पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १६] चक्रदत्तव्याख्यासंवलिता ५१७ मजिष्ठा रजनी द्राक्षा पलामूलान्ययोरजः। निप्पातवेच्छरीरातु मृत्तिका भक्षितां मिपक् । लोभ्रं चैतेपु गौडः सारिष्टः पाण्डुरोगिणाम् १०२ युक्तिमः शोधनस्तीक्ष्णः प्रसमीक्ष्य क्लावलम् ११३ इति गौडोऽरिष्टः। शुद्धकायस्य सीपि वलाधानानि योजयेत् ११४ यूपणादीनामष्टाविंशतिपदानि महरं च समं समुदितं | व्योपं पित्वं हरिद्रे द्वे त्रिफला के पुनर्नवे । - चूर्ण सप्तव्यधिकशतं पलमानं भवति । पृथक् इति पाठात् । मुस्तान्ययोरजः पाठा विडझं देवदारु च । मडूरं चूर्णमेव पृथमूित्रे पहाव्यम् । तसिन् सिध्यति वृश्चिकाली च भागी च सक्षीरेस्तैः समैघृतम्११५ यूपणादीनां तभूर्ण प्रक्षेप्यम् । शुद्धमिति पदेन मण्डत्य साधयित्या पित्रेयुक्त्या नरो मृदोपपीडितः। मापनगोमूत्रनियापणादिना शुद्धिदर्शयति । फेचित्तु गोमूत्र- तद्वत्केशरयष्टयाडपिप्पलीमूलशाहलैः ॥ ११६ ॥ मष्टगुणं प्रत्यासनमण्दरादेय बदन्ति अयमेव च पक्षः प्रति- मृगक्षणादातुरस्य लोभादविनिवर्तिनः। भाति ॥ ९९-१०२॥ द्वेप्याथ भावितां कामं दद्यात्तद्दोपनाशनैः ॥१७॥ वीजकारपोडशपलं त्रिफलायाश्च विशतिः। विडङ्गलातिविषया निम्बपत्रेण पाठया। द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे जलस्य तत् ॥ वार्ताकः कटुरोहिण्या कौटवयापि वा ॥११८॥ साध्यं पादावशेपे तु पूतशेपे समावपेत् । विफल्पमिलनेन विकल्पविधिमाह-निप्पातयेदित्यादिना शर्करायास्तुलां प्रस्थं माक्षिकस्य च कार्पिकम् १०४ / मुन्न पाण्टुरोगचिकित्सामाह शाहलं दूर्वा मृद्भक्षणादविनिवर्तिनः व्योपं व्याननखोशीरं मुकं सैलवालुकम् । सचस्पेत्यर्थः । भावितामिति तदोपनाशनद्रव्यः संस्कृताम् । मधूकं कुष्टमित्येतर्णितं घृतभाजने । मूर्वया पिवेदिल्लन्तो ग्रन्थः पूर्वण संथभ्यते ॥११३-११८१ यवेपु दशरात्रं तमीमे हिः शिशिरे स्थितम् १०५ यथादोपं प्रकुर्वात भैषज्यं पाण्डुरोगिणाम् । पिवेत्तद्रहणीपाण्डुरोगार्शःशोथगुल्मनुत् । कियाविशेष एपोऽस्य मतो हेतु विशेषतः ॥ ११९ ॥ मूत्रकृच्छ्राश्मरीमेहकामलासन्निपातनुत् । वीजकारिष्ट एवंप आत्रेयेण प्रकीर्तितः ॥ १०६॥ तिलपिष्टनिभं यस्तु वर्चः सृजति कामली। इति वीजकारिष्टः। लेपमणा रुद्धमार्ग तत्पित्तं कफहरैर्जयेत् ॥ १२०॥ धीजकात्योडशपलमित्यत्र केचित् द्विजीरकपलान्यष्टाविति कफसमूच्छितो वायुः स्थानात्पित्तं क्षिपेहली१२१ रूक्षशीतगुरुस्वादुव्यायामैगनिग्रहैः । वदन्ति तथापि स एवार्थः । वीजको असनः । व्याघनखो हारिद्वनेत्रमूत्रत्यक्श्वेतवर्चास्तदा नरः । नखीमेद एव । द्विः शिशिर इति विंशतिरात्रस्थितं ॥ १०३- भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च ॥ १२२ ॥ १०६॥ दौर्बल्याल्पानिपाार्ति हिवाश्यासारुचिज्वरैः। धात्रीफलसहने हे पीडयित्वा रसं तु तम् । क्रमेणाल्पेन सज्येत पित्ते शाखासमाश्रिते॥१२३॥ क्षौद्राष्टांशेन संयुक्तं कृष्णार्धकुडवेन च ॥ १०७ ॥ शर्करार्धतुलोन्मिनं पक्षं स्निग्धघटे स्थितम् । पाण्डुरोगोक्तं दोपविशेपचिकित्सितम् भृजेप्यतिदिशति । प्रपिचेन्मात्रया प्रातीर्ण मितहिताशनः ॥ १०८ ॥ चथादोपमित्यादि एदि मज्जे पाण्डरोगे प्रोतः । तिलपिटनि- भमिलादिना शाखाध्यकामलाचिकित्सितं लक्षणपूर्वकमाह। कामलापाण्डुहृद्रोगवातासृग्विपमज्वरान् । क्षेष्मणा मद्धमार्गमिति कोष्ठस्थेन श्लेप्मणा शाखायि पित्तं कासहिकारुचिश्वासांश्चैपोऽरिष्टः प्रणाशयेत् १०९ कामलाजनक ऋद्धमार्ग कोटगगनार्थ निपिद्धमार्गमिति या- इति धान्यरिष्टः। धानीत्यादी धात्रीफलसहस्रद्वयस्य खरस एव ग्राह्यः । यत् । एतदेव रुक्षेत्यादिना विस्तरेणाह । श्वेतवर्चा इति 'को- यस्य पित्तस्य मलरंजकस्य वहिनिर्गमात वृद्धेन श्लेष्मणा श्वेत- १०७-१०९॥ वर्चा भवति । क्रमेणेति जरान्तैरनुपज्यते । अल्पे पित्ते स्थिरादिमिः ऋतं तोयं पानाहारे प्रशस्यते । शाखाधित इति संवन्धः ॥ ११९--१२३ ॥ पाण्डनां कामलार्तानां मृद्धीकामलकीरसः ॥१०॥ पाण्डुरोगप्रशान्त्यर्थमिति प्रोक्तं महर्पिणा । वहितित्तिरिक्षाणां रूक्षाम्लैः कटुकै रसैः । विकल्प्यमेतद्भिपजा पृथग्दोपवलं प्रति ॥ १११॥ शुष्कमूलककौलत्धैयूंपैश्चान्नानि भोजयेत् ॥१२४॥ वातिके स्नेहभूयिष्ठं पैत्तिके तिक्तशीतलम् । मातुलुङ्गारसं क्षौद्रं पिप्पलीमरिचान्वितम् । लैग्मिके कतितोष्णं विमिदं सानिपातिके ११२ सनागरं पिबेस्पितं तथास्यैति स्वसाशयम् ॥१२५॥ कामलातीनां मृद्वीकामकीरसः पानाहारे प्रशस्यत इत्यर्थः वहीलादिना कमहरं पित्तवृद्धिकरं च समं चिकित्सितं ॥११०-११२॥ प्राह । यतः शाखाश्रयदोपस्य वृद्धि कोष्ठानयनार्थम् । उक्त