पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ चरकसंहिता । [ चिकित्सितस्थानम् नं भयशोको कारणत्वेनोक्तौ हेलन्तरसहिती अत्र कारणं भवत ताम् । प्रमथ्यामिति पाचनीयदीपनीयं कपायं । प्रमथ्याशब्दो इति । त्रिदोपजभयशोकजयोश्च यद्यपि तुल्यं लक्षणमिहोतं हि वृद्धपरंपरया वैद्यकशास्त्रपरिभापया पाचनदीपनकपाये तथापि चिकित्साभेदात् तयोर्भेद उक्तस्तथाहि भयजे प्रश्वा- श्रूयते। पथ्या विडंगकपायः शैखरिककपायशब्देन वैद्यह- सनं शोकजे हर्षणं इति चिकित्साभेदः । चिकित्साभेदोऽस्तु | व्यते । वहुदोपे प्रवर्तनं तथा मध्यदोये प्रमथ्योता। अल्पदोपे सुश्रुते तु-"तेस्तै वैः शोचतोऽल्पाशनस्य वाप्पोष्मा वद्धि-च सामे प्रथम कर्तव्यमाह- लहानमित्यादि ॥ १७-२२ ॥ माविश्य जन्तो"रित्यादिना शोकजः प्रवन्धेनोक्तः स तु शोक- पिप्पली नागरं धान्यं भूतीकमभया वचा । जादन्य एव विशिष्टहेतुजन्यः । इह बसौ सान्निपातिकेना होवेरं भद्रमुस्तानि बिल्वं नागरधान्यकम् ॥२३॥ विरुद्धो शेयः। तथाहि तत्र बाप्पोष्मणा हि पित्तकारणत्यं युक्त पृश्निपर्णी श्वदंष्ट्रा च समांशा कण्टकारिका । तेन शोकानलजो वायुः वाष्पोष्मणा च पित्तकफाविति तत्र तिस्रः प्रमथ्या विहिताःश्लोकाधवतिसारिणाम्॥ कारणत्वेन दर्शिते । अतएव च तस्यासाध्यत्वं तत्रोक्तं अ- वचाप्रतिविपाभ्यां वा मुस्तपर्पटकेन वा। त्रापि च त्रिदोपजशोकोऽपि कारणत्वेनोकः । सुश्रुते अजीर्णा- ह्रीवेरटङ्गवेराभ्यां पकं वा पाययेजलम् ॥ २५ ॥ प्रहता इत्यादिना जीर्णजः पृथगुक्तः । तस्य इह उक्त त्रिदोपजे अनुवन्धो व्यक्त एव । यत्तत्रैव दोषा इति बहुवचनेन अत्रा- तिस्रः प्रमथ्या इति यथाक्रमं कफपित्तवातेपु विभज्य देया जीर्णस्य त्रिदोपजलमुक्तं इहापि च व्यापन्नेन्नावित्यनेन अग्नि | इति वदंति । यथा पचाप्रति विपादीन् विहितानि त्रीण्यपि मांद्यजनिताजीर्ण त्रिदोपजातिसारे कारणवमेव तेन सुश्रुतोक्त- जलानि कफपित्तवातेषु यथाक्रमं वदन्ति पडतविधिनात्र जल- सर्वातिसाराविरोधोऽत्र ज्ञेयः ॥ १५-१६ ॥ साधनं ज्ञेयम् ॥ २३-२५ ।। दोपाः सन्निचिता यस्य विदग्धाहारमूच्छिताः । युक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत् । अतीसाराय कल्पन्ते भूयस्तान् संप्रवर्तयेत् ॥१७॥ तथा स शीघ्रमाप्नोति रुचिमग्निवलं वलम् ॥२६॥" न तु संग्रहणं देयं पूर्वमामातिसारिणे । तणावन्तिसोमेन यवाग्वा तर्पणेन वा । विवध्यमानाः प्राग्दोपा जनयन्त्यामयान् वहन् १८ सुरया मधुना चादौ यथासात्स्यसुपाचरेत् ॥२७॥ दण्डकालसकाध्मानग्रहण्य गदांस्तथा । | यवागूमिचिलेपीभिः खडैयूपै रसौदनैः । शोथपाण्ड्वामयष्ठीहकुष्टगुल्मोदरज्वरान् ॥ १९ ॥ | दीपनग्राहिसंयुक्तैः क्रमश्च स्यादतः परम् ॥२८॥ तस्माटुपेक्षेतोक्लिप्टान वर्तमानान् स्वयं मलान् । युक्तेऽनकाले इति सम्यग्बुभुक्षाकाले अवन्तिसोम कांजिकं कृच्छ्रे वातहता यादभयां संप्रवर्तिनीम् ॥२०॥ तकादीनां द्रवाणां तर्पणादीनां आलोडनार्थमिहाभिधानम् । तया प्रवाहिते दोपे प्रशाम्यत्युदरामयः। यवागूविरलद्रवा विलेपी बहुसिक्था च रसादिसंस्कृताः धन- जायते देहलघुता जठराग्निश्च वर्धते ॥ २१ ॥ प्रलेहा व्यसनविशेषाः। दीपनग्राहिगणी पद्धिरेचनशताश्रिती प्रमथ्यां मध्यदोषाणां दद्याद्दीपनपाचनीम् । योती । अतःपरमिति यवाग्वाधुपचारानन्तरम् ॥२६-२॥ लङ्घनं चाल्पदोषाणां प्रशस्तमतिसारिणाम् ॥२२॥ दोपाः सन्निचिता इत्यादिना चिकित्सामाह । विदग्धशब्द- शालपर्णी पृश्चिपर्णी वृहती कण्टकारिकाम् । नाविपक्काहारवाचिना चतुर्विधमप्यामं विदग्धं विष्टब्धं रसशे | वलां श्वदंष्ट्रां विल्वानि पाठां नागरधान्यकम् २९ चाजीर्ण गृह्यते । संप्रवर्तयेदित्यनेन वर्तमानस्योपेक्षया प्रवर्त- | शटीं पलाशं हपुपां वां जीरकपिप्पलीम् । नम् । यथा स्तोकं वहत् विरेचनयोगात् प्रवर्तनम् । यद्वक्ष्यति | यमानीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥३०॥ "कृच्छ्रे वातहतान् दद्यात् अभयां संप्रवर्तिनीमिति । न तु | वृक्षाम्लं दाडिमाम्लंच सहिङ्गु विडसैन्धवम् । . संग्रहणं पूर्व देयं सामातिसारिणे" इत्यत्र पूर्वमिति विशेषणेन प्रयोजयेन्नपाने विधिना सूपकल्पितम् ॥ ३१॥. उत्तरकालमतीसारे संग्रहणं दर्शयति । प्रथम चामातीसार- | बातम्लेष्महरो ह्येष गणो दीपनपाचनः । स्थापेक्षया विरेचनदानं युक्तम् इति विरोधे-इयं व्यवस्था । ग्राही वल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम् ॥ यत्प्रवृत्ते आमे वलयति च पुरुषे प्रवर्तनमेव कर्तव्यम् । यदा आमे परिणते यस्तु विबन्धमतिसार्यते । तु दुर्बलः पुमान् क्षीणश्चामस्तदा प्रथम प्रवर्तनं कृता संग्रहणं सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम् ॥ ३३ ॥ कर्तव्यम् । तस्यां व्यवस्थायां संग्रहणे आतुरस्य वलभ्रंशात् शालिपर्णीत्यादिना यवाग्वादिसंस्कारद्रव्याण्याह । स प्रवा- मरणमेव स्यात् । अन्ये तु पूर्व संग्रहणं न देयं इति शाल्म- हिकामित्यत्र प्रवाहिकालक्षणम् 'वायुर्विवृद्धो निचितं वलासं . लकुटजलगादिसंग्रहणं न देयम् । खस्ते चव्यादिपाचनसंग्रहणं नुदत्यधस्तादहिताशनस्य । प्रवाहतोऽल्पं बहुशो मला प्रवा- देयमिति वर्णयन्ति । इयं चांमातिसारंचिकित्सा सर्वामांतिसा- हिकां तां प्रवदति तज्ज्ञाः । इत्यनेन सुश्रुतोकं ज्ञेयम् ॥ राणां साधारणी ज्ञेया। कृच्छू वा वहृतामिति सप्तवन्धं चह- २९-३३ ॥