पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ चरकसंहिता। [ चिकित्सिंतस्थानम् And लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकंद्रसान् । वासावृतमिति गुल्मोक्तं । घ्यूपणमिति यूपणं त्रिफलानि- लिंद्यात्कोलं मधुद्राक्षापिप्पलीनागराणि वा १३३ | वादिना ब्यूपणसंज्ञयैव कासचिकित्सिते वक्ष्यमाणं । अनुक्त- शीताम्बुसेकः सहसा त्रासो विसापनं भयम् । चिकित्सापक्षत्रणार्थमाह यत्किचिदिल्यादि । अनेकांतिकं कर्त- क्रोधहर्पमियोद्वेगा हिकामच्यवना मताः ॥ १३ ॥ | व्यविधिमाह वातऋदित्यादि । अत्र हिकाश्वासयोश्चिकित्सिते हिकाश्चालविकाराणां निदानं यत्प्रकीर्तितम् । विधिवयं-तत्र तावत् कफवातहरं प्रधानमेवोक्तम् । यत्तु अपं. वर्ण्यमारोग्यकामैस्तद्धिकावासविकारिभिः १३५ शिष्टं तत्र दोपस्य विद्यमानतया एकान्तेन कारणं ज्ञेयम् । एव- हिकाश्वासानुवन्धा ये शुष्कोर:कण्ठतालुकाः । मुक्तऽपि अनैकान्तेन चिकित्साद्वयकरणे वातहरस्यैव प्राधान्यं प्रकृत्या रूसदेहाश्च सर्पिर्मिस्तानुपाचरेत् ॥१३६॥ | ज्ञेयम् । ताभ्यामित्यादि अनिलापहं च बृंहण समानं भवति । दशमूलरसे सर्पिर्दधिमण्डे च साधयेत् । तन्नोपपत्तिमाह सर्वेपामिलनेग। गदान्तरानपि ज्वरादीन् कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः । हिकावासवढुंहणा नाह श्रृंहणे क्रियमाणे ह्यल्पोपायो भवति कायस्थया च संसिद्धं हिकाश्चासौ प्रणाशयेत् ३७ शक्यः प्रतीकारो भवति श्रृंहणजनितयलानां मुखजयव्याप इति दशमूलाधं वृतम् । त्तिकलादिति भावः । शमने तु नावश्योपायो भवति । कपणे तु क्रियमाणेऽशक्योपायो भवति कष्टश्च भवति । अशक्य अधोभागैरिति विरेचनद्रव्यैः। दशमूलीलादौ दधिमण्डो इति असाध्यः, एतदपि कपणेन बहुवले पुरुष भेषजादिरो- मस्तुः दशमूलकाथदधिमण्डानां च मिलिखा चातुर्गुण्यम् । गस्य दुःशकलादिति ज्ञेयम् । अतएव शमनहरिति उप- वयस्था वाह्मी । कायस्था सुरसा ॥ १३२-१३७॥ संहारं करिष्यति । किंवा बृंहणरूपे शमने क्रियमाणे नावंश्य- तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी । मुपायो भवति भवनपि अल्पः शम्यश्च भवति शक्यमेव भूतिकं पौष्करं मूलं पलाशचित्रका शटी ॥ १३८ ॥ तु क्रियमाणे उपायो भवतीति योज्यम् । न्यायोपपादित सौवर्चलं तामलकी सैन्धवं विल्वपेशिका । बृहणशमनं बृंहणं या प्रायः कर्तव्यत्तयोपसंहरन्नाह तसादि- तालीसपत्रं जीवन्ती चचा तैरक्षसंमितैः ॥ १३९ ॥ त्यादि । अत्र शमनमशुद्धविपयं धृहणं च शुद्धविपयं केचिदाहुः हिडप्पादैर्धतमस्थं पचेतोये चतुर्गुणे । शमनस्यैव तु बृंहणत्वं केचिदुदाहरति ॥ १४२-१४६ ॥ एतद्यथावलं पीत्वा हिक्कावासो जयेन्नरः । तत्र श्लोकः। शोथानिलार्शीग्रहणीहत्पार्शरुज एव चा ॥ १४०॥ दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम् । इति तेजोवत्यादिघृतम्। लिङ्ग पथ्यं च हिकानां श्वासानां चेह दर्शितम् ॥ मनशिलासर्जरसलाक्षारजनिपाकैः। इति चरकसंहितायां हिकाश्चासचिकित्सितं नाम मनिष्ठेलैश्च कोशैः प्रस्थः सिद्धो घृताद्धितः १८१ सप्तदशोऽध्यायः ॥१७॥ इति मनाशिलादिघृतम्। दुर्जय इत्यादिकोऽध्यायार्थसंग्रहो व्यक्तः ॥ १४७ ।। तेजोवलादौ तेजोवतीयविका । हिंगुपादेरियन हिंगुपाद. इति हिफाश्वासचिकित्सितं समाप्तम् ॥ शब्देन हिंगुलमेकद्रव्यापेक्षया शाणमानो गृह्यते । तथापि अयमेव प्रयोगो हारीतेन एतानि तेजोवतीत्यादिपठिला उक्तः कल्कैस्तैरक्षसंमितैहिंगुशाणेन संयुतैर्धतप्रस्थं विपाचयेत् अष्टादशोऽध्यायः इत्यादि ।।१३८-१४१ ॥ अथातः कासचिकित्सित व्याख्यास्यामः । जीवनीयोपसिद्ध वा सक्षौद्रं लेहयेद्धृतम् । तपसा यशसा धृत्या धिया च परयान्वितः। ज्यूषणं दाधिकं वापि पिवेद्वासाघृतं तथा ॥१४२॥ आनेयः कासशान्त्यर्थ सिद्धं प्राह चिकित्सितम् १ “यत्किंचित्कंफवातघ्नंमुष्णं वातानुलोमनम् । "वातादिभ्यस्त्रयो ये च क्षतजा क्षयजस्तथा । : भेषजं पानमन्नं वा तद्धितं श्वासहिकिने ॥ १४३ ॥ पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः ॥२॥ वातकंहा कहरं कंफर्कद्वानिलापहम् । पूर्वरूपं भवेत्तेपां शूकपूर्णगलास्यता। कार्य नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम् ॥ कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ॥३॥ सर्वेपां हणेहल्पः'शक्यश्च प्रायशो भवेत् । अधप्रतिहतो वायुरू खोतःसमाश्रितः । नात्यर्थ शमन पायो सृशोऽशक्यश्च कर्शने ॥१४५॥ उदानभावमापन्नः कण्ठे सक्तस्तथोरसि ॥४॥ तमाच्छुद्धानशुद्धाश्च शमनैहणैरपि । | आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन् । हिकाश्यासार्दिताजन्तून्त्रायशः समुपाचरेत् १४६" आभजनाक्षिपन्देहं हनुमन्ये लथाक्षिणी ॥ ५ ॥. .