पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १९] चक्रदत्तव्याख्यासंवलिता। ५३१ लिह्यादेतेन विधिना सुरसरण्डपत्रजम् ॥ १६९ ॥ पापितलं कर्यः। उत्कारिकेति पत्रकल्केनेत्यादिना । गण्डीरः द्राक्षापाकवातीकपिप्पली क्षौद्रसर्पिया। शमठः । गौरामलक शादीमलकः, साम्ल इति दाडिमादियो- लिहाजयूपणचूर्ण वा पुराणं गुडसर्पिपा ॥ १७० ॥ गादम्लः । व्यत्यासादिति क्रियापरिवर्तनात् । क्षयकासस्य चित्रकं त्रिफलाजाजी कर्कटाख्यं कटुत्रिकम् । सन्निपातोद्भय इत्यादिना सानिपातिकसमभिधाय दोपोद्रेक- द्राक्षां च झौदलर्पिभ्या लिहादद्याहुडेन वा ॥१७९ । विशेषानुवन्धरूपेण चिकित्साविशेषसूत्रमाह-दोपानुबन्ध- पझकं त्रिफलां व्योपं विउझं सुरदार च। । योगाच हरेद्रोगयलावलं' अत्र बुद्ध्येयध्याहार्य। दोपाणाम- चला रानां च तुल्यानि सूक्ष्म चूर्णानि कारयेत् ॥ नुवन्धः उत्कर्षांपकपीदिना संवन्धः तदपेक्षयोगः अत्र पंचमी सर्वैरेभिः समं चूर्ण पृथक् क्षौद्रघृतं सिताम् । हेतो। अन्ये तु दोपानुवन्धरूपेण भेपजयोगेन रोगस्य क्षयका- विमथ्य लेहयेल्लेहं सर्वकासहरं शिवम् ॥ १७३ ॥ सस्य प्रवलवन्तं च दोपं हरेत् । तस्मिन् न तु युक्तं हरेदोग- इति पनकादिलेहः । बलाबलमिति । अन्ये तु — दोपानुबलयोगाच कुर्याद्दोपयलाव- ल'मिति पठति । तेन दोपानुवन्धयोगात् रोगवलावलं युवा तन विधिनेति व्योपतलगुडान्वितं साधनीयं । मुरसं सु. । कुर्याद्रिपग्जितमिति संबंधः । कासेप्पिति वातपित्तकफक्षत- निषण्णकम् ॥ १६८-१७३ ।। यजेषु ॥९७८-१८८ ।। जीवन्ती मधुकं पाठां त्यक्क्षीरी त्रिफलां शटीम् । तन ग्लोको। मुस्तैले पार्क द्राक्षा द्वे वृहत्यौ वितुन्नकम् ॥१७॥ भोज्यं पानानि सपपि लेहाः पानकानि च । शारिवां पौप्फरं मूलं कर्कटाख्यं रसाजनम् । क्षीरं सर्पिगुंडा धूमाः कासभैषज्यसंग्रहः ॥१८९ ॥ पुनर्नवां लोहरजस्त्रायमाणां यमानिकाम् ॥ १७ ॥ संख्या निमित्तं रूपाणि साध्यासाध्यत्वमेव च । भागी तामलकीमृद्धि विडॉ धन्वयासकम् । कासानां भेषजं प्रोक्तं गरीयस्त्वं च कासिनः १९० क्षारचित्रकचव्याम्लवेतसव्योपदारु च ।। १७६ ।। इति चरकसंहितायां कासचिकित्सितं नाम चूर्णीकृत्य समांशानि लेहयेत्क्षौद्रसर्पिपा । अष्टादशोऽध्यायः ॥१८॥ चूर्णात्पाणितलं पञ्च कासानेष व्यपोहति ॥ १७७ ॥ बिस्तारोक्त कासभेषजं संगृहाति-भोज्यमित्यादि । संख्ये- लिह्यान्मरिचचूर्ण वा सतक्षौद्रशर्करम् । लादि अध्यायार्थसंग्रहः सुगम इति ।। इति कासचिकित्सितं सर्वकालहरं श्रेष्टं लेहं कासार्दितो नरः ॥ १७८ ॥ समाप्तम् ।। १८९ ॥ १९०॥ बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् । स्वरभेदे च कासे च लेहमेतत्प्रयोजयेत् ॥ १७९ ॥ पत्रकल्कं घृतभृष्टं तिल्बकस्य सशर्करम् । एकोनविंशोऽध्यायः। पेया चोत्कारिकाच्छर्दिस्तृट्कासामातिसारनुत् ॥ अतीसारचिकित्सितम् । गौरसर्पपगण्डीरविडङ्गव्योपचित्रकान् । साभयान्साधयेत्तोये यवागू तेन चाम्भसा ॥१८॥ भगवन्तं खलु आवेयं कृताहिकं कृताग्निहोत्र ससर्पिलघणां कासे हिक्कावासे सपीनसे । मासीनमृपिगणपरिवृतमुत्तरे हिमवतः पार्श्व वि. पाण्ड्वामये क्षये शोधे कर्णशूले च शस्यते ॥ १८२॥ नयादुपेत्याभिवाद्य अग्निवेश उवाच-भगवन् । अतीसारस्य प्रागुत्पत्तिनिमित्तलक्षणोपशमनानि कण्टकारीरसे सिद्धो मुद्गयूपः सुसंस्कृतः । सगौरामलकः साम्लः सर्वकासभिपग्जितम् १८३ प्रज्ञानुग्रहार्थमाख्यातुमर्हसीति ॥१॥ वातनापधनिष्क्वार्थ क्षीरं यूपान्रसानपि । अथ भगवानाचेयः तदग्निवेशवचनमनुनिश- चैष्किरप्रतुदादीनां दापयेत्क्षयकालिने ॥ १८४ ॥ म्योवाच । श्रूयताम् अग्निवेश ! सर्वमेतदखिलेन शतकासे च ये धूमाः सानुपाना निदर्शिताः । व्याख्यायमानम् ॥ २॥ क्षयकासेऽपि तानेव यथावस्थं प्रयोजयेत् ॥१८५॥ अग्निबलहानिसामान्यात् ग्रहणीदोपमनु अतीसारचिकि- दीपनं वृंहणं चैव स्रोतसां च विशोधनम् । त्सिते वक्तव्ये उपोद्धाततया पाण्डुरोगादिभिर्व्यवधानं कृतं व्यत्यासात्क्षयकासिभ्यो बल्यं सर्व मितं हितं १८६ / संग्रति तु उपोद्धातोक्तपाण्डुरोगादीनभिधाय प्रकृतमतीसार- सन्निपातभवोऽप्येप क्षयकासः सुदारुणः। चिकित्सितमुच्यते-ग्रागुत्पत्तिरिति प्राकालोत्पत्तिः॥१॥२॥ सन्निपातहितं तस्मात्सदा कार्य भिपग्जितम् १८७ "आदिकाले खलु यज्ञेषु पशवः समालभनीया दोपानुवलयोगाच हरेद्रोगवलाचलम् । बभूवु रम्भाय प्रक्रियन्ते स्म । ततो दक्षयज्ञप्रत्यव- कासेप्वेषु गरीयांसं जानीयादुत्तरोत्तरम् ॥१८८"॥ रकालं मनोः पुत्राणां मरीचनाभागेश्वाकुकुविङ-