पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२६ चरकसंहिता। [चिकित्सितस्थानम् दाचित्सिध्यतीत्यभिधानेन याप्यत्वं साध्यत्वं वा नकविप-द्रोणेऽपां साधयेदानां दशमूली शतावरीम् । यकं । यतो न वायोरेव चतुःपादसंपत्त्या साध्यलमुत्तम् । पलिकान् माणिकांशांस्तु कुलस्थान्यदरान्यवान्ट? क्षतजो याप्य इति उक्तः स भिन्नविषयः। क्षयजकासमेदं तुलार्धं चाजमांसस्य पादशेपेण तेन च । याप्यतया दर्शयन्नाह स्थविराणामित्यादि । स्थविराणामित्यु- घृताढकं समक्षीरं जीवनीयैः पलोन्मितः ॥ ४२ ॥ क्यापि जराकास इति बचनेन देहक्षयकारितया कृतः स | सिद्धं तद्दशभिः कल्कैनस्यपानानुवासनैः । याप्यः यस्तु दोपकृतः स साध्य एव भवतीति ज्ञेयः । अन्ये तु | समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ॥ १३ ॥ जराकासं दोपेष्वेवान्तर्भावयन्ति । त्रीन्पूर्वानिति दोपजान् | पञ्च कासान् शिरःकम्पं शूलं वहणयोनिजम् । साध्यानिति साध्यत्वेनोक्तान् । याप्यानिति बहुवचनं व्यत्य- सर्वाङ्गकाङ्गरोगांश्च सप्लीहो निलाजयेत् । पेक्षयोनेयम् ॥ २२-२९ ॥ इति रास्ताघृतम् । रूक्षस्यानिलज कासमादौ स्नेहैरुपाचरेत् । द्रोणेऽपामित्यादी वक्ष्यमाणानि अजमांसान्तानि काथ्यानि सर्पिभिर्वस्तिभिः पेया यूपक्षीररसादिभिः ॥ ३०॥ द्रोणे एव साध्यानि । माणिकाप्टौ पलानि जीवनीयानीति वातघ्नसिद्धैः स्नेहा_धूमले हैश्च युक्तितः। जीवन्त्यादीनि दश पविरेचनशताशतीयोकानि ॥४१-४४॥ अभ्यङ्गैः परिपेकैश्च स्निग्धैः स्वेदश्च बुद्धिमान् ३१ विडॉ नागरं रास्ना पिप्पलीहिङ्गुसैन्धवैः । बस्तिभिर्वद्धविड्वातं शुष्कोर्ध्व चोर्वभक्तिकैः । भार्गीक्षारश्च तचूर्ण पियेद्वा घृतमात्रया ॥ ४५ ॥ धृतैः सपित्तं सकर्फ जयेत्स्नेह विरेचनैः॥ ३२॥" सकफेऽनिलजे कासे श्वासहिकाहताग्निपु। कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलादसे । द्वौ क्षारौ पञ्च कोलानि पञ्चैव लवणानि च ॥१६॥ प्रस्थः सिद्धो घृताहातकासनुदह्निदीपनः ॥ ३३॥ शटीनागरकोंदीच्यकल्कं वा वस्त्रगालितम् । इति कण्टकारीघृतम् पाययेत घृतोन्मिश्रं चातकास निवर्हणम् ॥ १७ ॥ रुखस्येत्यादिना चिकित्सामाह-शुष्क ऊर्ध्व यस्य स शु- | दुरालभां शटी द्राक्षां शृङ्गवेरं सितोपलाम् ।। कोर्ध्व शुष्ककासगृहीतं वातपित्तं ऊभक्तिकैः प्रौर्जयेत् । लिह्यात्कर्कटशृङ्गी च कासे तैलेन वातजे ॥४८॥ शुष्कोर्ध्वमेव सकर्फ लेहविरेचनैर्जयेत् । कण्टकारीत्यादी से दुःस्पर्शी पिप्पली मुस्तं भागी कर्कटकी शटीम् । पुराणगुडतैलाभ्यां चूर्णितं चापि लेहयेत् ॥ १९ ॥ इति काथे ॥ ३०-३३॥ विडङ्ग सैन्धवं कुठं व्योपं हिङ्गु मनाशिलाम् । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । मधुसर्पिर्युतं कासहिकाश्वास नल्लिहन् ॥ ५० ॥ धान्यपाठावचारास्त्रायष्ट्याहक्षारहिङ्गुभिः ॥ ३४ ॥ घृतमात्रयेति चूर्णमालोडितया घृतमात्रया । वस्त्रगालित- कोलमात्रैर्वृतप्रस्थादशमूलीरसाढके । मिति वस्त्रपूतं । कर्कटमिति कर्कटशनी ॥४५-५०॥ सिद्धां चतुर्थिकां पीत्वा पेयामण्डं पिवेदनु ॥३५॥ तच्छासकासहृत्पार्श्वग्रहणीदोपगुल्मनुत् । चित्रकं पिप्पलीमूलं व्योपं हिङ्गु दुरालभाम् । पिप्पल्याचं घृतं चैतदानेयेण प्रकीर्तितम् ॥ ३६ ॥ शर्टी पुष्करमूलं च श्रेयसी सुरसां बचाम् ॥ ५१॥ इति पिण्यल्यादिघृतम् । भार्गी छिन्नरूहां रास्त्रां शृङ्गों द्वाक्षां च कार्पिकान् । चतुर्थिकामिति पलं ॥ ३४-३६ ।। कल्कानर्धतुलाकाथे निदिग्धाः पञ्चविंशतिम्' ५२ दत्त्वा मत्स्यण्डिकायाश्च वृताच्चे कुडवं पचेत् । यूपणं त्रिफलां द्राक्षां काश्मर्याणि परूपकम् । सिद्धं शीतं पृथक् क्षौद्रपिप्पलीकुडवान्वितम् ५३ वै पाठे देवदार्वृद्धिं स्वगुप्तां चित्रकं शटीम् ॥३७॥ चतुष्पलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत् । ब्राह्मी तामलकी मेदा काकनासां शतावरीम् । लेहयेत्कासहृद्रोगश्वासगुल्मनिवारणम् ॥ ५४ ॥ त्रिकण्टकां विदारी च पिष्ट्वा कर्षसमं वृतात् ॥२८॥ इति चित्रकादिलेहः। प्रस्थं चतुर्गुणक्षीरं सिद्धं कासहरं पिवेत् । चित्रकेल्यादौ श्रेयसीमिति हस्तिपिप्पली अर्धतुलाकाथ इत्यत्र ज्वरगुल्मारुचिप्लीहशिरोहत्पार्श्वशूलनुत् ॥ ३९॥ तुलार्धशब्दोल्लेखेन क्रियमाणलात् द्रोणार्धजलेन क्वाथः कर कामलार्शोऽनिलाष्ठीलाक्षतशोपक्षयापहम्।। | तव्यः ॥ ५१-५४ ॥ यूपणं नाम विख्यातमेतद्धृतमनुत्तमम् ॥ ४० ॥ दशमूली स्वयंगुप्तां शङ्खपुष्पी शटी घलाम् । इति त्र्यूपणार्थ घृतम् । हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥ ५५॥ व्यूपणमित्यत्र द्वे पाठे इत्यनेन खल्पपत्रां द्वितीयां पाठां भार्गी पुष्करमूलं च द्विपलांशं यबाढकम् । ग्राहयन्ति । स्वगुप्ता शूकशिम्बी ।। ३७--४०॥ हरीतकीशतं चैकं जलपञ्चाढके पचेत् ॥ ५६ ॥