पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ चरकसंहिता। [चिकित्सितस्थानम् हि-'वृध्याभिष्यन्दनापाकात्स्रोतोमुखबिशोधनात् । शाखा सप्तदशोऽध्यायः। मुक्खा मलाः कोष्टं यान्ति वायोश्च निग्रहात् ॥१२४॥१२५॥ अथातो हिकावासचिकित्सितं व्याख्यास्यामः । "तृपाम्लैः कटुरूक्षोणलवणैश्चाप्युपक्रमः । आपित्तरोगाच कुतो वायोश्चाप्रशमाद्भवेत्॥१२६॥ वेदलोकार्थतत्त्वज्ञमात्रेयसृपिमुत्तमम् । अपृच्छत्संशयं धीमानग्निवेशः कृताञ्जलिः॥१॥.. स्वस्थानमागते पित्ते पुरीपे पित्तरञ्जिते । य इमे द्विविधाः प्रोक्तास्त्रिदोपास्त्रिप्रकोपणाः। निवृत्तोपद्रवस्यास्य पूर्वः कामलिको विधिः ॥११७॥ रोगा नानात्मकास्तेपां कस्को भवति दुर्जयः ॥२॥ यदा तु पाण्डोर्वर्णः स्याद्धरितश्यावपीतकः । अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः। वलोत्साहक्षयस्तन्द्रामन्दाग्नित्वं मृदुज्वरः ॥१२८ ॥ उवाच परमप्रीतः परमार्थविनिश्चयम् ॥ ३॥ स्त्रीप्वहर्पोऽङ्गमर्दश्च श्वासतृष्णारुचिर्भमः । कामं प्राणहरा रोगा बहवो न तु ते तथा । हलीमकं तदा तस्य विद्यादनिलपित्ततः॥१२९ ॥ यथा श्वासश्च हिका च प्राणानाशु निकृन्ततः॥४॥ आपित्तरोगात्कोष्ठमार्गस्य मलं न बढ़ते तावद्रक्तपित्तव- पाण्डुरोगकारणलात् हिकाश्वासयोः पाण्डुरोगानन्तरमभि- र्धनम् । पूर्व इति पूर्वोक्तः कामलिको विधिरिति कोटप्राया धानम्। वक्ष्यति हि ‘पाण्डुरोगात् विपाश्चैव प्रवर्तते गदायिमौ' कामलाचिकित्सितं कर्तव्यमित्यर्थः । यदेत्यादिना हलीमक- इति । हिकाश्वासौ च समानकारणचिकित्सितखात् एकाध्याः माह । अयमेव तन्त्रान्तरे लाघवसंज्ञया अलसमुच्यते। उक्तं हि येनैवोक्तौ । वैदिकं लौकिकं च अर्थतत्त्वं जानातीति वेदलो- सुश्रुते—'ज्वरांगमर्दभ्रमदाहतन्द्राक्षयाचितो लाघविकोऽल. | कार्थतत्त्वज्ञः । द्विविधा इति सामान्यासामान्यभेदेन किंवा सश्च । तं वातपित्ताद्विपरीतलिङ्ग हलीमकं केचिदुदाहरंति ॥' मृदुदारुणभेदेन निजानिजभेदेन । त्रिदोपा इति वातादिभिः यश्चापि तत्र भिन्नवर्चस्त्वं सा चापि कामलावस्यैव न पृथगुः पृथयिलितैः । त्रिप्रकोपणा इति मसात्म्येन्द्रियार्थसंयोगप्रज्ञाप- तम् । उक्तं हि तन्त्रान्तरे---'संत.पो भिन्नवर्चस्त्वं वहिरन्ते राधकारणकाः काममियनुमताः। वहा इति वरशकरो- च पीनता । पाण्डुता नेत्ररागश्च पल्लकीलक्षणं (2) मतम् ॥ हिण्यादयः । यथा श्वासश्च हिका चेयनेन शीघ्रं प्राणहारित्वं १२६-१२९ ॥ हिकावासयोर्दर्शयति ॥ १-४ ॥ गुडूचीस्वरसक्षीरसाधितं माहिपं घृतम् । अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः । स पिबेत्रिवृतां स्निग्धरसेनामलकस्य तु ॥ १३०॥ अन्ते संजायते हिक्का श्वासो वा तीनवेदनः ॥५॥ विरिक्तो मधुरप्रायं भजेत्पित्तानिलापहम् । कफवातात्मकावेतौ पित्तस्थानसमुद्भयौ । द्राक्षालेहं च पूर्वोक्तं सपीपि मधुराणि च ॥१३॥ हृदयस्य रसादीनां धातूनां चोपशोपणौ ॥६॥ यापनान्क्षीरवस्तींश्च शीलयेत्सानुवासनान् । तस्मात्साधारणावेतो मतो समसुदुर्जयो । मात्रकारिष्टयोगांश्च पिबेद्युक्त्याग्निवृद्धये ॥ १३२ ॥ मिथ्योपचरिती कुद्धी हतावाशीविपाविच ॥७॥ कासिकं चाभयालेहं पिप्पली मधुकं वलाम् । अन्त इति मरणसमये । संजायत इति अवश्यं हिका पयसा च प्रयुञ्जीत यथादोषं यथावलम् ॥ १३३ ॥ सयोरन्यतरो जायते । पित्तस्थानसमुद्भवा इत्यनेन पित्तस्योर्ध्व- गुडूचीत्यादिना हलीमकचिकित्सामाह-द्राक्षालेहं च पू- स्थानसंघन्धेनैव नतु वातकफवदारंभकत्वं दर्शयति । पित्तस्था- वोक्तमिति द्विपलांशतुगाक्षीरी इत्यादि अन्थोक्तम् । इहैव नशब्देनामाशयोऽभिप्रेतः । साधारणाविति प्रायस्तुल्यचिकि- यापनावस्तयः । कासिकं चाभयालेहमित्यगस्त्यहरीतकी । त्स्यलात् । आशीविषविपदृष्टिनिःश्वासविसर्पमिव । मिथ्योपच- १३०-१३३॥ रितोऽन्योऽपि रोगो हन्ति तदिहाशीविपदृष्टान्तेन मिथ्योपचारे तत्र श्लोको। सति शीघ्रहन्तृलमाह ॥५-७ ॥ पाण्डोः पञ्चविधस्योक्तं हेतुलक्षणभेषजम् । पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसंग्रहे। कामला द्विविधा चैव साध्यासाध्यत्वमेव च १३४ तयोः शृणु समुत्थानं लिङ्गं च समिपग्जितम् ॥८॥ तेषां विकल्पो यश्चान्यो महाव्याधिहलीमका। रजसा धूमवाताभ्यां शीतस्थानास्बुसेवनात् । तस्य चोक्तं समासेन व्यञ्जन सचिकित्सितम् १३५ व्यायामाब्राम्यधर्माध्वरूक्षान्नविषमाशनात् ॥९॥ इति चरकसंहितायां पाण्डुरोगचिकित्सितं नाम आमप्रदोपादानाहाद्रौक्ष्यादत्यपतर्पणात् । पोडशोऽध्यायः ॥१६॥ दौर्बल्यान्मर्मणो घाताद्वन्द्वाच्छुयतियोगतः ॥१०॥ पाण्डोः पञ्चविधस्येत्यादिना संग्रहमाह सच व्यक्त एवं ॥ अतीसारज्वरछर्दिप्रतिश्यायक्षतक्षयात् । इति पाण्डुरोगचिकित्सितं समाप्तम् ॥ १३४ ॥१३५ ॥ रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि ॥ ११ ॥ पाण्डुरोगाद्विपाच्चैव प्रवतेते गदाविमौ ।