पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० चरकसंहिता। [चिकित्सितस्थानम् १५८॥ तृष्णानां पयश्वास शरमूलादिभिः शृतम् १३९ जाङ्गलैः प्रतिभुक्तस्य वर्तकाला बिलेशयाः। रक्त स्रोतोभ्य आस्थाद्वाप्यागते क्षीरज घृतम् । क्रमशः प्रसहाश्चैव प्रयोज्याः पिशिताशिनः १५४ नस्यं पानं यवागू श्रान्ते क्षामे हतानले ॥१४०॥ औपण्यात्ममाथिभावाच स्त्रोतोभ्यश्च्यावयन्ति ते । स्तम्भायासेपु महती मात्रांचा सर्पिपः पिवेत् । कफैः शुद्धैश्च तैः पुष्टिं कुर्यात्सम्यग्वहरसः १५५ कुर्याद्वा वातरोगघ्नं पित्तरताविरोधि यत् ॥१४१॥ चविका त्रिफला भार्गी दशमूलैः सचित्रकैः ।, निवृत्ते क्षतदोषे तु कफे वृद्ध उरक्षिते । कुलत्थपिप्पलीमूलपाटाकोलयवर्जले ॥ १५६ । दाल्यते कासिनो यस्य स धूमान्ना पिवेदिमान्१४२ शृतैर्नागरदुःस्पर्शापिप्पलीशटिपौष्करैः । द्वे मेदे मधुकं वे च वले तैः क्षोमरक्तकैः । कल्कैः कर्कटशुझ्या च समैः सर्पिर्विपाचयेत् १५ वर्तितेधूममापीय जीवनीयवृतं पिवेत् ॥ १४३ ॥ सिद्धेऽस्मिश्चूर्णितो क्षारी द्वौ पञ्च लवणानि च। मनःशिलापलाशाजगन्धात्वपक्षीरिनागरैः । दत्वा युक्त्या पिवेन्मात्रां क्षयकासनिपीडितः १५८ भावयित्वा पिवेत्क्षीमं शर्करेक्षुगुडोदकम् ॥१४॥ इति हिपञ्चमूलादिघृतम् । पिष्टवा मनःशिलां तुल्यामाईया बटशुङ्गया। औष्ण्यादिति । गुद्धैश्च तैरिति शुद्धैः स्रोतोमिः। द्विप. ससर्पिष्कं पिबेद्धमं तित्तिरिप्रतिभोजनम् ॥ १४॥ भावितं जीवनीयी कुलिङ्गाण्डरसायुतैः । श्वमूलीत्यादौ क्षारलवणानां च युक्त्या दानवचनेन स्तोक- मात्रं दानं लवणीकरणप्रयोजनार्थ दर्शयति ॥ १५४- क्षौमं धूमं पिवेत्क्षीरं नृतं चायोगुडैरनु ॥ १४६ ॥ इति क्षतजकासचिकित्सा । वृत्तिरिति चिकित्सा । संसर्गे तु विशेषणं इति चिकित्सा गुडूची पिप्पली मूर्वी हरिद्रां श्रेयसी वचाम् । निदिग्धिका कासमदै पाठां चित्रकनागरम्॥१५९॥ शेषो वातपित्तादित इत्यादिना वक्ष्यमाणो ज्ञेयः । वातपि- जले चतुर्गुणे पक्त्वा पादशेपेण तत्समम् । त्तादित इत्यादिना क्षतकासे एवावस्थि की चिकित्सामाह । जी- सिद्धं सर्पिः पिबेहुल्मश्वासातिक्षयकासनुत् १६० चनीयं सर्वाितरक्ते वक्ष्यमाणं । महती मात्रामिति अहोरात्रेण परिणमनीयां प्रायोऽटपलप्रमाणां । निवृत्त क्षतदोपे इति क्षतबणे इति गुडच्यादिघृतम् । शान्ते क्षौमरक्तकैवर्तितैरिति यथोत्तौपधेन क्षौमलेपार्तिकृतैः गुडूचीत्यादौ श्रेयसी राना । तत्सममिति कायसमम् ॥ क्षौम दग्ध्वा धूमं पिबेत् । तित्तिरिरसानुपानं । अयोगुडैरिति १५९ ॥ १६०॥ लोहगुडैः शृतं क्षीरम् ॥१३६-१४६ ॥ कासमर्दाभयासुस्तपाठाकट्फलनागरैः । संपूर्णरूपं क्षयजं दुर्वलस्य विवर्जयेत् । पिप्पल्या कटुकाद्राक्षाकाश्मयः सुरसेन च॥१६१॥ नवोत्थितं बलवतः प्रत्याख्यायाचरेस्क्रियाम् १४७ | अक्षमात्रैघृतप्रस्थं क्षीरद्राक्षारसाढके । तस्मै बृंहणमेवादौ कुर्यादग्नेश्च वर्धनम् । पचेच्छोपज्वरप्लीहसर्वकासहरं शिवम् ॥ १६२॥ वहुदोपाय सस्नेहं मृदु दद्याद्विरेचनम् ॥ १४८॥ धात्रीफलैः क्षीरसिद्धः सर्पिर्वाप्यवचूर्णितम् । शम्पाकेन त्रिवृतया मृद्वीकारसयुक्तया। द्विगुणे दाडिमरसे विपक्वं व्योपसंयुतम् ॥ १६३ ॥ तिल्वकस्य कपायेण विदारीस्वरसेन च ॥ १४९॥ पिवेदुपरि भक्तस्य यवक्षारघृतं नरः। सर्पिः सिद्धं पिवद्युक्त्या क्षीणदेहो विशोधनम् । पिप्पलीगुडसिद्धं वा छागक्षीरयुतं धृतम् ॥१६४|| हितं तद्देहवलयोरस्य संरक्षणं मतम् ॥.१५० ॥ एतान्यग्निविवृद्ध्यर्थ सपीपि क्षयकासिनाम् । पित्ते कफे च संक्षीणे परिक्षीणेषु धातुषु। स्युर्दोपवन्धकोप्टोरःस्रोतसां च विशुद्धये ॥ १६५ ॥ घृतं कर्कटकीक्षीरद्विवलासाधित पिवेत् ॥ १५१॥ हरीतकीर्यवक्वाथयाढके विंशति पचेत् । विदारीभिः कदम्वैर्वा तालशस्यैस्तथा नृतम् । स्विन्ना मृदित्वा तास्तस्मिन्पुराणं गुडपट्पलं १६६ घृतं पयश्च मूत्रस्य वैवय कृच्छ्रनिर्गमे ॥ १५२ ॥ दद्यान्मनःशिलाकर्ष कधिं च रसाञ्जनात् । शूने सवेदने मेढ़े पायौ सश्रोणिवंक्षणे । कुडवाध च पिप्पल्याःसलेहः श्वासकासनुत्१६७ घृतमण्डेन मधुनाऽनुवास्यो मिश्रकेण वा ॥१५३॥ इति हरीतंकीलेहः। प्रत्याख्यायाचरेनियां इत्यनेन उक्तलक्षणेऽपि क्षयजे क क्षीरसिद्धैरिति क्षीरखिनैः। यवक्षारं घृतंच ॥१६१-१६७।। 'दाचित्सिद्धिदर्शयति । शम्याक आरग्वधः । कर्कटकी काक- श्वाविधः सूचयो दग्धाः सघृतक्षौद्रशर्कराः। डशिनी। तालसस्य तालफलस्य । धृतमण्डः धृतोपरिस्यानभागः | श्वासकासहरा वर्हिःपादौ वा क्षौद्रसर्पिषा. १६८ ॥१४७-१५३॥ एरण्डपत्रक्षारं वा व्योषतैलं गुडान्वितम् ।