पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १९] चक्रदत्तव्याख्यासंवलिता। ५३३ ररूपावस्था शेयैव । तथाहि चिकित्सायां पित्तातिसारं निदानो- धिमक्षिकाक्रान्तं कथितबहुधातुद्रयमल्पपुरीपम- पशयाचतिमिः विदित्वेत्यादिना रजातिसारे पृथक् चिकित्सा पुरीपं चातिसार्यमाणं तृप्णादाहचरभ्रमतमकहि- वक्ष्यति, श्लेष्मातिसारे तु सामे निरामे सक्षोप्णादिरूपा वि. काश्वासानुबन्धमतिवेदनमवेदनं वा स्रस्तपक्कादं कित्सा समानैवेति कृखा पृथगामठेप्मातीसारचिकित्सा नोक्ता पतितगुदवलि मुक्तलालमतिक्षीणवलमांसशोणितं क्षारपाणिना सर्वातिसाराणां समता पृथगुचा वचनं हि "वाता- सर्वपाचीस्थिशूलिनमरोचकातिप्रलापसंमोहपरी- तिसारः सामश्च सशूलः फेनिलस्तनुः । श्यायः सशब्दो दु- तं सहसोपरतविकारमतिसारिणमचिकित्स्यं वि- गन्धो विवद्धोऽल्पाल्प एव च। एवं पित्तकफानां हि अतीसारं द्यादिति सन्निपातातिसारः॥ १२॥ निर्दिशेत् ॥ १० ॥ अपिचेत्यादिना विकृतिविषमसमवायनिदोपजलक्षणमाह। अतिशीतस्निग्धलक्षोष्णगुरुखरफटिनविपमवि- अतिप्रष्टं यथा भयति तथा प्रदूपयन्त इत्यर्थः । मांसधावनं रुद्धालात्म्यभोजनात् अभोजनात् कालातीतभो- मांसप्रक्षालनोदकम् । समासव्यत्यासादुपवेश्यत इति समासो जनाद् यत्किचिदभ्यवहरणाद् दुष्टमद्यपानीयपा- यथोक्तलक्षणानां मेलकः । सदिति कदाचित् । विहतमुख- नात् अतिमद्यपानात् असंशोधनात् प्रतिकर्मणां रसः इति विरसमुखः। एभिवेक्ष्यमाणैः वेसवारामं वेसवारसदृशं विपमगमनात् अनुपचाराज्ज्वलनादित्युपवनस- तालक्षणं च निरस्थिपिशितं पिष्टमित्यर्थः । इत्यादिनो मेचका- लिलातिसेवनात् अस्वमात् अतिस्वप्नाद्वेगविधार- भमिति निग्धकृष्णं । मक्षिकाक्रान्तमिति मक्षिकामयं मक्षिका- णातुविपर्ययात् अयथावलमारम्भाद्भयशोकचि कान्त इति पाठे मक्षिकापरीते इत्यर्थः। तृष्णेलादिना सोप- त्तोद्वेगातियोगात् कृमिशोपज्वरार्थीविकारातिक- द्रवलक्षणसूचकानुपद्रयानाह सहसोपरतविकार मिति ॥ १२ ॥ पणाहा विपन्नाग्रयो दोपाः प्रकुपिता भूय एवा तमसाध्यतामसंप्राप्त चिकित्सेटु यथाप्रधानो- निमुपहल पक्वाशयमनुप्रविश्य अतीसारं सर्वदो-पक्रमेण हेतृपशयदोपविशेपपरीक्षया चेति ॥१३॥ .पलिङ्गं जनयन्ति ॥ ११ ॥ यद्यपि रिष्टे संशयितमरणमुक्तं तथापि इहातीसारं प्राप्य अतिशीतेलादीनां निदोपजातीसारमाह । अत्र च शीता- निश्चितमरणज्ञापकतया उच्यते, यथा प्रधानोपक्रमेणेति दोप- दीनां यथासंभवं वातादिकर्तृत्वेन ज्ञेयं । किंवा सर्वेपामेव त्रि- ये यः प्रधानो भवति तस्योपक्रमेणेत्यर्थः । हेलादिपरीक्षा दोपकर्तृत्वं ज्ञेयं । उकं हि—सर्वेषां दोषाणां अग्निसंश्रितो | चेह भवति । अत्र विशिष्टा चिकित्सवोच्यते ॥ १३ ॥ सामप्रकोपी इति । किंचिभ्यवहरणादिति पथ्यापथ्यभोज- नात् । अनुपचारादिति प्रतिकर्मणामेव असम्यगुपचारादित्यथा आगन्तु द्वावतीसारो मानसौ भयशोकजौ। तत्तयोर्लक्षणं वायोर्यदत्तीसारलक्षणम् ॥ १४ ॥ सलिलादित्तेवनादित्यन अवगाहादीनां बाह्यसेवनं सलिलस्यो- च्यते अनुपानं तु प्रागेवोक्तम् । विपन्नामिरिति वचनात यथो- आगन्वित्सादनाभयशोकलावतीसारी प्राह । आगन्तिति कहेतुना अग्निवधद्वारैव प्रायनिदोपकर्तृत्वं दर्शयति ॥ ११॥ आगन्तुजनितभयशोकजी। मानसाविति मानसदोपभयशोकन- निती। एतेन मानसत्वं चानयोने विरोधी भवति भनयोर्लक्षणं अपि च शोणितांदीन धातूनतिप्रकृष्टं दूप- अतिदेशेनाह तयोर्लक्षणं इत्यादिना ॥ १४ ॥ यन्तो धातुदोपस्वभावकृतानतीसारवर्णानुपदर्श- यन्ति । तत्र शोणितादिषु धातुंपु अतिप्रदुष्टेषु मारुतो भयशोकाभ्यां शीघ्रं हि परिकुप्यति । . हारिद्रहरितनीलमालिष्टमांसधावनसन्निकाशं रक्त तयोः क्रिया वातहरा हर्पणाश्वासनानि च ॥१५॥ कृष्ण श्वेतं वरांहमेदःसदृशमनुयद्धबेदनमवेदन इत्युक्ताः पडतीसाराः साध्यानां साधनं त्वतः । वा समासव्यत्यासादुपवेश्यते शहद अथितमाम प्रवक्ष्याम्यानुपूर्येण यथावत् तन्नियोधत ॥ १६॥ सकृत् सकृदपि पक्कमनतिक्षीणमांसशोणितवलो कस्मात्पुनर्वातातिसारलक्षणमनयोर्भवतीलाह-मारुत इ- मन्दाग्निर्विहतमुखरसस्तादृशमातुरं कृच्छ्रसाध्यं त्यादि । यस्मात् भयशोकजनितोऽत्र मारुतः कारणं भवति विद्यात् । एसिग़रतिसार्यमाणं सोपद्धमातुरम- | तस्माद्वातातीसारलक्षणानि भवन्तीति युक्तमित्यर्थः । न चान- साध्योऽयमिति प्रत्याचक्षीत । तद्यथा-क्वाथशो-- योर्वातजन्यत्वेन वातजलक्षणयुक्तत्वेन वांतजेनैवं ग्रहणमिति णिताभ यकृत्पिण्डोपमं मांसोदकसन्निकाशं दधि- वाच्यम् । यतोऽनयोर्यातजाद्भिन्नापि चिकित्सा भविष्यति ह. धृतमजतैलवसाक्षीरवेसवाराभमतिनीलमतिरक- पणाश्वासनरूपचिकित्साभेदार्थ - व्याधीनां भेदोऽभिधीयते । मतिकृष्णमुदकमिवाच्छं पुनर्मचकाभम् अतिस्निग्धं , किंच लक्षणभेदोऽप्यन वातः शीघ्रं हि परिकुप्यतीति इत्यने- 'हरितनीलकषायवर्ण कर्बुरमाविलं तन्तुमदामं । नोक्तः । यतो भयशोकजेऽतीसारे शीघ्रकारी वावुर्भवतीति चन्द्रकोपगतमतिकुणपपूतिपूयगन्धमाममत्स्यग शीघ्र कुप्यतीति पदेनोच्यते न निदानान्तरं सन्निपातातिसारे ।