पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ चरकसंहिता । [चिकित्सितस्थानम् मधुरस्निग्धशीताहिकाश्यासानुपाचरेत् ॥ ७८ ॥ | वायुर्लब्धास्पदों मर्म संशुप्यांशु हरेदसून् ॥ ८८ ॥ न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः । दृढान्वहुकफास्तस्माद्रसैरीनूपवारिजैः । क्षीणधातुवला रूक्षा गर्भिण्यश्चापि पित्तलाः ७९ तृप्तान्विशोधयेत्स्विन्नान्हयेदितरान् भिषक्॥८९॥ मधूच्छिष्ट सिक्थक, मालकसंपुटेचात्रोक्तमपि पातव्यम- | वर्हितित्तिरिक्षाश्च जाङ्गलाश्च सृगद्विजाः । धुनिर्गमार्थे ऊर्ध्वच्छिद्रं कर्तव्यम् । पद्मकादिष्वपि घृतमि- दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः॥१०॥ त्याद्यनुवर्तते । वर्धमान एरण्डः । लोध्रोऽगरुः शष्टकी खना अविषयप्रविष्टशोधने दोपमाह अनुत्कृष्टेत्यादिना । मम इति मख्याता। शीतायैरित्यादिशब्देन पित्तहरणं पिच्छिलादिग्रह- हृदयादीनि दृढानिति बलवतः रसैरानूपचारिजैस्तृप्तानित्यनेन णम् । पित्तदाहाः इति पित्तातीन् दाहार्ताश्च । रक्तं खेदश्चा- | कफोरलेशकरणे तृप्तिं दर्शयति खिन्नानिति स्वेदितान् इतरा- तिवर्तमानौ येपां ते रक्तस्वेदातिवर्तिनः पित्तप्रकृतयः ॥ | निति दुर्घलान् वहुवातांश्च कफाधिकायामवस्थायां तर्पणरूप । ७६-७९ ॥ विपरीतक्रियाकरणेऽनुक्तेऽपि कफवृध्या अदोपा एवं ज्ञेया । कोणः काममुरःकण्ठं स्नेहसेकैः सशर्करैः । इह दशमूलरसादौ वर्हितित्तिरादीनां सिद्धिः रसविधानेनैव उत्कारिकोपनाहैश्च स्वेदयेन्मृदुभिः क्षणम् ॥ ८०॥ | ज्ञेया ॥ ८८-९० ॥ तिलोमामापगोधूमचूर्णैर्वातहरैः सह । निदिग्धिका विल्वमध्यं कर्कटाख्यां दुरालभाम् । स्नेहश्चोत्कारिका साम्लैः संक्षीरैर्वा कृता हितार त्रिकण्टकं गुडूची च कुलस्थांश्च सचित्रकान् ॥११॥ नववरामदोपेषु रूक्षस्वेदं विलहनम् । जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः । समीक्ष्योल्लेखनं वापि कारयेल्लवंणाम्बुना ॥ ८२॥ सनागरः सलवणः स्याङ्पो भोजने हितः ॥ ९२ ॥ अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिपक् । रास्त्रां चलां पञ्चमूलं हस्वं मुद्रान्सचित्रकान् । रसाधनौतिशीतोष्णैरभ्यङ्गैश्च शमं नयेत् ॥ ८३॥ | पहाम्भसि रसे तस्मिन्यूपः साध्यश्च पूर्ववत्॥९३॥ उदावर्ते तथाध्माने मातुलुङ्गाम्लवेतसैः। पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च । हिडपीलुविडैश्वान्नं युक्तं स्यादनुलोमनम् ॥ ८४ ॥ पक्त्वा मुद्गांश्च सव्योपान्क्षारयूपाविपाचयेत् ९४ काममित्यादिना स्वेद्यानां स्थानविशिष्टं खेदमाह-काम- | दत्त्वा सलवणं क्षार शिणि मरिचानि च । मिति । इच्छायां सत्यां उत्कारिकोपनाहैः स्वेदयेत् । उल्लेखनं | युक्त्या संसाधितो यूपो हिकाश्वासविकारनुत् ९५ वमनं, अतियोगोद्धतमिति वमनाद्यतियोगवृद्धम् । किंवा अति निदिग्धिकामित्यादि यूषविधानं सामान्यपठितमपि कुल- योगेन अतिमात्रोद्धतं पीलविडसिद्धम् ॥ ८०-८४ ॥ स्थयूपप्रकृतिखाधूषसाधनौपयिकं मानं गृह्यते शेषद्रव्यं तु हिक्कावासामयी ह्येको बलवान्दुर्वलोऽपरः । यूपसाधनमानेन गृह्यते । पिप्पलीसाधिते घृते वा पिप्पलीयुक्ते कफाधिकस्तथैवैको रूक्षवहनिलोऽपरः ॥ ८५ ॥ धृते भर्जित इति पिप्पलीघृतभर्जितः । एवं रास्लामित्यादौ र. कफाधिके वलस्थे च वमनं सविरेचनम् । सस्य प्राधान्यं पूर्ववदिति पिप्पलीधृतभर्जितादिकमतिदिशति । कुर्यात्पथ्याशिने धूमलेहादिशमनं ततः ॥ ८६ ॥ क्षारेण युक्तो यूषः क्षारोऽपामार्गादिः ॥ ९१-९५ ॥ वातिकान्दुर्वलान्यालान्वृद्धांश्चानिलसूदनैः । कासमर्दकपत्राणां यूपः शोभाजनस्य च । तर्पयेदेव . शमनैः स्नेहयूषरसादिभिः ॥ ८७ ॥ शुषकमूलकयूपश्च हिकाश्वासनिवारणः॥ ९६ ॥ चिकित्साभेदार्थ हिकावासिनोऽवस्थाभेदमाह-हिकेत्यादि । सदधिव्योपसर्पिको यूपो वार्ताको हितः। एताश्चतस्रोऽवस्थाः साक्षादुक्ताः । बलवान् वाताधिकः क- शालिपष्टिकगोधूमयवान्नान्यनवानि च ।। ९७ ॥ फाधिकश्चेति । वहनिलविशेषणेनापि रूक्षस्निग्धावस्थाद्वयम् । हिड्सौवर्चलाजाजीविडपौष्करचित्रकैः । तन्त्र वहनिलबहुकफरूपतासूचितेऽवस्थाद्वये क्रियां ब्रूते सकर्कटाहयैः सिद्धा यवागूः श्वासहिकिनाम् ९८ कफाधिक इति । तत इति वमनविरेचनानन्तरं तथाचापरे कासमर्दः कासम दीनां यथायोग्यतया प्रक्षेपः जलमा- अवस्थाद्वये समानचिकित्सितमाह वातिकानिति । वालवृद्धयो- नादिना संस्कार उनेयः ॥ ९६-९८ ॥ श्वानासंपूर्णक्षीणधातुत्वेन दुर्वलयोः दुर्वलोदाहरणार्थमेवोपा- दशमूलीशटीरास्तापिप्पलीमूलपौष्करैः । दानम् । एतच संक्षेपेण चिकित्सासूत्रमुक्तं । तेन वलवा- शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः॥ ९९ ॥ न्वाताधिक इत्याद्यवस्थामिश्रितायाः युक्तचिकित्साया अपि यवागू विधिना सिद्धां कपायं वा पिवेन्नरः । मिश्रणं कल्पनीयम् । यथा प्रत्येकदोषोक्तचिकित्सादोपसंसर्ग | कासहद्रहपातिहिकाश्वासप्रशान्तये ॥ १०० ॥ विकल्प्यते ॥८५-८७॥ पुष्कराहशटीव्योषमातुलुङ्गाम्लवेतसः। अनुलिप्टकफास्विन्नदुर्वलानां विशोधनात् । योजयेदन्नपानानि ससपिबिडहिङ्गुभिः॥ १०१॥