पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ चरकसंहिता। [चिकित्सितस्थानम् - शस्यते चातकासे तु स्वादम्ललवणानि च ॥ ८०॥ विदारीक्षुमृणालानां रसान्क्षीरं सितोपलम् । इति वातकासचिकित्सा । पियेहा मधुसंयुक्तं पित्तकासहरं परम् ॥ ९३ ॥ प्रपुण्डरीकेयादि शाष्टिा गुमा। कृखा वर्तिमिति मात्राशी- मधुरैर्जाङ्गलरसः श्यामाक्यवकोद्रवाः । तीयोक्तविधानेन । रोहिपं गन्धतृणं, पूर्वकल्पेन पूर्वोत्तावि- मुद्रादियूपैः शाकैश्च तिक्तकैर्मात्रया हिताः ॥९॥ घिना, नागररित्यनेनैको योगः, आत्मगुप्ता इति शुशिम्विः । धनग्लेप्मणि लेहास्तु तितका मधुसंयुताः । पञ्चकोलगुडान्वितेति प्रक्षिप्तपश्नकोलगुढां समतिलतण्डुल- शालयः स्युस्तनुकफे पष्टिकाच रसादिभिः ॥२५॥ साधितां। आमिषैरिति मत्स्याद्यामिपैः सतण्डुलैः सिद्धा । वायसी शर्करास्भोऽनुपानार्थ द्राक्षेक्षणां रसान्पयः । काकमाची.॥ ६९-८०॥ सर्व च मधुरं शीतमविदाहि प्रशस्यते ॥ ९६ ।। पैत्तिके सकफे कासे वमनं सर्पिपा हितम् । काकोली बृहती मेदा युन्मैः सपनागरैः। तथा सदनकाश्मर्यमधूककथितै लैः ॥ ८१ ॥ पित्तकासे रसान्दीरं यूपांश्चाप्युपकल्पयेत् ॥१७॥ यष्ट्याहफलकल्कैवी विदारीक्षुरसायुतैः। पिप्पल्यामलकमित्यादौ घनमिति घनतामापनं । काकोली- हृतदोपस्ततः शीतं मधुरं च क्रम भजेत् ॥ ८२॥ त्यादी प्रत्येकं युग्मैरिति संवध्यते ॥ ९२-९७ ॥ पैत्ते तनुकफे कासे निवृतां मधुरैर्युताम् । शरादिपञ्चमूलस्य पिप्पलीद्राक्षयोस्तथा । दद्याद्धनकफे तिक्तैर्विरेकार्थे युतां सिपक् ॥८३॥ कपायेण शृतं क्षीरं पिवेत्समधुशर्करम् ॥ ९८ ॥ निग्धशीतस्तंनुकफे रूक्षशीतकफे घने । स्थिरासितापृश्निपश्रिावणीवृहतीयुगैः । क्रमः कार्यः परं भोज्यैः लहैलहैश्च शस्यते ॥८॥" जीवकर्पभकाकोलीतामलक्युद्धिजीरकैः ॥ ९९ ॥ शृङ्गाटकं पदावीजं नीलीसाराणि पिप्पली। शूतं पयः पिबेत्कासी ज्वरी दाही क्षतक्षयी। पिप्पलीमुस्तयष्ट्याद्राक्षामूर्वा महौषधम् ॥ ८५॥ तजं वा साधयेत्सर्पिः सक्षीरेचरल भिपन १०० लाजामृतफला द्राक्षा त्वक्क्षीरी पिप्पली सिता। जीवकाद्यैर्मधुरकैः फलैश्वामिपुकादिभिः । पिप्पली पद्मको द्राक्षा वृहत्याश्च फलाद्सः ॥८६॥ | कल्कैखिकार्पिकैः सिद्ध पूतशीते प्रदापयेत् १०१ खरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते । शर्करा पिप्पलीचूर्णस्त्वपक्षीय मरिचस्य च । घृतक्षौद्युता लेहाः श्लोकाधैः पित्तकासिनाम् ८७ शृङ्गाटकस्य चावाप्य क्षौद्रगभीन्पलोन्मितान् १०२ शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः । गुडान गोधूमचूर्णन कृत्वा खादेद्धिताशनः । पैत्ते समुस्तमरिचः सकफे सघृतोऽनिले ॥ ८८ ॥ | शुक्रासृन्दोपशोपेषु काले क्षीणक्षतेषु च ॥ १०३॥ सृद्धीकार्धशतं त्रिशत्पिपली शर्करापलम् । शर्करानागरोदीच्यं कण्टकारी शटी समाम् । लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम् ॥ ८९ ॥ पिष्ट्वा रसं पियेत्पूतं वस्त्रेण घृतमूञ्छितम् ॥१०४॥ त्वगेलाव्योपमृद्धीकापिप्पलीमूलपौकरैः । महिप्यजानिगोक्षीरधात्रीफलरसैः समैः। लाजासुस्तशीरानाधात्रीफलविभीतकैः ॥ ९० ॥ सर्पिः सिद्धं पिवेयुक्त्या पित्तकासनिवर्हणम्॥१०५॥ शर्कराक्षौद्सर्पिभिलेहः कासविनाशनः । इति पित्तकासचिकित्सा। श्वासं हिक्कां क्षयं चैव हद्रोगं च प्रणाशयेत् ॥११॥ शरारिपञ्चमूली तृणपञ्चमूलं अभिपुकादयः वातपित्तहरा चमनं सर्पिषेति वमनद्रव्ययुक्तेन सर्पिपा वमनं कर्तव्यं । “वातामाभियुकाक्षोडं मकूलकनिकोचक"मिति ग्रन्थोक्ताश्च- यष्ट्याह्रफलकल्कैरित्यंत्र फलं मदनफलं । पित्तकासे एव कास- खारो ज्ञेयाः । जीवकादयश्च जीवनीयगणोक्ताः। शर्करादीनां वेगनिःसार्यमाणस्य कफस्य तनुतायां धनतायां च चिकित्सा-च क्षयोक्तसर्पिर्मानानुसारेण मानमत्र ज्ञेयं । शर्करेत्यादौ माह पैत्तेत्यादि । तितकैर्युतां त्रिवृतामिति संवन्धः । कम इति रसमिति कल्कस्यैव रसम् ॥ ९८-१०५ ॥ पेयादिक्रमः। परमिति पेयादिक्रमादूर्ध्व । शस्यत इति उपचार विलिनं वमनैरादौ शोधयेत्कफकासिनम् । इति शेषः । नीलीसारमिति नीलिनीफलसारं अमृतफलमाम- | यवान्नैः कटुरूक्षोष्णैः कफनैश्चाप्युपाचरेत् ॥१०६॥ लकं । शर्करादिः केवलं पैते, सकफे पैत्ते समुस्तमरिचः सघृतस्तु | पिप्पलीक्षारकैयूँषैः कौलत्थैर्मूलकस्य च । शर्करादिः, अनिलानुबन्धे पैत्ते ज्ञेयः । मृद्वीकार्धशतं त्रिंशत्पि- लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः ।। १०७॥ प्पलीश्च व्यक्त परिग्रहात गोक्षीरस्येति क्षीरमात्राशनस्य ॥ धान्ववैल्वरसैलहैस्तिलसर्षपविल्वजैः । मध्वास्लोष्णाम्चुतकं वा मद्यं वा निगदं पिवेत्१०८ . पिप्पल्यामलकं द्राक्षां लाक्षा लाजान् सितोपलाम् पौकरारग्वधं मूलं पटोलान्त निशास्थितम् । पिवेद्वा मधुसंयुक्तं पित्तकासहरं परम् ॥ ९२॥ जलं मधुयुतं पेयं कालेप्पन्नस्य वा त्रिषु ॥ १०९ ।। ८१-११॥