पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ चरकसंहिता। [चिकित्सितस्थानम् चर्येत्यादीनां च कतुपु पशूनामेच' अभ्यनुज्ञानात् वातात् पकं विबद्धमल्पाल्पं सशब्दं सशूलपि- पशवः प्रोक्षणमवापुः । अतश्च प्रत्यदरकालं पृप- च्छापरिकर्तिकं हृष्टरोमा चिनिःश्यसन शुष्कसुखः भ्रेण दीर्घसत्रेण यजमानेन पशूनामलाभाद्वामा- | कट्यूशत्रिकजानुपृष्टपाचशूली अपगुदो मुहुर्मुहु- लम्भः प्रावर्तितः। तं दृष्ट्वा प्रव्यथिता भूतगणाः विनथितमुपवेश्यते पुरीपं वातात् तमाहुः अनु- तेपां चोपयोगादुपकृतानां गवां गौरवादीप्ण्याद- ग्रन्थम् इत्येके वातानुग्रन्थितवर्चस्त्वात् ॥ ६॥ सात्स्यत्वादशस्तोपयोगाञ्चोपहताग्नीनामुपहतम- पक्कं चेत्यादिना पकवातातिसारमाह । विनिःश्वसनिति शब्द नसाम् अतीसारः पूर्वमुत्पन्नः पृपनयशे ॥ ३॥ कुर्वन् तमाहुरनुग्रन्धमिति विग्रन्थितपुरीपातिसारावस्थां प्रा- आदिकाले इति कृतयुगे । समालभनीया इति मन्त्रेण अ-मोति ॥ ६ ॥ मिमंत्र्यैव परिलाज्या बभूवुः न आलभार्थम् । प्रक्रियन्ते रस पित्तलस्य पुनरम्ललवणकटुकक्षारोपणतीक्ष्णा- इति आलभाय मरणाय न प्रक्रियन्ते न संक्रियन्त इत्यर्थः । तिमात्रनिपेविणः प्रतताग्निसूर्यसन्तापोपणमारतो- मरीचनाभागादिमनुपुत्रेषु । एवमेव मनुपुत्रमुदाहार्य यज्ञादि- | पहतगात्रस्य शोधेावहुलस्य पित्तं प्रकोपमाप- शब्दः क्रियते तदा तेषां क्वचिदन्यन्न समुदायेन पाठात् बु- द्यते । तत् प्रकुपितं द्रवत्वादूष्माणमुपहत्य पुरी- द्धिपूर्वः साक्षात् ज्ञानार्थ कतिपये पाठिताः । पशनामभ्यनु- पाशयमाश्रितमौण्यात् द्रवत्वात् सरत्याच भित्वा ज्ञानादिति पशूनामेव प्रेरणया प्रेपाय च एपां विशिष्टार्थमेवो. पुरीपम् अतिसाराय प्रकल्पते ॥ ७॥ च्यते आगमेगु । कलर्थहिंसायां ववध्ययोरुभयोरपि तस्य रूपाणि हरिद्रहरितनीलकृष्णपित्तोपहित- महापुण्यमुत्पद्यत इति । किंवा पशूनामेवाभ्यनुज्ञानादिति वेदै मतिदुर्गन्धमतितार्यते पुरीयं तृष्णादाहस्वेदगा- पशूनां वध्यत्वेऽप्यनुज्ञानातू प्रोक्षणमिति अभिमन्व्यहतानां । र्जाशलबनसन्तापपाकपरीत इति पित्तातिसार उक्तंहि-'उपाकृतः पशुरसौं योऽभिमंत्र्य कतौ हतः । अनेन पित्तलरयेत्यादिना पित्तातिसारमाह-वलादूष्माणमुप- प्रागुत्पत्तिनिदर्शनेन मानसोपतापोऽतीसारकारणं भवतीत्युप- हत्येति यद्यपि पित्तं उष्णं अग्नेः समानतया वर्षकं भय- दर्यते । दीर्घसत्रेणेति दीर्घकालवर्तिना । व्यथिता इति | तीति युज्यते तथापि द्रववायूप्माणं 'पुरीपाशयगतं पित्तं अदृष्टपूर्व गवां वधं दृष्ट्वा दुःखिताः सन्तः ॥ ३ ॥ हन्तीत्यर्थः । ब्रनो गुदः ॥ ७ ॥ ८i . अथापरं कालं वातलस्य वातातपव्यायामाति- श्लेष्मलस्य तु गुरुमधुरशीतस्निग्धोपसेविनः सं. मात्रनिपेविणो रूक्षाल्पप्रमिताशिनः तीक्ष्णमद्यव्य- पूरकस्याचिन्तयतो दिवास्वप्नपरस्याललस्य न्लेप्मा वायनित्यस्य उदावर्तयतश्च वेगाद्वायुः प्रकोपमा- कोपमापद्यते । स स्वभावाद् गुरुमधुरशीतस्निग्धः पद्यते पक्ता चोपहन्यते स वायुः कुपितोऽग्नावुपः स्नस्तोऽग्निमुपहत्य सौम्यस्वभावात् पुरीपाशयमुप- हते भूत्रस्वेदौ पुरीपाशयमभिहत्य ताभ्यां पुरीयं हत्योपल्लेद्य पुरीपमतिसाराय कल्पते ॥ ९ ॥ द्रवीकृत्य अतीसाराय प्रकल्पते ॥४॥ श्लेष्मलस्येत्यादिना लेप्मातिसारमाह-संपूरकस्येति । अ- अथैयादीनां वातातीसारादीनां पृथक् लक्षणं द्रूते । वात- तिमानाशनशीलस्य श्लेष्मणोऽम्युपधाते हेतुमाह । सौम्य- लखेत्यनेन वातप्रकृति प्राप्य वातातपादीनां वातातीसारज- खभावादिति सौम्यस्याविरुद्धलात् आघातं करोतीति युक्तमे- नने सामर्थ्यातिशयो दृश्यते । अनेन अन्यप्रकृतैरपि वातातपा- वेति भावः । पुरीषाशयमुपहत्येति पुरीपाशयं गला हन्तेर्गति- दयः अतीसारख कारणं भवतीति ज्ञेयम् । एवं पित्तललेष्म- | हिंसात्मकलात् । अत्र गत्यर्थेन किंवा पुरीपाशयशब्देन स्थानेन लशब्दयोरपि तात्पर्य व्याख्येयम् । प्रमिताशनमतीतकालाशनं । स्थानिनोपचारात् पुरीपमेयोच्यते । यथा मञ्चाः क्रोशन्तीतिवत् , वेगादुदावर्तयेत इति उद्वृत्तमावर्तयतो वेगादित्यर्थः। पुरीपाशयं ततश्च पुरीषमुपहत्येति संवन्धः ॥ ९ ॥ वेगेनाभिहत्येति पक्वाशयं जिला । ताभ्यामिति मूत्रस्वेदा तस्य रूपाणि स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं भ्याम् ॥ ४॥ गुरु दुर्गन्धरलेण्मोपहितमनुवन्धशूलमल्पाल्पमभी- . तस्य रूपाणि विजलमामविलुतमवसादितं क्ष्णमतिसार्यते सप्रवाहिकं गुरूदगुदवस्तिक्ष- रूक्षं द्रवं सशब्दमशब्द वा विघद्धसूत्रवातमति- | णोद्देशः कृतापकृतसंज्ञो. भवति सलोमहर्पः. सो- सार्यते पुरीपं वायुश्चान्ताकोष्ठस्य सशब्दशूलः । क्लेशः निद्रालस्यपरीतः सानोऽन्नद्वेपी चेति ले- तिर्यक् चरति विचद्ध इति आमातिसारः॥५॥ ष्मातिसारः ॥१०॥ तस्य रूपाणीत्यादिना.आमवातातीसारलक्षणमाह-आम कृतेप्यकृतसंज्ञ इति कृतेऽपि वेगे न वुध्यत इत्यर्थः । न मिति आमलगतं । विष्ठतमिति प्रसरणशीलं । अवसादितमिति । च पित्तकफातिसारे सामतालक्षणं यद्यपि नोक्तं तथापि साम- भूमौ पतितं लीनं भवति ॥ ५॥ तातीसारसंवन्धकृतविज्वरलगंधिलप्रकारैर्लक्षणैः आमातिसा-