पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १८] चक्रदत्तव्याख्यातंवलिता। ५२९ ११०॥ कट्फलं कतृणं भार्गी मुस्तं धान्यं धनाभया । द्राक्षापुनर्नवाचव्यदुरालभाम्लवेतसैः । शुण्ठी पर्पटकः शशी सुराहं च शृतं जले ॥ ११०॥ शृङ्गोतामलकीभागीरास्त्रागोक्षुरकैः पचेत् ॥१२५॥ चलिनमित्यादिना कफकासचिकित्सामाह । पिप्पलीक्षार- कल्कैस्तत्सर्वकासेचु हिकाश्वासेपु शस्यते । कैरिति पिप्पलीक्षारसंस्कृतैः । धान्वजरसैरिति बिलेशयरसैः । कण्टकारीघृतं ह्येतत्कफव्याधिनिपूदनम् ॥ १२६ ॥ कालेषु त्रिप्चिलन भोजनादि मध्यावसानेषु ॥ १०६- इति कण्टकारीधृतम् । कुलत्थरसयुक्तं वा पञ्चकोलशृतं वृतम् । मधुहिङ्गुयुतं ऐयं काले वातकफात्मके । पाययेकफजे कासे हिकाश्वासे च शस्यते ॥१२७॥ कण्टरोगे मुखे शुले श्वासहिकाज्वरेपु च ॥१२१॥" इति कुलत्थादिघृतम् । पाठां शुण्ठी शटी मूर्थी गवाक्षीं सुस्तपिप्पलीम् । कण्टकारीवृते चलादिकल्कद्रव्यस्य मिलिखा कुङवमानखम् पिष्ट्वा धर्माम्बुना हिङ्गुसैन्धवाभ्यां युतां पिवेत् १२ ॥ १२३---१२७ ॥ नागरातिविपासुस्तशृङ्गीकर्कटकया। हरीतकी शटी चैव तेनैव विधिना पिवेत् ॥ ११३॥ धूमांस्तानेव दद्याञ्च ये प्रोक्ता वातकासिनाम् । तैलभृष्टं च पिप्पल्याः कल्काक्षं ससितोपलम् । कोशातकीफलान्मध्यं पिवेद्धा समनःशिलम् १२८ पिवेता श्लेष्मकासघ्नं कुलत्थरलसंयुतम् ॥ ११४ ॥ पित्तकासक्रियां तत्र यथावस्थं प्रयोजयेत् ॥१२९॥ तसकः कफकाले तु स्याश्चेत्पित्तानुबन्धजे, कासमाश्वविद भृङ्गराजो वार्ताकजा रसाः। सक्षौद्राः कफकासनाः सुरसस्यासितस्य च १९५ पाते कफानुवन्धे तु कुर्यात्कफहरी क्रियाम् । देवदारु शटी राला कर्कटाख्या दुरालभा । पित्तानुवन्धयोर्वातकफयोः पित्तनाशिनीम्॥१३०॥ पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः ११६ आर्दै विरूक्षणं शुष्के स्निग्धं वातकफात्मके। मधुतैलबुतावेतौ लेहो वातानुगेकफे। कासेऽन्नपानं कफजे सपित्ते तिक्तसंयुतम् ॥ १३१॥ पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली ११७ इति कफजकासचिकित्सा। पथ्या तामलकी धात्री भद्रमुस्तानि पिप्पली) कोशातकी घोसका। तमकः उपद्रवः । कफोऽनुवन्धोऽस्येति.. देवदावभया मुस्तं पिप्पली विश्वभेषजम् ॥११८ ॥ कफानुवन्धः तस्मिन्कफानुवन्धे पबने । पित्तानुवन्धयोरित्य- निशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत् । त्रापि वातकफयोरनुवन्धत्तम् । पित्तस्य तु प्राधान्यम् । अत. चतुरो मधुना लेहान् कफकासहरान सिप ११९ एव पित्तनाशिनी क्रियोक्ता तत्र । आदें इति तमुकफे ॥ १२८ सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम् । -१३१॥ चूर्णितं सर्पिपा वातकफकासहरं पिबेत् ॥१२०॥ | "कासमात्यपिकं मत्वा क्षतजं त्वरया जयेत् । मधुहिंगुयुतमित्यत्र माक्षिकं हिंगुसिंधूत्थेत्यादिवचनानुसारेण मधुरैजींचनीयैश्च चलमांसविवर्धनैः ।। १३२ ॥ प्रक्षेप्य विधिनोप्णोदकेन हिंगुसैन्धवोपेतं पिवेदित्यर्थः । चुरस- पिप्पलीमधुकं पिष्टं कार्पिकं ससितोपलम् । स्यासितस्य कृष्णपर्णजस्य । चतुरो मधुना लेहानियन अर्ध-प्रास्थिकं गव्यमा तु क्षीरमिक्षुरसस्तथा ॥१३३॥ श्लोकोका लेहा ज्ञेयाः ॥ १११-~-१२० ॥ यवगोधूमन्द्वीकाचूर्णमामलकीरसः । दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् । तैलं च प्रसृतांशानि तत्सर्वं मृदुनाशिना.॥ १३४ ॥ पुष्कराहशटीविल्यनुरलैव्योपहिङ्गुभिः ॥ १२१ ॥ पञ्चेल्लेहं घृतक्षौद्र्युक्तः स क्षतकासनुत् । ऐयं पेयानुपानं तत्कासे वातकफात्मके। श्वासहृद्रोगकासेषु हितो वृद्धाल्परेतसे ॥१३५॥ श्वासरोगेषु. सर्वेषु कफवातात्मकेषु च ॥ १२२ ॥ कासमित्यादिना क्षतजकासचिकित्सामाह। पिप्पल्यादिके इति दशमूलादिघृतम् । लेहे यवादयस्तैलान्ताः प्रत्येकं प्रसृतमानाः ॥ १३२-१३५ ॥ दशमूलाडकेति । दशमूलस्य क्वाथस्याढकमानत्वं "कायः क्षतकासामिभूतानां वृत्तिः स्यास्पित्तकासिकी । काथ्यसमो मतः" इति वचनात काथोऽप्याडकमानो क्षीरसर्पिर्मधुप्राया संसर्गे तु विशेषणम् ॥ १३६ ।। भवति ॥ १२१॥ १२२॥ वातपित्तांर्दितेऽभ्यङ्गो गात्रभेदें घृतैर्हितः। समूलफलपनायाः कण्टकार्या रसांढके। तैलैमास्तरोगः पीज्यमाने च वायुना ॥ १३७ ॥ वृत्तप्रस्थं वलाव्योपविडङ्गशटिचित्रकैः ॥ १२३ ॥ हत्पार्शर्तिपु पानं स्याजीवनीयस्य सर्पिपः । सौवर्चलयवक्षारपिप्पलीमूलपौकरैः। " सदाहं कासिनो रक्तं ष्ठीवतः सवलेऽनले ॥ १३८ ॥ . तृश्चीकवृहतीपथ्यायमानीदाडिमर्द्धिभिः ॥ १२४॥ मांसोचितेभ्यः कालिभ्यो लावादीनां रसा हिताः।