पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १८]. चक्रदत्तव्याख्यासंवलिता। ५२७ यवे स्विन्ने कपायं तं पूतं तच्चाभयाशतम् । सूत्रस्थानोतधूमपानविशिष्टनलिकेह विधीयते ।, अयं व पचेगुडतुलां दत्त्या कुडवं च पृथक् घृतात् ॥५७॥ धूमः वमनार्थम् । तन्त्रान्तरे पृथगेयोक्तः तथापि पन्चधूमा तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् । स्नेहनमायोगिकवैरेचनिक्रकासन्नवामनीयाश्चेति सुश्रुते प्रोक्ताः । लिहाटे चाभये नित्यमतः खादेसायनात् ॥५८॥ | तथापीह कासनवामनीययोः विरेचनकारकतया कासहरस्य. तद्वलीपलितं हन्ति वर्णायुर्वलवर्धनम् । न वमनादिभेद उक्त इति विशेपो शेयः। छिद्रमिति उपरिन- पञ्च कासान् क्षयं कासं हिकां सविपमबराम्५९ लिकामानच्छिद्रयुक्तम् । जिलामिति वक्रां मुखेनैवेति वचनेन हन्यात्तथा ग्रहणीहृद्रोगारुचिपीनसान् । प्रागुक्तनासापानं निषेधति ॥ ६१--६६॥ अगस्त्यविहितं श्चेष्टं रसायनमिदं शुभम् ॥ ६०॥ मनाशिलालमधुकमांसीमुस्तेङ्गुदैः पियेत् । इत्यगस्त्यहरीतकी । | धूमं तस्यानु च क्षीरं सुखोणं सगुडं पिबेत् ॥६७॥ दशमूलीयादी हरीतकीशतमिति हरीतकीफलशातं । यौः | एप कासान्पृथग्दोपसन्निपातोद्भवाञ्जयेत् । खिनैरिति ययाः खिमा भवन्ति तदा तत्कपायं पूतं गृहीला | प्रसह्यापरिसंसिद्धानन्यै-गशतैरपि-॥ ६८ ॥ हरीतकीशतं च गृहीला गुडतुंलां च दत्त्वा पुनःपाकः क- मनःशिलेल्यादौ अलं हरितालं इन्दः पुत्रजीवकः । अस्य तव्यः। यवानां च खिन्नानां चतुर्भागावशेष एव कपायो भवतीति कृखा चतुर्भागावशिष्टमेवान कपायं कुर्वन्ति । घृत- भयपरिहारार्थम् । सन्निपातजकासो यद्यप्यत्र नोक्सः तथापि घूमस्य पश्चात् क्षीरपान तीक्ष्णेन धूमेन क्रियमाणोजाक्षयादि. तैलकुड़वे चात्राष्टजलमानेन कुडवेऽपि द्वैगुण्यस्य प्रतिपादि- प्रकृतिसमसन्निपातस्तु कासो भवत्येवेति वचनादुनीयते । तखात् । तत्रान्तरे चात्रैव योगे मधुनश्च पलाष्टकमित्युक्तम् । किंवा सान्निपातिक क्षयजकासः । वक्ष्यते हि "संनिपातोद्भवो तुत्यमानत्वेऽपि चात्र धृतमधुनोः द्रव्यान्तरयोगविद्यमान- | दोपः क्षयकासः सुदारुणः । सन्निपातहितं तस्मात्कार्यमन्त्र साम बिरुद्धलम् । द्रव्यान्तरयोगे सति मधुवृतयोस्तुल्य- मिपन्जितम् ॥ ६७ ॥ १८ ॥ मानता न विरुद्धा भवति । अत्र च. हरीतकीफलखिन घृत- तैले प्रथमं भर्जयंति ततः क्वाधादिप्रक्षेपः अवतारसमये च | प्रपौण्डरीकं मधुकं शार्ङ्गटां समनःशिलाम् । पिप्पलीचूर्णप्रक्षेपः शीतीभूते च मधु देयं इदं वृद्धवैद्यानां मरिचं पिप्पली द्राक्षामेला सुरसमञ्जरीम् ॥ ६ ॥ कर्माहुः । लेखादीनि तं प्रकृतं लेहं लियात् । द्वेऽभये च खा- कृत्वा वति पिवेमं क्षौमचेलानुवर्तिताम् । देत् । नित्यं निरन्तरमित्यर्थः । किंवा द्वेऽभये लियात् तथा घृतात्तामनु च क्षीरं गुडोदकमथापि चा ॥ ७० ॥ द्वेऽभये खादेत् । इलनेन अभयाद्वयसंवद्धलेद्यं भाग लियात् | मनाशिलैलामरिचक्षाराजनकुटनटः । ततस्तदभवाद्वयं खादेदित्यर्थः । अगस्त्यविहितमिलनेनास्य वंशलोचनशैवालक्षौमलतकरोहिपैः ॥ ७१ ॥ महाजनसंप्रदाययोग्यता सिद्धा भवतीत्यर्थः ॥ ५५-६० ॥ | पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते । सैन्धवं पिप्पली भार्गी शृङ्गवरं दुरालभाम् । . आलं मनःशिला तद्वत्पिप्पली नागरैः सह ॥७२॥ दाडिमाम्लेन कोप्णेन भार्गीनागरमम्बुना ॥ ६॥ | त्वगैङ्गुदीवृहत्यौ द्वे तालमूलं मनःशिला। पिवेत्खदिरसारं वा मदिरादधिमस्तुभिः । कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः ७३ अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ॥ ६२॥ ग्राम्यानूपौदकैः शालियवगोधूमपष्टिकान् । "शिरसा:सदने स्रावे नासाया हृदि ताम्यति । रसैर्मापास्मगुप्तानां यूपैर्वा दापयेद्धितान् ॥ ७ ॥ कासप्रतिश्यायवत्तां धूमं वैद्यः प्रयोजयेत् ॥ ६३॥ | यमानीपिप्पलीविल्वमध्यनागरचित्रकैः। दशाङ्गुलोन्मिती नाडीमथवाष्टाङ्गुलोम्मिताम् । राखाजाजीपृथपर्णी पलाशशटिपौष्करैः ॥७५ ॥ शरावसंपुटच्छिद्रं कृत्वा जिह्वां विचक्षणः ॥ ६४॥ निग्धाम्ललवणां सिद्धां पेयामनिलजे पिवेत्. वैरेचनं मुखेनैव कासवान धूममापिवेत् । कटीहत्पार्श्वकोष्ठार्तिश्वासहिक्काप्रणाशनीम्॥७६॥ तमुरः केवलं नातं सुखेनैवोद्धमेत्पुनः ॥६५॥ दशमूलरसे तद्वत्पञ्चकोलगुडान्विताम् । स ह्यस्य तैक्ष्ण्याद्विक्षिप्य श्लेष्माणमुरसि स्थितम् । सिद्धां समतिलां दद्यात्क्षीरे वापि ससैन्धवम् ७७ निष्कृष्य शमयेत्कासं वातरलेप्मसमुद्भवम् ॥ ६६ मत्स्यकुकुंटवाराहैरामिपैर्वा घृतान्वितैः । . खदिरसारमिति खदिरकाष्ठसारम् । ससैन्धवमिति ईषत् सै- सिद्धां ससैन्धवां पेयां वाचकासी पिवेन्नर: 19 न्यवेन अव्यक्षलवणमिति यावत् । अत्रापि मदिरादिभिः वास्तुकं वायसीशाकं मूलकं सुनिषण्णकम् । पिवेदित्यनुवर्तते । शिरस इत्यादिना धूमयोग्यावस्थोपदर्शनपू- स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ॥७९॥ वैकं धूनमाह। गौरवादिना शिरसि पीडिते दशांगुलोन्मितां दध्यारनालास्लफलप्रसन्नापानमेव च।