पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १७] चक्रदत्तव्याख्यासंबलिता ५२३ दशमूलस्य या वाथमथवा देवदारुणः। उदीयते भृशतरं मार्गरोधाइहजलम् । तृपितो मदिरां वापि हिवाश्वासी पिवेन्नरः ॥१०२॥ यथा तथानिलस्तस्य मार्ग नित्यं विशोधयेत् ११९ पाठां मधुरस रानां सरलं देवदारु च । कासिन इति हिवाश्वासयुक्त एवं कासी। उदीर्यंत इत्यादा प्रक्षाल्य जर्जरीछत्य नुरामण्डे निधापयेत् ॥१०३॥ | वनिलः कफमार्गनिरोधादुदीरित इति दर्शयति॥११८॥११९॥ तं मन्दलवणं टात्या भिपकप्रसृतसंमितम् । शटीचोरकजीवन्तीत्वजस्तं पुष्कराहयम् । पाययेत्तु ततो हिकाश्वासश्चैवोपशाम्यति ॥ १०४ ॥ सुरसं तामलक्येला पिप्पल्यगुरु नागरम् ॥१२०॥ हिङ्गु सौवर्चलं कोलं समझां पिप्पली वलाम् । बालकं च समं चूर्ण कृत्वाप्टगुणशर्करम् । मातुलुङ्गरले पिष्टमारनालेन वा पिवेत् ॥ १०५ ॥ सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत् १२१ 'लौवर्चलं नागरं च भानी द्विशर्करायुतम् । मुक्तामवालवैडूर्यशास्फटिकमजनम् । उष्णाम्बुना पियेदेतद्धिकावासधिकारनुत् ॥१०६॥ संसारगन्धकाचार्क सूक्ष्मैला लवणद्वयम् ॥ १२२ ॥ भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा । ताम्रायोरजसी रूप्यं ससौगन्धिकसेरुकम् । पीत[चित्रकास्फोतामूर्वाणां चाम्बुना पिवेत् १०७ जातीफलं शणाद्वीजमपामार्गस्य तण्डुलाः ॥१२३॥ मधूलिका तुगाक्षीरी नागरं पिप्पली तथा । | एपां पाणितलं चूर्ण तुल्यानां क्षौद्रसर्पिपा । उत्कारिका धृते सिद्धा श्वासे पित्तानुबन्धजे १०८ हिकां श्यासं च कोसं च लीढमाशु नियच्छति१२४ भ्याविधी शशमांसं च शल्लकस्य च शोणितम् । अञ्जनात्तिमिरं काचं नीलिकं पुष्पकं तमः। पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धले ॥१०९ ॥ मैल्यं कण्डमभिप्यन्दं मन्दं च तत्प्रणाशयेत् १२५ सुवर्चलारसो दुग्धं घृतं निकटुकायुतम् । इति मुक्तायचूर्णम् । शाल्योदनस्यानुपानं वातपित्तानुगे हितम् ॥११०॥ शटीलादिके चूर्ण सममिति सवालकं द्रव्यं अष्टगुणशर्कर-. शिरीपपुप्पस्वरसः सप्तपर्णस्य वा पुनः । मिति एकभागापेक्षयाप्टगुणशर्करं सर्वथेति मानभोजनलेहादि: पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः ॥ १११ ॥ युत्ते । मुक्तत्यादी ससारः स्फटिक एव, लवणद्वयं सौपर्चल .मधुकं पिप्पलीमूलं गुडो गोऽश्यशकद्रतः। सैन्धवं च सौगन्ध्यं माणिक्यभेदः । सीसकं सौवीराअनं । के. घृतं क्षौद्रं हिकाकासश्वासामिप्यन्दिनां शुभम् ॥ चित् कृष्णमणिमाहुः । कसैरुकमिपन्नीलपीतोमणिः । पाणितलं खराश्वोष्ट्रबराहाणां मेषस्य च गजस्य च । कपः, मैल्यमिति मल दिग्वाक्षितां ॥ १२०-१२५ ॥ शकंद्रसं बहुकफे चैकैकं मधुना पिबेत् ॥ ११३ ॥ क्षारं चाप्यश्वगन्धाया लेहयेत्झौद्रसर्पिपा! शटीपुष्करमूलानां चूर्णसामलकस्य च । मयूरपादं नालं वा शकलं शल्लकस्य वा ॥ १४॥ मधुना संयुतं लेज़ चूर्ण वा काललोहजम् १२६ सशर्करां तामलकी द्राक्षां गोऽश्वशकद्रसम् । श्वाविजाण्डकचापाणां रोमाणि कुररस्य वा । तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा ॥ १२७ ॥ शृङ्गयेकद्विशफानां वा चर्मास्थीनि क्षुरांस्तथा ११५ लशुनस्य पलाण्डोर्या मूलं गृञ्जनकस्य था। सर्वाण्येकैकशो वापि दग्या क्षौद्रघृतान्वितान् । नापयेञ्चन्दनं वापि नारीक्षीरेण संयुतम् ॥ १२८ ॥ चूर्ण लीडा जयेत्कासं हिकां श्वासं च दारुणम् ॥ सुखोपणं घृतमण्डं वा सैन्धवेनावचूर्णितम् । एते हि कफसंरुद्धगतिप्राणप्रकोपजा। नावयेन्मक्षिकाविष्ठामलक्तकरसेन वा ॥ १२९ ।। तस्मात्तन्मार्गशुद्ध्यर्थ सेका लेहा न निष्कफे ११७ स्त्रिया स्तन्येन सिद्धं वा सर्पिर्सधुरकैरपि । दशमूलीत्यादी कपायशब्दः पानीयस्थानविहितलादर्धशते पीतं नस्तो निपिक्तं वा सद्यो हिक्कां नियच्छत्ति १३० जले एवं वर्तते । आस्फोता अपरमझिकेति ख्याता मधूलिका- सकटुणं सकृच्छीतं व्यत्यासाद्धिविनां पयः। ल्पगोधूमा । श्वाविधमिति शक्लकस्य मांस मयूरपादमिति नालं पाने नस्तःक्रियायां वा शर्करामधुसंयुतम् ॥ १३१॥ मयूरस्येव पृथगेव प्रस्थमानं शकलमिति मत्स्यशकलाकारं । काललोहो लोह एव । तीक्ष्णं लोहं केचिद्वर्णयन्ति । गृअनकं जाण्डको भरुदेशोद्भवः प्राणी पृष्ठमाने संकोचमुपयाति । लोहितपलाण्डः । माक्षिकीमिति मक्षिकाभवां मधुरकैरिति एकः द्विविधाभिन्नः शफः येषां तेऽश्वादयो एकशफाः द्वि- | जोवनीयैः सकदिति कदाचित् व्यत्यासादिति विपर्यसात उष्णं शफा हरिणादयः । तन्मार्गशुंध्यर्थमिति प्राणमार्गशुध्यर्थम् ॥., पयः कृता शीतं कर्तव्यं मधुसंयोगवान विरुद्धलादुष्णेन र्तव्यः॥१२६-१३१॥ कासिने च्छर्दनं दद्यात्स्यरभङ्गे च बुद्धिमान् । अधोभागे घृतं सिद्धं सद्यो हिक्कां नियच्छति । बातम्लेमहरैर्युक्तं तमके तु विरेचनम् ॥ ११८.॥ पिप्पलीमधुयुक्तौ वा.रसी धात्रीकपित्थयोः॥१३२॥ ९९-११७॥