैर्दन्तीशलाटुभिः । स्वर्णक्षीरी निवृच्छयामे भद्रदार सनागरम् ॥३४॥ तद्वत्प्रस्थो घृतात्सिद्धः प्लीहपाण्ड्वर्तिशोफजित् ४९ गोमूत्राञ्जलिना पिष्टं मूत्रे वा कषितं पियेत् । इति दन्तीघृतम्। क्षीरमेभिः शृतं वापि पियेद्दोपानुलोमनम् ॥ १५ ॥ दन्तीयादौ दन्त्याः झाथः पृताचतुर्गुण स्थाप्यः । तत्रान्त- जीणे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥ ६६ ॥ हरीतकी प्रयोगेण गोमूत्रेणाथवा पिवेत् । रदर्शनात् प्रस्थमान एवान काथो भवति । उक्तं ह्यन्यत्र सप्तरात्रं गवां मूने भावितं वाप्ययोरजः। 'निकुम्भकुडक्वाथप्रस्थे तत्कल्कसंयुतं । सर्पिःप्रस्थं पचेत पाण्डुरोगप्रशान्त्यर्थ पयसा पाययेझिपक ॥ ६७ ॥ लोहकामलापाण्डुरोगनुत् ॥ ४९ ॥ दााः कल्काक्षद्वयसाधितो माहिषात्सपिपः प्रस्थ इति पुराणसर्पिपः प्रस्थो द्राक्षार्धप्रस्थसाधितः। योज्यम् । दाव्य पश्चपलकाथे इत्खना कामलागुल्मपाण्ड्वर्तिध्यरमेहोदरापहः ॥ ५० ॥ पूर्ववृतानुसारात पचपलदाक्विाथोऽपि घृताहिगुण एव कर्तव्यः । कालीयक- इति द्राक्षाघृतम् । कल्कोऽपि पूर्ववत् अक्षद्वयमानमेव पूर्वः पूर्वेति पूर्वे पाण्डु पुराणेलादी अलंगनुक्तद्रवाद्भवति द्राक्षाग्रस्थाधं तु रोगे गोमूत्रसिद्धो घृतप्रस्थः परे तु कामलाख्ये परो दाया- कल्कः ॥ ५० ॥ युक्तो देय इति शेषः । काश्मरी गंभारीफलं । शतमिति फांट- हरिद्रात्रिफलानिम्वयलामधुकसाधितम् । कपायविधिना प्रक्षिप्तं । द्राक्षांजलिं मृदित्वेत्यनेन स्फुटगेव सक्षीरं माहिपं सर्पिः कामलाहरमुत्तमम् ॥ ५१ ॥ फांटकपायं दर्शयति । द्विशर्करमित्यादौ त्रियूपूर्ण पलार्थ द्विश- इति हरिद्रादिवृतम्। करयुक्तं सत् पलद्वयमानं भवति । गोमूत्रक्लिनयुक्तामिति गो. हरियादौ द्रवान्तराभावात् क्षारमेव चतुर्गुणम् ॥५१॥ मूनेण हिना कल्कीकृतां तथा गोमूत्रेण युक्तामालोडितां गोमूत्रे द्विगुणे दााः कल्काक्षद्वयसाधितम् । पिवेत् । अन्ये तु आरग्वधरसेन हरीतकी पियेदिति योज- दााः पञ्चपलक्काथे कल्के कालीयके परः ॥५२॥ यन्ति । इक्ष्वादिरसेन सत्रिकहुं पिवेदिति योजयन्ति । आर- माहिपात्सर्पिषः प्रस्थः पूर्वः पूर्व परे परः। ग्वधं सत्रिकटुक रसेनेक्षोः विदायाँ आमलकस्य रसेन पिवे. लेहरेभिरुपकम्य निग्धं मत्वा विरेचयेत् ॥ ५३॥ | दिति अपरोऽर्थः । विशालेल्यादी फांटकपत्यवद्रव्यात्पलमा- पयसा मूत्रयुक्तेन वहुशः केवलेन था। नात् चतुःपलं नवं वदन्ति वृद्धाः ॥ ५२-६७ ॥ दन्तीफलरसे कोणे काश्मर्याजलिना ऋतम् ॥५४॥ | व्यूपणं त्रिफला मुस्तं विडङ्गं चित्रकाः समाः । द्राक्षाञ्जलिं मृदित्वा वा दद्यात्पाड्वामयापहम् । नबायोरजसो भागास्तचूर्ण क्षौद्रसर्पिपा ॥ ६८ ॥ द्विशर्करं त्रिवृचूर्ण पलार्ध पैत्तिकः पिवेत् ॥ ५५॥ भक्षयेत्पाण्डहृद्रोगकुष्ठार्श कामलापहम् । कफपाण्डुस्तु गोमूत्रक्लिन्नयुक्तां हरीतकीम् । नवायसमिदं चूर्ण कृष्णानेयेण भाषितम् ॥ ६९ ॥ आरग्वधं रसेनेक्षोर्विदार्यामलकस्य च ॥५६॥ इति नवायसचूर्णम् । सयूपणं विल्वपनं पिवेन्ना कामलापहम् । नवायोरजसो भाग इति एकभागापेक्षया नवगुणलमयो- दन्त्यर्धपलकल्कं वा द्विगुडं शीतवारिणा ॥५७॥ रजसः तेन यूपणादीनां मिलितानां चूर्णेन राममोरजः ॥ कामली त्रिवृतां वापि त्रिफलाया रसैः पिचेत् । ६८॥६९ ॥ विशालात्रिफलामुत्तकुष्ठदारुकलिङ्गकान् ॥ ५८॥ गुडनागरमण्डूरतिलांशान्मानसः समान् । कार्पिकानर्धकांशाकुर्यादतिविपां तथा । पिप्पलीद्विगुणां कुर्याहुटिका पाण्डुरोगिणे ॥ ७० ॥ कौ मधुरसाया द्वौ सर्वमेतत्सुखाम्बुना ॥ ५९॥ त्रिफला न्यूषणं मुस्तं विडॉ चव्यचित्रको । मृदितं तं रसं पूतं पीत्वा लिह्याच मध्वनु । दार्ची त्वबाक्षिको धातुस्थिकी देवदार च॥७॥ कासं श्वासं ज्वर दाहं पाण्डुरोगमरोचकम् ॥६०॥ एतान् द्विपलिकान्भागांचूर्णान्कुर्यात्पृथक पृथक् । गुल्मानाहामवातांश्च रक्तपित्तं च नाशयेत् । मण्डूरं द्विगुणं चूीच्छुद्धमजनसन्निभम् ॥ ७२ ।। त्रिफलाया गुडूच्या वा दाा निम्बस्य वा रसम् गोमूत्रेऽष्टगुणे पक्त्वा तसिस्तत्प्रक्षिपेत्ततः । शीतं मधुयुतं प्रातः कामलार्तः पिबेन्नरः । उदुम्बरसमान्कृत्वा चटकांस्तान्यथाग्निना ॥ ७३ ॥ क्षीरमूत्रं पिवेत्पक्षं गव्यं माहिपमेव वा ॥ ६२ ॥ | उपयुञ्जीत तक्रेण सात्म्यं जीणे च भोजनम् । पाण्डुर्गोमूत्रसिद्धं वा सप्ताहं त्रिफलारसम् । मण्डरवटका ह्येते प्राणदाः पाण्डुरोगिणाम् ॥७॥