पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १७] चक्रदत्तव्याख्यासंघलिता निप्पाचमापपिण्याकतिलतैलनिपेवणात् ॥ १२ ॥ संरुध्योप्साममिति देहोप्माणं । संसकायचनतया प्रलापो यस्य पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात् । स सफवाक्प्रलापः । महामूलेति महायलगम्भीराध्यदोप- जलजासूपपिशितध्यामक्षीरसेवनात् ॥ १३ ॥ मूला । महाशब्दत्वं च उघोपवतीमित्यनेनेवोक्तमपि.महा- अमिप्यन्युपचाराग्लेपमलानां च सेवनात् । हिषासंझोपादानार्थ इह पुनरुकिस्तन महाहिति संज्ञा ॥ कण्ठोरसोः प्रतीघाताद्विवन्धश्च पृथग्विधैः ॥१४॥ १८-२३ ॥ मारुतः प्राणवाहीनि सोतांस्याविश्य कुप्यति । हिवते यः प्रवृद्धस्तु कृशो दीनमना नरः। उरस्वः कफमुद्धय हिवाश्यासान्करोति सः॥१५॥ जर्जरेणोरसा कृच्छ्रे गम्भीरमनुनादयन् ॥ २४ ॥ घोरान्माणोपरोधाय प्राणिनां पञ्च पञ्च च । संजृम्भन्संक्षिपंश्चैव तथाङ्गानि प्रसारयन् । उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम् । पाच चोभे समायस्य कूजन्स्तम्भरुगर्दितः॥२५॥ कण्ठोरसोगुरुत्वं च बदनस्य कपायता ॥ १६ ॥ नाभेः पक्वाशयाद्वापि हिका चास्योपजायते । हिवानां पूर्वरूपाणि कुक्षेराटोप एव च । क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः॥ २६ ॥ आनाहः पार्थशूलं च पीडनं हृदयस्य च ॥ १७॥ रुणझुच्छ्वासमार्ग तु प्रनष्टवलचेतसः । प्राणस्य च विलोसत्वं श्वासानां पूर्वलक्षणम् । गम्भीरनामा सा तस्य हिका प्राणान्तिकी मता ॥ पृथगिति प्रत्येक पचविधी । रोगसंग्रहे इति अष्टोदरीये। इति गम्भीरा हिका। अन्न व रजसेखादिना प्रायो वातप्रकोपकगणो विच्छिद्योतः तत्र हिगिति कायति शब्दं करोतीति हिया गम्भीरममुना- प्रवर्तते प्रवतेंते गदाविमा इलन्तेन । निप्यावेत्यादिना कफका- दयनिति हिशाया अनु गम्भीरं शब्दं कुर्चन संक्षिपन्नशामिति रणतया हिकाश्वासयोः हेतुगणोऽभिहितः तदनेन वातजनक- योज्यम् । गम्भीरदेशभवस्वात् गम्भीरेति संज्ञा ॥२४-२५ ॥ कफवनकहेतुर्गस्यविच्छेदपाठेन वातकफयोरप्यन खहेतु- व्यपेता जायते हिका यानपाने चतुर्विधे । कुपितत्येन वातन्त्र्यं दर्शयति नानुबन्ध्यरूपत्वं । प्राणोदका- आहारपरिणामान्ते भूयश्च लभते बलम् ॥ २८ ॥ लादिना संप्राप्तिमाह । इयं हिकावासयोः साधारणी सं-प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः। प्राप्तिः । वैशेषिकी चाने वक्ष्यति । प्राणोपरोधायेति प्रायः | सजृम्भस्य प्लुताक्षस्य शुकास्यस्य विनामिनः ॥२९॥ प्राणहरायेखः । पञ्च पच चेति हिपाः पञ्च श्वासाः पञ्च पर्याप्मातस्य हिका या जत्रुमूलादसन्तता। 'इत्यर्थः । लक्षणप्रहगृहीतं पूर्वरूपं हिफानां कण्ठोरस इत्या- सा व्यपेतेति विशेया हिका प्राणोपरोधिनी ॥३०॥ दिना श्वासानामानाह इत्यादिनाह । विलोमलमिति पर्याकुलत्वं इति व्यपेता वा यमिका हिक्का। व्यपेता परिणता इत्यर्थः । आहारपरिणामांत इति आहा- प्राणोदकानवाहीनि लोतांसि सकफोऽनिलः ॥१८॥ परिणागे वृत्त एतेनाहारेऽपि उत्पद्यत अन्ते वलवती भवती हिक्काः करोति संरुध्य तासां लिई पृथक् गृणु। सा व्यपेत इति संज्ञया दर्शयति । बिनामिन इति शरीरवि- क्षीणमांसवलप्राणतेजसः सकफोऽनिलः ॥ १९ ॥ नामकस्य असंततेति अनतिदीघी ॥ २८-३०॥ गृहीत्वा सहसा कण्ठमुचैघोपवती भृशम् । क्षुद्रवातो यदा कोष्टाध्यायामपरिघट्टितः। करोति सततं हिकामेकद्विनिगुणां तथा ॥ २० ॥ कण्ठे प्रपद्यते हिकां तदा क्षुद्रां करोति सः ॥३६॥ प्राणः स्रोतांसि मर्माणि संध्योप्माणमेव च । अतिदुःखान ला चोर शिरोमर्मप्रवाधिनी। संज्ञा मुष्णाति गात्रे च स्तम्भं संजनयत्यपि ॥२१॥ न चोच्छासानपानानां मार्गमावृत्य तिष्ठति ॥ ३२॥ भार्ग चैवानपानानां रुणयपहतस्मृतेः । वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम् । साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभुवः ॥ २२ ॥ यतः प्रवर्तते पूर्व तत एव निवर्तते ॥ ३३ ॥ सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः । हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता । -सहातेजा महावेगा महाशब्दा महावला। मृद्दी सा शुद्रहि केति नृणां साध्या प्रकीर्तिता ३४ महाहिकेति सा नृणां सद्या प्राणहरा मता ॥२३॥ इति क्षुद्रहिक्का। इति महाहिका। क्षुद्रेत्यादिना क्षुद्राहकामाह क्षुद्रवातोऽल्पवातः । केचित्क्षु- प्राणोदकेत्यादिविशिष्टहिक्कासंप्राप्तिमाह-क्षीणमांसवलना- द्रवातमुदानमाहुः । आयस्यत इति. मायासं कुर्वतः मार्दवं गतेजस इति । अनुप्राणो वायुः उत्साहो वा. तेज़ोऽग्निः यातीति संवन्धः । यतः प्रवर्तते पूर्व तत एव निवर्तत इति उच्चैहीलाघोपवतीमिति योज्यम् । द्विसंतता त्रिसंततां अनेक- उत्पद्यमानैव निवर्तमानरोगा भवति महाहिकादिवत् अनुव- गुणों या करोति । तत्र द्विसंतता. एकोपक्रमे वारद्वयं भवति। न्धान भवति उत्पादकहेतोः व्यायामादेरेव निवर्तते व्याया-