पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १७] चक्रदत्तव्याख्यासंवलिता। पार्श्वे तत्याचगृहाति शयानस्य समीरणः । लक्षणतान्यतिरित्तायामेवावस्थायां साध्यता प्रतिपादयति । आसीनो लभत्ते सौख्यमुणं चैवाभिनन्दति ॥५७॥ प्राणहरा महाश्वासादयः संपूर्णलक्षणे वयाः साध्यायाप्या इति उच्छ्रिताक्षो ललाटेन स्विधता भृशमार्तिमान् । बहुवचनं साध्ययाप्यनेदबहुताज्ज्ञेयम् ॥ ६२-६६ ॥ विशुष्कास्यो मुहुः श्वासो मुह्यश्चैवावधम्यते ॥५८॥ कारणस्थानमूलैक्यादेकमेव चिकित्सित्तम् । मेघाम्बुशीतमाग्वांतः श्लेष्मलैश्चासिवर्धते । द्वयोरपि यथादृष्टमृपिमिस्तन्निबोधत ॥ १७ ॥ स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः हिवाश्वासादितं सिंधेिरादौ स्वेदैरुपाचरेत् । इति तमकश्वासः। आक्तं लवणतैलेन नाडीपस्तरसंकरैः।। ६८ ॥ प्रतिलोम इत्यादिना तमकश्वासमाह-प्माण समुदी- तैरस्य प्रधितः श्लेष्मा स्रोतःस्वमिविलीयते । र्थचेत्यनेन सामान्यसंग्राप्युक्तस्यापि श्लेष्मणः पुनरमिधानात् खानि मार्दवसायान्ति ततो चातानुलोमता ॥६९|| इह विशेषेण कारणत्वं दर्शयति । घुघुरुकमिति कण्ठे घुर्घक- यथाद्रिकुञ्जष्वर्कागुतप्तं विप्यन्दते हिमम् । शब्दं । संनिरुध्यते इति निरोधो भवति तस्यैव चेति शेपः। स्थिरः लेप्मा शरीरस्थः स्वेदैर्विष्यन्दते तथा ७० आसीन उपविष्टः । उच्छ्रिताक्ष इति उच्छूनाक्षः । मुहुश्चैवाय- स्विन्नं ज्ञात्वा ततस्तुर्ण भोजयेत्लिन्धमोदनम् । थम्यते इति क्षणक्षणश्वासेनैव वायुनावधम्यते ॥ ५२-५६॥ मत्स्यानां शुकराणां चा रसैर्दध्युत्तरेण वा ॥ ७१ ॥ ज्वरमूर्छापरीतस्य विद्यात्प्रतमकं तु तत् । | ततः श्लेष्मणि संसद्ध बमनं पायवेत्तु तम् । उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ॥ ६ ॥ पिप्पलीसैन्धवौद्रयुक्त वाताविरोधि यत् ॥७२॥ तमसा वर्धतेऽत्यर्थ शीतैश्चाशु प्रशाम्यति । निहते सुखमामोति संकफे दुष्टविग्रहे। मजतस्तमती वास्य विद्यासंतमकं तु तत् ॥ ६१ ॥ स्रोतःसु च विशुद्धेपु चरत्यनिहतोऽनिलः ॥ ७३ ॥ इति प्रतमकसंतमकश्वासो। संप्रति भिनयोरपि हिकाश्वासयोः यथा समानं चिकित्सि- ज्वरादिरोगेण तमकस्यैव पित्तसंयन्धान प्रतमकसंज्ञां दर्श- | तं भवति तथा दर्शयन्समानं चिकित्सितमाह-कारणेलादि । यन्नाह-व्यरेखादि। उदावर्तेत्यादिना प्रतमकहेतुलक्षणे प्राह- कारणं याहाकारणं स्थानं नाभ्यादि मूलं दोपः । स्निग्धरिति प्रतमक एव संतमकः रजो धूलि कायनिरोधो वेगाना नि | बहविशेषणम् । अन्ये तु निग्धमिति पठन्ति । लवणवतलं रोधः । किंवा लिनकायो वृद्धः निरोधो वेगनिरोधः। तमसे- लवणतैलं । कुञ्जप्षिति विटपेपु, मत्स्यादीनामित्यादी मत्स्या- खन्धकारेण किंवा तमसा तमोगुणेन । यद्यपि तमकस्य शीतेन | नामपि रसः खरसः कल्केन कर्तव्यः । दध्युत्तरं दधिसरः । द्विरुक्ता तथापि प्रतमकस पित्तसंबन्धनात् शीतैश्वाशन- | ईदृशं च भोजनं रसनानुगुणकफवृद्ध्यर्थम् । उक्तं हि लोको शाम्यतीति यटुकं तदुपपन्नं भवति । किंवा यथा मद्योत्थवि-द्भवः छर्दयतीह दुःखम् । वाताविरोधीत्यनेन भने रूक्षं कारस्य मद्यं प्रशमनं भवति तथा शीतसमुत्थस्यापि तदाल- | तीक्ष्णं वमनं निषेधयति । दुष्टःविग्रहो यस्य स दुष्टविग्रहः ॥

माने शीतैः प्रशमनं ज्ञेयम् । प्रतमकभेदेतिकला श्वासानां | ६७-७३ ।।

पञ्चसंख्यासिद्धिः॥ ६० ॥ ६१५॥ लीनश्चद्दोपशेषः स्यादपस्तं निर्हरेदुधः। संक्षायासोद्भवः कोप्टे क्षुद्रवात उदीरयन् । हरिद्रापत्रमैरण्डमूलं लाक्षां मनाशिलास् ॥ ७४ ॥ क्षुद्रश्वासो न लोऽत्यर्थं दुखेनाङ्गपवाधकः ॥२॥ मांसी सदेवदालां पिष्ट्वा वति प्रकल्पयेत् । निहन्ति न स गात्राणि न च दुःखो यथेतरे। तां घृताक्तां पिबेछूमं यवैर्वा घृतसंयुतैः ॥ ७५ ।। न च भोजनपानानां निरुणझुचितां गतिम् ॥६३॥ वमनशेपहरणार्थ धूममाह-लीन इत्यादिना । एतेन धूम- नेन्द्रियाणां व्यथां नापि कांचित्पादयेगुजम् । धमनं विनापि खल्पदोपे कर्तव्या एव । मात्रापि धूमविपया. सं साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ६४ | दोपस्य विद्यमानबादलं हरितालं धूमवर्तिकरणं तस्याशीती- इति श्वासाः समुद्दिष्टा हिवाश्चैव स्वलक्षणैः । योकधूमवर्तिविधानेन कर्तव्यम् । भन च धूमपानन- एपां प्राणहरा वा घोरास्ते ह्याशुकारिणः ॥६५॥ | लिकामानं वक्ष्यमाणकासहरधूमनलिकामानसमानमिच्छन्ति भेपः साध्ययाप्यांस्तु क्षिप्रं भिपशुपाचरेत् । | हिकावासयोरपि काससमानत्वात् ।। ७४ ॥ ४५ ॥ उपेक्षिता दहेयुर्हि शुष्क कक्षमिवानलाः ।। ६६॥ मधूच्छिष्टं सर्जरसं घृतं मल्लकसंपुटे । रूक्षेत्यादिना क्षुद्रश्वासमाह । रुक्षादायासाच उद्भयो यस्य कृत्वा.धूमं पिबेच्छृङ्ग बालं वा स्नायु घा गवाम् ॥ स रूक्षायासोद्भवः। भुवात शति खल्पवातः न सोऽत्यर्थमिति स्योनाकवर्धमानानां नाडी शुष्का कुशस्य या। नायथं दुःखकरः न दुःख इति न दुःखसाध्यः । सर्वे चाव्य- पाकं गुग्गुलं लोभ्रं शल्लकी वा घृताप्लुतम् ॥७॥ कलक्षणा इत्यनेन साध्यत्वेनोक्तानां महाश्वासादीनां व्यक्तस- स्वरक्षीणातिसारासृस्पित्तदाहानुवन्धजान् ।