पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १८] चक्रदत्तव्याख्यासंवलिता। ५२५ नेत्रे पृष्टमुरम्पाव निर्भुज्य स्तम्भयंस्ततः । मन्दानित्यारचिच्छर्दिपीनसोल्लेशगौरवैः। शुष्को वा सकफो वापि कलनात्कास उच्यते ॥६॥ लोमहर्षास्यमाधुर्यक्लेदसंसदनैर्युतम् ॥ १६ ॥ हिकावासानन्तरं समानचिकित्सितत्वात् तथा हिकाश्वास- बहुलं मधुरं स्निग्धं निष्ठीवति धन कफम् । कासानां परस्परानुवन्धिलाय कासचिकित्सितमुच्यते । अ- कालमानोऽतिरुग्वक्षःसंपूर्णमिव मन्यते॥ १७ ॥ प्रात्रेयस्यानिधानादेव शिष्यप्रयोऽनुमीयते। न पृटा गुरवो कविलादिना पित्तकासहेतुलिझमाह अग्निसूर्यज इति अ- वदन्तीति न्यायात् । क्षय इति धातुक्षयस्तेन राजयक्ष्मसंब- | मिसूर्यभवः संताप इत्यर्थः । उरोधूमायनमिति उरसो धूमोद- न्धानां क्षीणधातुपुरुषभवानां तया जराकारस्य च क्षयज- मनमिय पित्तजेऽपि उद्वमनं श्लेष्मनिष्टीवनं । व्याधेहरःप्रभृतिक- शब्देन ग्रहणं भवति । क्षतोद्भयस्य क्षतपूर्वकयक्ष्मभवस्य फस्वानभूतत्वेन लेप्मपित्तसंसर्गो जायत इति ज्ञेयम् । गुर्वि- तया क्षतक्षीणस्य च कासस्य ग्रहणं भवति । पञ्चेति संख्या वादिना श्लेष्मजमाह ।। १२-१७॥ सकलकासावरोधो ज्ञेयः । क्षयप्रदा इति देहक्षयप्रदाः न मा- अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहः । रकाः इति थावत् । सिंच क्षयजोऽपि कासः पुनर्विशिष्टक्षय-समस्योरःक्षतं वायुहीत्वा कासमावहेत् ॥ १८ ॥ प्रदो भवति, यथा ज्वरोत्पत्ते रक्तपित्तं पुनज्वरो भवति उ. स पूर्व कासते शुष्कं ततः ष्ठीवेत्सशोणितम् । कंहि-ज्यरसंतापाद्रक्तपित्तमुदीर्यते रक्तपित्ताज्यरः इति । रुजमानेन कण्टेन विरुणेनैव चोरसा ॥ १९ ॥ पूर्यरूपमाह पूर्वेत्यादि । शुकरिव पूर्णः शुक्रपूर्णः गल आस्वं च | सूचीभिरिव तीक्ष्णाभिस्तुधमानेन शूलिना । यस्य । भोयानामवरोधोऽरुचिः अशक्तिी । अथेत्यादिना सं- दुःखस्पर्शन शूलेन भेदपीडाभितापिना ॥ २० ॥ प्राप्तिमाह उदानभावमापन्न इति ऊर्यगतिस्वभावमापनः । पर्वभेदज्वरश्वासतृष्णावस्वर्थपीडितः। खानीति त्रोतांति, निर्भुज्येत्याक्षिप्य नेत्रादीन्येव स्तम्भयन् पारावत इबाकूजन्कासवेगात्क्षतोद्भवात् ॥ २१॥ फास इत्यन्वधसंज्ञयोच्यते। कसगतिसंतानचोरिति धातोरयं अतिव्यवायेलादिना क्षतजमाह । उरःक्षतं गृहीत्वेति क्षतं प्रयोगः ॥१-६॥ प्राप्येत्यर्थः । अयं च कासः साहसयक्ष्मरूपेऽपि युक्त एव प्रतिघातविशेपेण तस्य वायोः सरंहसः । ज्ञेयः॥ १८-२१॥ वेदना शब्दवैपम्यं कासानामुपजायते ॥ ७ विपमासात्म्यभोप्यातिव्यवायाद्वेगनिग्रहात् ।, रुक्षशीतकपायाल्पप्रमितानशनं स्त्रियः। वृणिनां शोचतां नृणां व्यापन्नेऽग्नौ त्रयो मलाः॥२२ वेगधारणमायासो वातकासप्रवर्तकाः॥८॥ कुपिताः आय कासं कुर्युदहक्षयप्रदम् । हृत्पाोर शिराशूलस्वरभेदकरो भृशम् । | दुर्गन्धं हरितं रक्तं टीवेत्पूंयोपमं कफम् ॥ २३ !! शुष्कोरकण्ठवनास्यहटलोन्नः प्रतास्थतः ॥९॥ स्थानादुत्कालमानश्च हृदयं मन्यते च्युतम् । निर्णपदैन्यक्षामस्य दौर्बल्यक्षयमोहकृत् । अकस्मादुष्णशीता बह्वाशी दुर्चलः कुशः ॥२४॥ शुप्ककासः कर्फ शुष्कं कृच्छ्रान्मुक्त्वाल्पतां ब्रजेत् स्निग्धाच्छमुखवर्णत्वा श्रीमदर्शनलोचनैः । स्निग्धाम्ललवणोग्णैश्च भुक्तमाने प्रशाम्यति । पाणिपादतलो लक्ष्णौ सतत्तासूयको घृणी ॥२५॥ जर्ववातस्य जीणेऽन्ने वेगवान्मारुतो भवेत् ॥११॥ ज्वरो मिश्राकृतित्तस्य पार्श्वरुक् पीनसोऽरुचिः । एवं सामान्योक्तस्य मेदहेतुमाह.प्रतीपातेत्यादि । प्रतीपात मिन्नसङ्घातवर्चस्त्वं स्वरभेदोऽनिमित्ततः ॥२६॥ इत्यावरणं कफादि सरंहसः सवेगस्य, वेदना पीडा वैशिध्यं वि- इत्येप क्षयजः कासः क्षीणानां देहनाशनः । शिष्टत्य मिन्नलमिति यावत् , रूक्षेत्यादिना वातजस्य हेतुलक्षणे याप्यो चलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः॥ आह–प्रताम्थत इति तमसीव प्रवेशतः। ऊर्ध्ववातस्येति कदाचिदपि सिध्येतामेती पादगुणान्वितौ । कचंतया प्रकुपितवातस्य ॥ ७-११॥ स्थविराणां जराकासः सी याप्यः प्रकीर्तितः२८ कटकोणविदाम्लक्षाराणामतिसेवनम् । श्रीन्साध्यान्साधयेत्पूर्वान्पथ्यैर्याप्यांश्च यापयेत् । पित्तकासकर क्रोधः सन्तापश्चाग्निसूर्यजः ॥१२॥ चिकित्सामत ऊर्ध्वं तु शृणु कासनिवर्हिणीम् २९ पीतनिष्ठीवनाक्षत्वं तिक्तास्यत्वं स्वरामयः। विषमेयादिना क्षयजमाह । अन च विपमासात्म्यमोज्येन उरोधूमायनं तृष्णा दाहो मोहोऽरुचिर्भमः ॥१३॥ तथा व्यवायेन तथा बेगनित्रहेण विषमासात्म्यजयक्ष्मजवेगसं. प्रततं कासमानश्च ज्योतीपीच च पश्यति, धारणजानां यक्ष्मणां लक्षणभूतकासहेतुत्रयं पृथगुक्तं भवति । श्लेष्माणं पित्तसंसृष्टं निष्टीवति च पैत्तिके ॥ १४॥ | अन प्रसन्नदृष्टित्वं सिन्नवर्चस्त्वं अनिमित्ततो भवति तथा गुर्वभिप्यन्दिमधुरनिग्धस्वनाविचेष्टनैः। खरभेदोऽपि .अनिमित्ततो. भवति । देहनाशन इत्वसाध्य वृद्धाश्लेष्मानिल रुड्डा कफकासं करोति हि॥१५॥ । इत्यर्थः । पादगुणान्वित इति पादचतुष्टयगुणवान् । अन क-