पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१६: चरकसंहिता। [ चिकित्सितस्थानम् कुष्टान्यजीर्णकं शोथसूरुस्तम्भ कफामयान् । पुनर्नवा त्रिवृयोपविडङ्गं दार चित्रकम् । अर्शीति कामलां मेहं प्लीहानं शसयन्ति च ॥७॥ कुष्टं हरिद्रे त्रिफला दन्ती.चव्यं कलिङ्गकाः ॥११॥ इति मण्डूरवटकाः। पिप्पली पिप्पलीमूलं मुस्तं चेति पलोन्मितम् । ताप्याद्रिजतुरूप्यायोमलाः पञ्चपलाः पृथक् । सण्डर द्विगुणं चूर्णागोमूत्रे याढके पचेत् ॥ ९२ ॥ चित्रकत्रिफलाव्योपविड. पालिकैः सह ॥ ७६ ॥ | कोलवगुटिकाः कृत्वा तक्रणालोज्य ना पिवेत् । शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुनाप्लुताः । ताः पाण्डुरोगान्प्लीहानमशीसि विषमज्वरम् । अभ्यस्यास्त्वक्षमात्रा हि जीर्णे नियमिताशिना ७७ | श्वयर्थै ग्रहणीदोपं हन्युः कुष्टं क्रिमींस्तथा ॥.९३ ॥ कुलत्थकाकमाच्यादिकपोतपरिहारिणा! इति पुनर्नवामण्डूरम्। निफलायानयो भागास्त्रयस्त्रिकटुकस्य च ॥ ७८ ॥ भावितानीति द्विगुणनिगुणदशाहानि भावितानि.। रसैरिति भागश्चित्रकमूलस्य चिडङ्गानां तथैव च । कुटजादिकार्थः । कोट कुटजफलं। अत्र भावना शिला- पञ्चाश्मजतुनो भागास्तथा रूप्यमलस्य च ॥ ७९ ॥ जततेनैव विधिना कर्तव्या काध्यक्वाथमाने च तन्त्रान्तरे माक्षिकस्य च शुद्धस्य लौहस्य रजसस्तथा । "तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम् । तत्काथे. अष्टौ भागाः सितायाश्च तत्सर्च सूक्ष्मचूर्णितम् ८० | पादांशे पूतोष्णे प्रक्षिपेद्धि गिरिज तत् । तत्समतां यातं यत् माक्षिकेणाप्लुतं स्थाप्यमायसे भाजने शुभे । शुष्कं तत्प्रक्षिपेद्रसे भूय" इति । एतच अन्यत्रापि भावना- उदुम्वरसमा मात्र ततः खादेद्यथाग्निना ॥ ८१॥ विधौ क्वाथ्यकाथमानौ ज्ञेयौ । फलमूलाभ्यां पलमिति मिलि.. दिने दिने प्रयुञ्जीत जीणे भोज्यं यदीप्सितम् । खा पलम्-युक्त्या त्रिगन्धिकमिति यावत् विगन्धेन साधु- वर्जयित्वा कुलत्थानि काकसाचीकपोतकम् ॥८२॥ गन्धो भवति तावन्मानं त्रिगन्धं ज्ञेयम् । नियन्धं च पत्रख-. योगराज इति ख्यातो योगोऽयममृतोपमः। गेलोच्यते 'निगन्ध तु समाख्यातं लगेलापत्रकेशरैः । तदेव रसायनमिदं श्रेष्टं सर्वरोगहरं शिवम् ॥ ८३ ॥ तु समाख्यातं चातुर्जातं सकेसर मिति । पूलादिभिर्दोपसंवन्धः पाण्डुरोग विपं कासं यक्ष्माणं विपमज्वरम् । प्रत्येक संवन्ध्यते ॥ ८५-९३॥ कुष्टान्यजीर्णकं मेहं शोपं श्वासमरोचकम् । दाऊत्वमित्रफलाव्योपं विडङ्गमयसो रजः। विशेषाद्धन्त्यपस्माई कामलां गुद्जानि च ।। ८४ ॥ मधुसर्पियुतं लिह्यात्कामलापाण्डुरोगवान् ॥९॥ इति योगराजः। तुल्या अयोरजापथ्याहरिद्राक्षौद्रसर्पिपा। मण्डूरं पुराणं लोहफिट । त्रिफलेल्यादौ रौप्यमलं रुप्यस्य चूर्णिताः कामली लिहाहडक्षौद्रेण वाभयाः॥९५॥ यत्किष्टं भवति तज्ज्ञेयं । माक्षिकस्येति माक्षिकधातोः। अ. त्रिफला द्वे हरिद्रे च कटुरोहिण्ययोरजः । इमजखादीनां चतुर्णा पञ्चभागाः प्रत्येकं किंवा पचाइमजतुनो- भागाः तथा रूप्यमलस्य चेति रूप्यमलस शिलाजतुविशे- चूर्णितं क्षौद्रसर्पिा स लेहः कामलापहः ॥९६॥ पणं तेन रूप्यमलरूपं यदुक्तं शिलाजतु राजतं कटुके चेति | द्विपलांशां तुगाक्षीरी नागरं मधुयष्टिकाम् । तदिह गृह्यते ॥ ७०-८४ ।। प्रास्थिकी पिप्पली द्राक्षां शर्करार्धतुलां शुभाम् ॥ धात्रीफलरसद्रोणे सुपिटं लेहवत्पचेत् । कौटजत्रिफलानिम्बपटोलधननागरैः । भावितानि दशाहानि रसैद्वित्रिगुणानि वा ॥८५॥ हत्येप कॉमला पित्तं पाण्डं कासं हलीमकम्॥१८॥ | शीतां मधुप्रस्थयुतां लियात्पाणितलं ततः । शिलाजतुपलान्यष्टौ तावती सितशर्कराम् । इति धाव्यवलेहः। त्वक्क्षीरी पिप्पली धात्री कर्कटाख्या पलोन्सिता॥ निदिग्ध्याः फलसूलाभ्यां पलं युक्त्या त्रिगन्धिकम् | द्विपलांशामित्यादौ द्राक्षाप्रास्थिकी । धात्रीफलरसो धात्री. चूर्णितं मधुरं कुर्यात्रिपलेनाक्षिकान्गुडान् ॥ ८७ ।। खरसः ॥ ९४-९८ ॥ दाडिमाम्बुपयापक्षिरसतोयसुरासवान् । न्यूपणं त्रिफला चव्यं चित्रको देवदार च । पिबेन्नु भक्षयित्वा तानिरन्नो भुक्त एव वा ॥ ८८॥ विडङ्गानि समांशानि चित्रकं चेति चूर्णयेत् ॥१९॥ पाण्डुकुष्ठज्वरप्लीहतमका भगन्दान् । मण्डूरतुल्यं तचूर्ण गोमूत्रेऽष्टगुणे पचेत् । पूतिहच्छुक्रसूनानिदोपशोपगरोदरान् ॥ ८९ ॥ शनैः सिद्धास्तथा शीता कार्याः कर्पसमा गुडा कासासृन्दरपिचासृक्शोथगुल्मगरामयान् । यथाग्नि सक्षणीयास्ते प्लीहपाण्ड्वामयापहाः। ते च सर्ववणान्हन्युः सर्वरोगहराः शिवाः ॥९०॥ ग्रहण्य नुदश्चैव तक्रवात्याशिनः स्मृताः ॥१०॥ इति शिलाजतुघटकाः। इति मण्डरवटकाः।