पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० चरकसंहिता । [ चिकित्सितस्थानम् wwwy । - मादिना हिक्काजनकघातस्य क्षुद्रस्य विक्षेपात् संप्राप्तिभञ्जेनेति महाश्वासोपसृष्टः स क्षिप्रमेव प्रपद्यते ॥ १५॥ भावः । क्षुद्रवातजनितखात् क्षुदा हिका ॥ ३१-३४ ॥ इति.महाश्वासः। यदेत्यादिना श्वाससंप्राप्तिमाह स्रोतांसीति प्रकृतलात् प्रा. सहसात्यभ्यवहतैः पानान्नैः पीडितोऽनिलः । ऊर्ध्व प्रपद्यते कोष्ठान्मद्यैर्वातिमददैः ॥ ३५ ॥ णोदकवाहीनि स्रोतांसि कफपूर्वक इति कफप्रधानः विश्वग्नः जति सर्वतो गच्छति । उद्धृयमानेत्यादिना महाश्वासलक्षण- तथातिरोपभाष्याध्वभारातिपरिवर्तनैः । वायुः कोष्ठगतो धावन्पानभोज्यप्रपीडितः ॥ ३६॥ मत्तपभो मत्तयलीवर्दः । दीन इति दीनवत् हीनं प्रश्वतित- माह उद्भूयमान इति ऊर्ध्व धूयमानवातः । उचैरिति दीर्घम् । उस्रिोतः समाविश्य कुर्याद्धिका ततोऽन्नजाम् । मिति पाठः । तथाहि प्रश्वसितस्य दीनत्वे दूराद्विज्ञायत इति तथा शनैरसंवन्धं भुवंश्चापि स हिकते ॥ ३७॥ यद्वक्ष्यति तदनुपपन स्यात् ॥ ४१-४५ ॥ न मर्मवाधाजननी नेन्द्रियाणां प्रयाधिनी । हिक्का पीते तथा भुक्ते शमं याति च सान्नजा ३८ 'दीर्घ श्वसिति यस्तू न च प्रत्याहरत्यधः। इति अन्नजा हिका। लेप्मावृतमुखस्रोतः कुद्धगन्धवहार्दितः ॥ ४६॥ ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः । सहसेत्यादिना अन्नजामाह । इयं च यद्यपि दोपाभिभूतजा- | प्रमुधन्वेदनातश्च शुकास्योऽरतिपीडितः॥ ४७ ॥ प्युक्ता तथापि दोपादिजनितापि । पानभोज्यप्रपीडित इल- अश्वास प्रवृत्ते च यश्चाधःश्वासरोधभाक् । नेनानास्य कारणत्वेनोक्तलात् अन्नजेयमिति संज्ञा॥३५-३८॥ मुह्यतस्ताम्यतश्चोर्ध्व श्वासस्तस्यैव हन्त्यसून ॥४८॥ अतिसंचितदोपस्य भक्तच्छेदकशस्य च । इत्यूप्रश्वासः। व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ॥३९॥ दीर्घमित्यादिनोप्रश्वासमाह दीर्घ श्वसिति श्वासस्य यहि- आसां या सा समुत्पन्ना हिका हन्त्याशु जीवितम् निर्गमनं दीर्घकालं करोति न च प्रत्याहरत्यध इति श्वासमधो यमिका च प्रलापार्तितृष्णामोहसमन्विता ॥ ४० ॥ न नयति । क्रुद्धगन्धवहो वायुः। श्वासस्य दीर्घकाल उद्धूयने अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः । अधोऽनयने चोक्ते हेतुमाह ऊर्ध्वश्वासेलादिना ॥४६-४८॥ तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ४१ यस्तु श्यसिति विच्छिन्नं सर्वप्राणेन पीडितः । अतीत्यादिना साध्यासाध्यविभागमाह । अतिशयेन संचिता- न वा श्व सिति दुःखार्तो मर्मच्छेदरुगर्दितः॥४॥ दोपा यस्य स तथा । भक्तच्छेदकृशस्येति अभोजनदुर्वलस्य । आनाहस्वेदमूर्तोि दह्यमानेन वस्तिना। आसां या हिक्का पञ्चानां या हिका अतीत्यादिना प्रोक्तलक्ष- विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः ॥५०॥ णस्य पुरुषस्य भवति सा जीवितं हन्ति । यमिकाचेखनेन क्षुद्रा- | विचेताः परिशुष्कास्यो घिवर्णः प्रलपन् नरः । नजा साध्यत्वेनोक्ता वेगेन जायमाना यमिका ज्ञेया पूर्वोक्ता- छिन्नश्वासेन संच्छिन्नः स शीनं प्रजहात्यसून ५१ नुवेगेन या जायमाना सा महाहिका सा खरूपेणैव असाध्या इति छिन्नश्वासः। तस्याः अतीत्यादियोगेनासाध्यताविधानमनर्थकम् । तथा मह यस्वित्यादिना छिन्नश्वासलक्षणमाह । श्वसिति निःश्वस्य त्यादिहिक्कानां तिसृणां असंपूर्णलक्षणानामसाध्ययम् । क्षुद्रा- पुनःक्षणान्तेन न वाश्वसिति न श्वासं लभते मर्मच्छेदरूपा नजयोस्तु संपूर्णलक्षणयोरपि असाध्यखम् । महाहिकादित्रयं रुक् वस्तिनिरोधः। वस्तिनिरोधो मूत्रनिरोध इत्यर्थः । रक्तै- निसर्गत एवासाध्यम् । अन्ये तु ब्रुवते महाहिकादयोऽपि कलोचनलमिह व्याधिप्रभावात् । विच्छिन्नः विमुक्तसंधिवन्धः कदाचित्साध्या भवन्त्येव तत्र प्राणान्तिकेति वचनात् तत्प्रायः एते त्रयः श्वासाः निसर्गतोऽसाध्याः ॥ ४९-५१॥ प्राणहरा इत्यनेनोक्तम् । तथा जतूकणे आद्या दुःसाध्या, य-प्रतिलोमं यदा वायु स्रोतांसि प्रतिपद्यते । मिका तृष्णामोहवता सद्यः प्राणहृत् । गम्भीरा व्यपेते च ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च ॥५२॥ इत्युक्तं । अक्षीणेति अक्षीणमांसः ॥ ३९-४१ ॥ करोति पीनसं तेन रुद्धो घुर्घरकं तथा । यदा स्रोतांसि संरुध्य मारतः कफपूर्वकः । अतीव तीववेगं च श्वासं प्राणप्रपीडकम् ॥ ५३॥ विष्वग्नजति संरुद्धस्तदा श्वासान्करोति सः॥४२॥ प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते । उद्धूयमानवातो यः शब्दबहुःखितो नरः। प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ॥ ५४॥ उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम् ॥४३॥ श्लेष्मण्यमुच्यमाने च भृशं भवति दुःखितः। प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः। तस्यैव च विमोक्षान्ते मुहूर्त लभते सुखम् ॥५५॥ विकृताक्षाननो बद्धमूत्रवर्चा विशीर्णवाक् ॥ ४४ ॥ अथास्यो ध्वसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्। दीनः प्रश्वासितं चास्य दूराद्विज्ञायते भृशम् । न चापि निद्रा लभते शयानः श्वासपीडितः॥५६॥